Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Natesha | Sahasranama Stotram Lyrics in English

Natesha Sahasranama Stotram in English:

॥ srinatesasahasranamastotram ॥

purvapithika
yasmatsarvam samutpannam caracaramidam jagat ।
idam namo natesaya tasmai karunyamurtaye ॥

Om kailasasikhare ramye ratnasimhasane sthitam ।
sankaram karunamurtim pranamya paraya muda ॥ 1 ॥

vinayavanata bhutva papraccha paramesvari ।
bhagavan bhava sarvajna bhavatapaharavyaya ॥ 2 ॥

tvattah srutam maya deva sarvam namasahasrakam ।
natesasya tu namani na srutani maya prabho ॥ 3 ॥

asamkrtprarthito’pi tvam na tatkathitavanasi ।
idanim krpaya sambho vada vanchabhipurtaye ॥ 4 ॥

sri siva uvaca
sadhu sadhu mahadevi prstam sarvajagaddhitam ।
pura narayanah sriman lokaraksaparayanah ॥ 5 ॥

ksirabdhau suciram kalam sambamurtidharam sivam ।
mamekagrena cittena dhyayan nyavasadacyutah ॥ 6 ॥

tapasa tasya santustah prasanno’ham krpavasat ।
dhyanatsamutthito visnurlaksmya mam paryapujayat ॥ 7 ॥

tustava vividhaisstotrairvedavedantasammitaih ।
varam varaya he vatsa yadistam manasi sthitam ॥ 8 ॥

tatte dasyami na ciradityuktah kamaleksanah ।
praha mam paraya bhaktya varam dasyasi cetprabho ॥ 9 ॥

raksartham sarvajagatamasuranam ksayaya ca ।
sarvatmyayogasiddhyartham mantramekam mamadisa ॥ 10 ॥

iti samprarthitastena madhavenahamambike ।
sancintyanuttamam stotram sarvesam sarvasiddhidam ॥ 11 ॥

natesanamasahasramuktavanasmi visnave ।
tena jitva’suran sarvan raraksa sakalam jagat ॥ 12 ॥

sarvatmyayogasiddhim ca praptavanambujeksanah ।
tadeva prarthayasyadya namasahasramambike ॥ 13 ॥

pathananmananattasya nrttam darsayati prabhuh ।
sarvapapaharam punyam sarvaraksakaram nrnam ॥ 14 ॥

sarvaisvaryapradam sarvasiddhidam muktidam param ।
vaksyami srnu he devi namasahasramuttamam ॥ 15 ॥

atha srinatesasahasranamastotram ।

Om asya srinatesasahasranamastotramalamahamantrasya
sadasiva rsih, mahavirat chandah srimannateso devata ।
bijam, saktih, kilakam, anganyasakaranyasau ca cintamanimantravat ।

dhyanam
dhyayetkotiraviprabham trinayanam sitamsugangadharam
daksanghristhitavamakuncitapadam sardulacarmambaram ।
vahnim dolakarabhayam damarukam vame sivam (sthitam) syamalam
kalharam japasrksukam (dadhatim pralambitakara) katikaram
devim sabhesam bhaje ॥

lam prthivyatmakam ityadina pancapuja ।

srisiva uvaca
srisivah srisivanathah sriman sripatipujitah ।
sivankarah sivatarassistahrstassivagamah ॥ 1 ॥

akhandanandacidrupah paramanandatandavah ।
apasmrtinyastapadah krttivasah krpakarah ॥ 2 ॥

kalivadapriyah kalah kalatitah kaladharah ।
kalaneta kalahanta kalacakrapravartakah ॥ 3 ॥

kalajnah kamadah kantah kamarih kamapalakah ।
kalyanamurtih kalyaniramanah kamaleksanah ॥ 4 ॥

kalakanthah kalakalah kalakutavisasanah ।
krtajnah krtisarajnah krsanuh krsnapingalah ॥ 5 ॥

karicarmambaradharah kapali kalusapahah ।
kapalamalabharanah kankalah kalinasanah ॥ 6 ॥

kailasavasi kamesah kavih kapatavarjitah ।
kamaniyah kalanathasekharah kambukandharah ॥ 7 ॥

kandarpakotisadrsah kapardi kamalananah ।
karabjadhrtakalagnih kadambakusumarunah ॥ 8 ॥

kamaniyanijanandamudrancitakarambujah ।
sphuraddamarunidhvananirjitambhodhinisvanah ॥ 9 ॥

uddandatandavascanda urdhvatandavapanditah ।
savyatandavasampanno mahatandavavaibhavah ॥ 10 ॥

brahmandakandavisphotamahapralayatandavah ।
mahogratandavabhijnah paribhramanatandavah ॥ 11 ॥

nandinatyapriyo nandi nateso natavesabhrt ।
kalikanatyarasiko nisanatananiscalah ॥ 12 ॥

bhrnginatyapramanajno bhramarayitanatyakrt ।
viyadadijagatsrasta vividhanandadayakah ॥ 13 ॥

vikararahito visnurviradiso viranmayah ।
viradhrdayapadmastho vidhirvisvadhiko vibhuh ॥ 14 ॥

virabhadro visalakso visnubano visampatih ।
vidyanidhirvirupakso visvayonirvrsadhvajah ॥ 15 ॥

virupo visvadigvyapi vitasoko virocanah ।
vyomakeso vyomamurtirvyomakaro’vyayakrtih ॥ 16 ॥

vyaghrapadapriyo vyaghracarmadhrdvyadhinasanah ।
vyakrto vyaprto vyapi vyapyasaksi visaradah ॥ 17 ॥

vyamohanasano vyaso vyakhyamudralasatkarah ।
varado vamano vandyo varistho vajravarmabhrt ॥ 18 ॥

vedavedyo vedarupo vedavedantavittamah ।
vedarthavidvedayonih vedango vedasamstutah ॥ 19 ॥

vaikunthavallabho’varsyo vaisvanaravilocanah ।
samastabhuvanavyapi samrddhassatatoditah ॥ 20 ॥

suksmatsuksmatarah suryah suksmasthulatvavarjitah ।
jahnukanyadharo janmajaramrtyunivarakah ॥ 21 ॥

surasenah subhakarah subhramurtih sucismitah ।
anargharatnakhacitakirito nikate sthitah ॥ 22 ॥

sudharupah suradhyaksah subhruh sukhaghanah sudhih ।
bhadro bhadraprado bhadravahano bhaktavatsalah ॥ 23 ॥

bhaganetraharo bhargo bhavaghno bhaktimannidhih ।
arunah saranah sarvah saranyah sarmadah sivah ॥ 24 ॥

pavitrah paramodarah paramapannivarakah ।
sanatanassamah satyah satyavadi samrddhidah ॥ 25 ॥

dhanvi dhanadhipo dhanyo dharmagopta dharadhipah ।
tarunastarakastamrastarisnustattvabodhakah ॥ 26 ॥

rajarajesvaro ramyo ratrincaravinasanah ।
gahvarestho ganadhiso ganeso gativarjitah ॥ 27 ॥

patanjaliprananathah paraparavivarjitah ।
paramatma parajyotih paramesthi paratparah ॥ 28 ॥

narasimho nagadhyakso nadanto nadavarjitah ।
namadanandado namyo nagarajaniketanah ॥ 29 ॥

daivyo bhisakpramanajno brahmanyo brahmanatmakah ।
krtakrtah krsah krsnah santidassarabhakrtih ॥ 30 ॥

brahmavidyaprado brahma brhadgarbho brhaspatih ।
sadyo jatassadaradhyah samagassamasamstutah ॥ 31 ॥

aghoro’dbhutacaritra anandavapuragranih ।
sarvavidyanamisana isvaranamadhisvarah ॥ 32 ॥

sarvarthah sarvada tustah sarvasastrarthasammatah ।
sarvajnah sarvadah sthanuh sarvesassamarapriyah ॥ 33 ॥

janardano jagatsvami janmakarmanivarakah ।
mocako mohavicchetta modaniyo mahaprabhuh ॥ 34 ॥

vpuptakeso vivisado visvakseno visodhakah ।
sahasraksah sahasranghrih sahasravadanambujah ॥ 35 ॥

sahasraksarcitah samrat sandhata sampadalayah ।
babhrurbahuvidhakaro balapramathano bali ॥ 36 ॥

manobharta manogamyo mananaikaparayanah ।
udasina upadrasta maunagamyo munisvarah ॥ 37 ॥

amani madano’manyuramano manado manuh ।
yasasvi yajamanatma yajnabhugyajanapriyah ॥ 38 ॥

midhustamo mrgadharo mrkandutanayapriyah ।
puruhutah puradvesi puratrayaviharavan ॥ 39 ॥

punyah pumanpurisayah pusa purnah puratanah ।
sayanassantamah santa sasakassyamalapriyah ॥ 40 ॥

bhavajno bandhavicchetta bhavatito’bhayankarah ।
manisi manujadhiso mithyapratyayanasanah ॥ 41 ॥

niranjano nityasuddho nityabuddho nirasrayah ।
nirvikalpo niralambo nirvikaro niramayah ॥ 42 ॥

nirankuso niradharo nirapayo niratyayah ।
guhasayo gunatito gurumurtirguhapriyah ॥ 43 ॥

pramanam pranavah prajnah pranadah prananayakah ।
sutratma sulabhassvacchah sudarassundarananah ॥ 44 ॥

kapalamalalankarah kalantakavapurdharah ।
duraradhyo duradharso dustaduro durasadah ॥ 45 ॥

durvijneyo duracaranasano durmadantakah ।
sarvesvarah sarvasaksi sarvatma saksivarjitah ॥ 46 ॥

sarvadvandvaksayakarah sarvapadvinivarakah ।
sarvapriyatamassarvadaridyaklesanasanah ॥ 47 ॥

drasta darsayita danto daksinamurtirupabhrt ।
daksadhvaraharo dakso daharastho dayanidhih ॥ 48 ॥

samadrstissatyakamah sanakadimunistutah ।
patih pancatvanirmuktah pancakrtyaparayanah ॥

pancayajnapriyah pancapranadhipatiravyayah ।
pancabhutaprabhuh pancapujasantustamanasah ॥ 50 ॥

vighnesvaro vighnahanta saktipanissarodbhavah ।
gudho guhyatamo gopyo goraksi ganasevitah ॥ 51 ॥

suvratassatyasankalpah svasamvedyassukhavahah ।
yogagamyo yoganistho yoganando yudhisthirah ॥ 52 ॥

tatvavabodhastatvesah tatvabhavastaponidhih ।
aksarastryaksarastrayaksah paksapatavivarjitah ॥ 53 ॥

manibhadrarcito manyo mayavi mantriko mahan ।
kutharabhrtkuladrisah kuncitaikapadambujah ॥ 54 ॥

yaksaradyajnaphalado yajnamurtiryasaskarah ।
siddhesassiddhijanakah siddhantassiddhavaibhavah ॥ 55 ॥

ravimandalamadhyastho rajogunavivarjitah ।
vahnimandalamadhyastho varsiyan varunesvarah ॥ 56 ॥

somamandalamadhyasthah somassaumyassuhrdvarah ।
daksinagnirgarhapatyo damano damanantakah (danavantakah) ॥ 57 ॥

caturvaktrascakradharah pancavaktrah param tapah ।
visvasyayatano varyo vandarujanavatsalah ॥ 58 ॥

gayatrivallabho gargyo gayakanugrahonmukhah ।
anantarupa ekatma svastarurvyahrtissvadha ॥ 59 ॥

svaharupo vasumanah vatukah ksetrapalakah ।
sravyassatruharassuli srutismrtividhayakah ॥ 60 ॥

aprameyo’pratirathah pradyumnah pramathesvarah ।
anuttamo hyudasino muktido muditananah ॥ 61 ॥

urdhvareta urdhvapadah praudhanartanalampatah ।
mahamayo mahayaso mahaviryo mahabhujah ॥ 62 ॥

mahanando mahaskando mahendro mahasannidhih ।
bhrajisnurbhavanagamyah bhrantijnanavinasanah ॥ 63 ॥

mahardhirmahimadharo mahasenagururmahah ।
sarvadrgsarvabhutsargah sarvahrtkosasamsthitah ॥ 64 ॥

dirghapingajatajuto dirghabahurdigambarah ।
samyadvamassanyamindrah samsayacchitsahasradrk ॥ 65 ॥

hetudrstantanirmukto heturherambajanmabhuh ।
helavinirmitajagaddhemasmasrurhiranmayah ॥ 66 ॥

sakrdvibhatassamvetta sadasatko tivarjitah ।
svatmasthassvayudhah svami svananyassvamsitakhilah ॥ 67 ॥

ratirdatiscatuspadah svatmarunaharassvabhuh ।
vasi varenyo vitato vajrabhrdvarunatmajah ॥ 68 ॥

caitanyascicchidadvaitah cinmatrascitsabhadhipah ।
bhuma bhutapatirbhavyo bhrrbhuvo vyahrtipriyah ॥ 69 ॥

vacyavacakanirmukto vagiso vagagocarah ।
vedantakrtturyapado vaidyutassukrtodbhavah ॥ 70 ॥

asubhaksayakrjjyotih anakaso hyalepakah ।
aptakamo’numanta”tma kamo’bhinno’nanurharah ॥ 71 ॥

asnehassanganirmukto’hrasvo’dirgho’visesakah ।
svacchandassvacchasamvittiranvestavyo’sruto’mrtah ॥ 72 ॥

aparokso’vrano’lingo’vidvesta premasagarah ।
jnanalingo gatirjnani jnanagamyo’vabhasakah ॥ 73 ॥

suddhasphatikasankasah srutiprastutavaibhavah ।
hiranyabahussenani harikeso disam patih ॥ 74 ॥

saspinjarah pasupatih tvisimanadhvanam patih ।
babhluso bhagavanbhavyo vivyadhi vigatajvarah ॥ 75 ॥

annanam patiratyugro harikeso’dvayakrtih ।
pustanam patiravyagro bhavaheturjagatpatih ॥ 76 ॥

atatavi maharudrah ksetranamadhipo’ksayah ।
sutassadaspatissurirahantyo vanapo varah ॥ 77 ॥

rohitassthapatirvrksapatirmantri ca vanijah ।
kaksapasca bhuvantisca bhavakhyo varivaskrtah ॥ 78 ॥

osadhisassatamisah uccairghoso vibhisanah ।
pattinamadhipah krtsnavito dhavansa satvapah ॥ 79 ॥

sahamanassatyadharma nivyadhi niyamo yamah ।
avyadhipatiradityah kakubhah kalakovidah ॥ 80 ॥

nisangisudhimanindrah taskaranamadhisvarah ।
nicerukah paricaro’ranyanam patiradbhutah ॥ 81 ॥

srkavi musnatam nathah pancasadvarnarupabhrt ।
naktancarah prakrntanam patirgiricaro yah ॥ 82 ॥

kuluncanam patih kupyo dhanvavi dhanadadhipah ।
atanvanassatanandah grtso grtsapatissurah ॥ 83 ॥

vrato vratapatirvipro variyan ksullakah ksami ।
bilmi varuthi dundubhya ahananyah pramarsakah ॥ 84 ॥

dhrsnurdutastiksnadamstrah sudhanva sulabhassukhi ।
srutyah pathyah svatantrasthah katyo nipyah karotibhrt ॥ 85 ॥

sudyassarasyo vaisanto nadyo’vatyah pravarsakah ।
vidyutyo visado medhyo resmiyo vastupo vasuh ॥ 86 ॥

agrevadho’gre sampujyo hanta taro mayobhavah ।
mayaskaro mahatirthyah kulyah paryah padatmakah ॥ 87 ॥

sangah pratarano’varyah phenyah saspyah pravahajah ।
muniratarya aladya sikatyascatha kimsilah ॥ 88 ॥

pulastyah ksayano grdhyo gosthyo goparipalakah ।
suskyo harityo lopyasca surmyah parnyo’nimadibhuh ॥ 89 ॥

parnasadyah pratyagatma prasannah paramonnatah ।
sighriyassibhya ananda ksayadvirah ksara’ksarah ॥ 90 ॥

pasi patakasamharta tiksnesustimirapahah ।
varabhayaprado brahmapuccho brahmavidam varah ॥ 91 ॥

brahmavidyagururguhyo guhyakaissamabhistutah ।
krtantakrtkriyadharah krti krpanaraksakah ॥ 92 ॥

naiskarmyado navarasah tristhastripurabhairavah ।
trimatrakastrivrdupah trtiyastrigunatigah ॥ 93 ॥

tridhama trijagaddhetuh trikarta tiryagurdhvagah ।
prapancopasamo namarupadvayavivarjitah ॥ 94 ॥

prakrtisah pratisthata prabhavah pramathah prathi ।
suniscitartho raddhantah tatvamarthastapomayah ।
hitah pramata pragvarti sarvopanisadasrayah ।
visrnkhalo viyaddhetuh visamo vidrumaprabhah ॥ 96 ॥

akhandabodho’khandatma ghantamandalamanditah ।
anantasaktiracaryah puskalassarvapuranah ॥ 97 ॥

purajitpurvajah puspahasah punyaphalapradah ।
dhyanagamyo dhyatrrupo dhyeyo dharmavidam varah ॥ 98 ॥

avasah svavasah sthanurantaryami satakratuh ।
kutasthah kurmapithasthah kusmandagrahamocakah ॥ 99 ॥

kulankasah krpasindhuh kusali kunkumesvarah ।
gadadharo ganasvami garisthastomarayudhah ॥ 100 ॥

javano jagadadharo jamadagnirjaraharah ।
jatadharo’mrtadharo’mrtamsuramrtodbhavah ॥ 101 ॥

vidvattamo vidurastho visramo vedanamayah ।
caturbhujassatatanuh samitakhilakautukah ॥ 102 ॥

vausatkaro vasatkaro hunkarah phatkarah patuh ।
brahmistho brahmasutrartho brahmajno brahmacetanah ॥ 103 ॥

gayako garudarudho gajasuravimardanah ।
garvito gaganavaso granthitrayavibhedanah ॥ 104 ॥

bhutamuktavalitantuh bhutapurvo bhujangabhrt ।
atarkyassukarah surah sattamatrassadasivah ॥ 105 ॥

saktipatakarassaktah sasvatassreyasa nidhih ।
ajirnassukumaro’nyah paradarsi purandarah ॥ 106 ॥

anavaranavijnano nirvibhago vibhavasuh ।
vijnanamatro virajah viramo vibudhasrayah ॥ 107 ॥

vidagdamugdhavesadhyo visvatito visokadah ।
mayanatyavinodajno mayanatanasiksakah ॥ 108 ॥

mayanatakakrnmayi mayayantravimocakah ।
vrddhiksayavinirmukto vidyoto visvancakah ॥ 109 ॥

kalatma kalikanathah karkotakavibhusanah ।
sadurmirahitah stavyah sadgunaisvaryadayakah ॥ 110 ॥

sadadharagatah sankhyah sadaksarasamasrayah ।
anirdesyo’nilo’gamyo’vikriyo’moghavaibhavah ॥ 111 ॥

heyadeyavinirmukto helakalitatandavah ।
aparyanti’paricchedyo’gocaro rugvimocakah ॥ 112 ॥

niramso nigamanando niranando nidanabhuh ।
adibhuto mahabhutah svecchakalitavigrahah ॥

nispandah pratyaganando nirnimeso nirantarah ।
prabuddhah paramodarah paramanandasagarah ॥ 114 ॥

samvatsarah kalapurnah surasuranamaskrtah ।
nirvanado nirvrtistho nirvairo nirupadhikah ॥

abhasvarah param tatvamadimah pesalah pavih ।
samsantasarvasankalpah samsadisassadoditah ॥ 116 ॥

bhavabhavavinirmukto bharupo bhavito bharah ।
sarvatitassaratarah sambassarasvatapradah ॥ 117 ॥

sarvakrtsarvabhrtsarvamayassatvavalambakah ।
kevalah kesavah kelikara kevalanayakah ॥ 118 ॥

icchanicchavirahito vihari viryavardhanah ।
vijighatso vigatabhih vipipaso vibhavanah ॥ 119 ॥

visrantibhurvivasano vighnaharta visodhakah ।
virapriyo vitabhayo vindhyadarpavinasanah ॥ 120 ॥

vetalanatanaprito vetandatvakkrtambarah ।
velatilanghikaruno vilasi vikramonnatah ॥ 121 ॥

vairagyasevadhirvisvabhokta sarvordhvasamsthitah ।
mahakarta mahabhokta mahasamvinmayo madhuh ॥ 122 ॥

manovacobhiragrahyo mahabilakrtalayah ।
anahankrtiracchedyah svanandaikaghanakrtih ॥ 123 ॥

samvartagnyudarassarvantarasthassarvadurgrahah ।
sampannassankramassatri sandhata sakalorjitah ॥ 124 ॥

sampannassannikrstah samvimrstassamayadrk ।
samyamasthah samhrtisthah sampravistassamutsukah ॥ 125 ॥

samprahrstassannivistah samsprstassampramardanah ।
sutrabhutassvaprakasah samasilassadadayah ॥ 126 ॥

satvasamsthassusuptisthah sutalpassatsvarupagah ।
sankalpollasanirmuktah samaniragacetanah ॥ 127 ॥

adityavarnassanjyotih samyagdarsanatatparah ।
mahatatparyanilayah pratgbrahyaikyaniscayah ॥ 128 ॥

prapancollasanirmuktah pratyaksah pratibhatmakah ।
pravegah pramadardhangah pranartanaparayanah ॥ 129 ॥

yogayoniryathabhuto yaksagandharvavanditah ।
jatilascatulapango mahanatanalampatah ॥ 130 ॥

patalasuh patutarah parijatadru mulagah ।
papatavibrhadbhanuh bhanumatkotikotibhah ॥ 131 ॥

kotikandarpasaubhagyasundaro madhurasmitah ।
lasyamrtabdhilaharipurnenduh punyagocarah ॥ 132 ॥

rudraksasranmayakalpah kahlarakiranadyutih ।
amulyamanisambhasvatphanindrakarakankanah ॥ 133 ॥

cicchaktilocananandakandalah kundapandurah ।
agamyamahimambhodhiranaupamyayasonidhih ॥ 134 ॥

cidanandanatadhisah citkevalavapurdharah ।
cidekarasasampurnah srisiva srimahesvarah ॥ 135 ॥

॥ iti srinatesasahasranamastotram sampurnam ॥

Also Read:

1000 Names of Sri Natesha | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Natesha | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top