Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Jagannatha | Sahasranama Stotram Lyrics in English

Shri Jagannatha Sahasranama Stotram Lyrics in English:

॥ srijagannathasahasranamastotram ॥

॥ Om̃ srijagannathaya namo namah ॥

prarthana
devadanavagandharvayaksavidyadharoragaih ।
sevyamanam sada carukotisuryasamaprabham ॥ 1 ॥

dhyayennarayanam devam caturvargaphalapradam ।
jaya krsna jagannatha jaya sarvadhinayaka ॥ 2 ॥

jayasesajagadvandyapadambhoja namo’stu te ॥ 3 ॥

yudhisthira uvaca
yasya prasadattu sarvam yastu visnuparayanah ।
yastu dhata vidhata ca yasca satyam paro bhavet ॥ 1 ॥

yasya mayamayam jalam trailokyam sacaracaram ।
martyamsca mrgatrsnayam bhramayatyapi kevalam ॥ 2 ॥

namamyaham jagatapritya namani ca jagatpatim।
brhatya kathitam yacca tanme kathaya sampratam ॥ 3 ॥

bhisma uvaca
yudhisthira mahabaho kathayami srnusva me ।
jagannathasya namani pavitrani subhani ca ॥ 1 ॥

mayaya yasya samsaro vyaprtah sacaracarah ।
yasya prasadadbrahmanam srstva pati ca sarvada ॥ 2 ॥

brahmadidasadikpalan mayavimohitan khalu ।
yasya cestavarohasca brahmanḍakhanḍagocarah ॥ 3 ॥

daya va mamata yasya sarvabhutesu sarvagah ।
satyadharmavibhusasya jagannathasya sarvatah ॥ 4 ॥

kathayami sahasrani namani tava canagha ॥ 5 ॥

atha srijagannathasya sahasranamastotram ।

atha viniyogah ।
asya matrka mantrasya, vedavyaso rsih, anustupchandah,
srijagannatho devata, bhagavatah srijagannathasya prityarthe
sahasranama pathane viniyogah ।

dhyanam
niladrau sankhamadhye satadalakamale ratnasimhasanastham
sarvalankarayuktam navaghanaruciram samyutam cagrajena ।
bhadraya vamabhage rathacaranayutam brahmarudrendravandyam
vedanam saramisam svajanaparivrtam brahmadaru smarami ॥

sribhagavanuvaca
caturbhujo jagannathah kanthasobhitakaustubhah ।
padmanabho vedagarbhascandrasuryavilocanah ॥ 1 ॥

jagannatho lokanatho niladrisah paro harih ।
dinabandhurdayasindhuh krpaluh janaraksakah ॥ 2 ॥

kambupanih cakrapanih padmanabho narottamah ।
jagatam palako vyapi sarvavyapi suresvarah ॥ 3 ॥

lokarajo devarajah sakro bhupasca bhupatih ।
niladripatinathasca anantah purusottamah ॥ 4 ॥

tarksyodhyayah kalpataruh vimalapritivarddhanah । var? tarksyadhvajah
balabhadro vasudevo madhavo madhusudanah ॥ 5 ॥

daityarih punḍarikakso vanamali balapriyah ।
brahma visnuh vrsnivamso murarih krsnakesavah ॥ 6 ॥

sriramah saccidanando govindah paramesvarah ।
visnurjisnurmahavisnuh prabhavisnurmahesvarah ॥ 7 ॥

lokakarta jagannatho mahakarta mahayasah ।
maharsih kapilacaryo lokacari suro harih ॥ 8 ॥

atma ca jivapalasca surah samsarapalakah ।
ekonaiko mamapriyo brahmavadi mahesvarah ॥ 9 ॥ var? sarvapriyo ramapriyo
dvibhujasca caturbahuh satabahuh sahasrakah ।
padmapatravisalaksah padmagarbhah paro harih ॥ 10 ॥

padmahasto devapalo daityarirdaityanasanah ।
caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

padmahastascakrapanih sankhahasto gadadharah ।
mahavaikunthavasi ca laksmipritikarah sada ॥ 12 ॥

visvanathah pritidasca sarvadevapriyamkarah ।
visvavyapi darurupascandrasuryavilocanah ॥ 13 ॥ var priyavyapi
guptagangopalabdhisca tulasipritivarddhanah ।
jagadisah srinivasah sripatih srigadagrajah ॥ 14 ॥

sarasvatimuladharah srivatsah sridayanidhih ।
prajapatih bhrgupatirbhargavo nilasundarah ॥ 15 ॥

yogamayagunarupo jagadyonisvaro harih ।
adityah pralayoddhari adau samsarapalakah ॥ 16 ॥

krpavistah padmapaniramurtirjagadasrayah ।
padmanabho nirakarah nirliptah purusottamah ॥ 17 ॥

krpakarah jagadvyapi srikarah sankhasobhitah ।
samudrakotigambhiro devatapritidah sada ॥ 18 ॥

surapatirbhutapatirbrahmacari purandarah ।
akasavayumurtisca brahmamurtirjalesthitah ॥ 19 ॥

brahma visnurdrstipalah paramo’mrtadayakah ।
paramanandasampurnah punyadevah parayanah ॥ 20 ॥ var punyadehah

dhani ca dhanadata ca dhanagarbho mahesvarah ।
pasapanih sarvajivah sarvasamsararaksakah ॥ 21 ॥

devakarta brahmakarta vasistho brahmapalakah ।
jagatpatih suracaryo jagadvyapi jitendriyah ॥ 22 ॥

mahamurtirvisvamurtirmahabuddhih parakramah ।
sarvabijarthacari ca drasta vedapatih sada ॥ 23 ॥

sarvajivasya jivasca gopatirmarutam patih ।
manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥ var krodhasatanah
kamadevah kamapalah kamangah kamavallabhah ।
satrunasi krpasindhuh krpaluh paramesvarah ॥ 25 ॥

devatrata devamata bhrata bandhuh pita sakha ।
balavrddhastanurupo visvakarma balo’balah ॥ 26 ॥ var balodbalah
anekamurtih satatam satyavadi satamgatih ।
lokabrahma brhadbrahma sthulabrahma suresvarah ॥ 27 ॥

jagadvyapi sadacari sarvabhutasca bhupatih । var? sarvabhuipasca
durgapalah ksetranatho ratiso ratinayakah ॥ 28 ॥

bali visvabalacari balado bali-vamanah ।
darahrasah saraccandrah paramah parapalakah ॥ 29 ॥

akaradimakaranto madhyokarah svarupadhrk ।
stutisthayi somapasca svahakarah svadhakarah ॥ 30 ॥

matsyah kurmo varahasca narasimhasca vamanah ।
parasuramo mahaviryo ramo dasarathatmajah ॥ 31 ॥

devakinandanah srestho nrharih narapalakah ।
vanamali dehadhari padmamali vibhusanah ॥ 32 ॥

mallikamaladhari ca jatiyuthipriyah sada ।
brhatpita mahapita brahmano brahmanapriyah ॥ 33 ॥

kalparajah khagapatirdeveso devavallabhah ।
paramatma balo rajñam mangalyam sarvamangalah ॥ 34 ॥ var raja
sarvabalo dehadhari rajñam ca baladayakah ।
nanapaksipatanganam pavanah paripalakah ॥ 35 ॥

vrndavanavihari ca nityasthalaviharakah ।
ksetrapalo manavasca bhuvano bhavapalakah ॥ 36 ॥

sattvam rajastamobuddhirahankaraparo’pi ca ।
akasamgah ravih somo dharitridharanidharah ॥ 37 ॥

niscinto yoganidrasca krpaluh dehadharakah । var sokanidrasca
sahasrasirsa srivisnurnityo jisnurniralayah ॥ 38 ॥

karta harta ca dhata ca satyadiksadipalakah । var sakradiksadi
kamalaksah svayambhutah krsnavarno vanapriyah ॥ 39 ॥

kalpadrumah padaparih kalpakari svayam harih ।
devanam ca guruh sarvadevarupo namaskrtah ॥ 40 ॥

nigamagamacari ca krsnagamyah svayamyasah ।
narayano naranam ca lokanam prabhuruttamah ॥ 41 ॥

jivanam paramatma ca jagadvandyah paro yamah ।
bhutavaso paroksasca sarvavasi carasrayah ॥ 42 ॥

bhagirathi manobuddhirbhavamrtyuh paristhitah ।
samsarapranayi pritah samsararaksakah sada ॥ 43 ॥

nanavarnadharo devo nanapuspavibhusanah ।
nandadhvajo brahmarupo girivasi ganadhipah ॥ 44 ॥

mayadharo varnadhari yogisah sridharo harih ।
mahajyotirmahaviryo balavamsca balodbhavah ॥ 45 ॥ var balodbhavah

bhutakrt bhavano devo brahmacari suradhipah ।
sarasvati suracaryah suradevah suresvarah ॥ 46 ॥

astamurtidharo rudra icchamurtih parakramah ।
mahanagapatiscaiva punyakarma tapascarah ॥ 47 ॥

dinapo dinapalasca divyasimho divakarah ।
anabhokta sabhokta ca havirbhokta paro’parah ॥ 48 ॥

mantrado jñanadata ca sarvadata paro harih ।
pararddhih paradharma ca sarvadharmanamaskrtah ॥ 49 ॥

ksamadasca dayadasca satyadah satyapalakah ।
kamsarih kesinasi ca nasano dustanasanah ॥ 50 ॥

panḍavapritidascaiva paramah parapalakah ।
jagaddhata jagatkarta gopagovatsapalakah ॥ 51 ॥

sanatano mahabrahma phaladah karmacarinam ।
paramah paramanandah pararddhih paramesvarah ॥ 52 ॥

saranah sarvalokanam sarvasastraparigrahah ।
dharmakirtirmahadharmo dharmatma dharmabandhavah ॥ 53 ॥

manahkarta mahabuddhirmahamahimadayakah ।
bhurbhuvah svo mahamurtih bhimo bhimaparakramah ॥ 54 ॥

pathyabhutatmako devah pathyamurtih paratparah ।
visvakaro visvagarbhah suramando suresvarah ॥ 55 ॥ var suraha ca
bhuvanesah sarvavyapi bhavesah bhavapalakah ।
darsaniyascaturvedah subhango lokadarsanah ॥ 56 ॥

syamalah santamurtisca susantascaturottamah ।
samapritisca rk pritiryajuso’tharvanapriyah ॥ 57 ॥

syamacandrascatumurtiscaturbahuscaturgatih ।
mahajyotirmahamurtirmahadhama mahesvarah ॥ 58 ॥

agastirvaradata ca sarvadevapitamahah ।
prahladasya pritikaro dhruvabhimanatarakah ॥ 59 ॥

manḍitah sutanurdata sadhubhaktipradayakah ।
Om̃karasca parambrahma Om̃ niralambano harih ॥ 60 ॥

sadgatih paramo hamso jivatma jananayakah ।
manascintyascittahari manojñascapadharakah ॥ 61 ॥

brahmano brahmajatinamindriyanam gatih prabhuh ।
tripadadurddhvasambhuto virat caiva suresvarah ॥ 62 ॥ var viratasca
paratparah parah padah padmasthah kamalasanah ।
nanasandehavisayastattvajñanabhinivrtah ॥ 63 ॥

sarvajñasca jagadbandhurmanojajñatakarakah ।
mukhasambhutaviprastu vahasambhutarajakah ॥ 64 ॥

urovaisyah padobhutah sudro nityopanityakah ।
jñani mani varnadasca sarvadah sarvabhusitah ॥ 65 ॥

anadivarnasandeho nanakarmoparisthitah ।
suddhadidharmasandeho brahmadehah smitananah ॥ 66 ॥

sambararirvedapatih sukrtah sattvavarddhanah ।
sakalam sarvabhutanam sarvadata jaganmayah ॥ 67 ॥

sarvabhutahitaisi ca sarvapranihite ratah ।
sarvada dehadhari ca batako batugah sada ॥ 68 ॥ var batuko
sarvakarmavidhata ca jñanadah karunatmakah ।
punyasampattidata ca karta harta tathaiva ca ॥ 69 ॥

sada niladrivasi ca natasyasca purandarah ।
naro narayano devo nirmalo nirupadravah ॥ 70 ॥

brahmasambhuh surasresthah kambupanirbalo’rjunah ।
jagaddhata cirayusca govindo gopavallabhah ॥ 71 ॥

devo devo mahabrahma maharajo mahagatih ।
ananto bhutanathasca anantabhutasambhavah ॥ 72 ॥

samudraparvatanam ca gandharvanam tatha”srayah ।
srikrsno devakiputro murarirvenuhastakah ॥ 73 ॥

jagatsthayi jagadvyapi sarvasamsarabhutidah ।
ratnagarbho ratnahasto ratnakarasutapatih ॥ 74 ॥

kandarparaksakari ca kamadevapitamahah ।
kotibhaskarasamjyotih koticandrasusitalah ॥ 75 ॥

kotikandarpalavanyah kamamurtirbrhattapah ।
mathurapuravasi ca dvariko dvarikapatih ॥ 76 ॥

vasantartunathasca madhavah pritidah sada ।
syamabandhurghanasyamo ghanaghanasamadyutih ॥ 77 ॥

anantakalpavasi ca kalpasaksi ca kalpakrt । var anantah kalpavasi
satyanathah satyacari satyavadi sadasthitah ॥ 78 ॥

caturmurtiscaturbahuscaturyugapatirbhavah ।
ramakrsno yugantasca balabhadro balo bali ॥ 79 ॥

laksminarayano devah salagramasilaprabhuh ।
prano’panah samanascodanavyanau tathaiva ca ॥ 80 ॥

pañcatma pañcatattvam ca saranagatapalakah ।
yatkimcit drsyate loke tatsarvam jagadisvarah ॥ 81 ॥

jagadiso mahadbrahma jagannathaya te namah ।
jagadiso mahadbrahma jagannathaya te namah ।
jagadiso mahadbrahma jagannathaya te namah ।

॥ iti srijagannathasahasranamastotram ॥

atha srijagannathasahasranama mahatmyam ।

evam namasahasrena stavo’yam pathyate yadi ।
patham pathayate yastu srnuyadapi manavah ॥ 1 ॥

sahasranam satenaiva yajñena paripujyate ।
yatpunyam sarvatirthesu vedesu ca visesatah ॥ 2 ॥

tatpunyam kotigunitam acirallabhate narah ।
jagannathasya namani punyani saphalani ca ॥ 3 ॥

vidyarthi labhate vidyam yogarthi yogamapnuyat ।
kanyarthi labhate kanyam jayarthi labhate jayam ॥ 4 ॥

kamarthi labhate kamam putrarthi labhate sutam ।
ksatriyanam prayogena samgrame jayadah sada ॥ 5 ॥

vaisyanam sarvadharmah syacchudranam sukhamedhate ।
sadhunam pathato nityam jñanadah phaladastatha ॥ 6 ॥

na’pavadam na duhkham ca kada ca labhate narah ।
sarvasaukhyam phalam prapya ciramjivi bhavennarah ॥ 7 ॥

srnu rajan mahabaho mahimanam jagatpateh ।
yasya smaranamatrena sarvapapaih pramucyate ॥ 8 ॥

jagannatham lokanatham pathate yah sada sucih ।
kalikalodbhavam papam tatksanattasya nasyati ॥ 9 ॥

iti sribrahmapurane bhisma-yudhisthira-samvade
srijagannathasahasranamastotram samaptam ॥

Also Read 1000 Names of Jagannatha:

1000 Names of Sri Jagannatha | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Jagannatha | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top