Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Skanda Mahapurana Lyrics in English

Shiva Sahasranamastotram from Skandamahapurana in English:

॥ srisivasahasranamastotram skandamahapuranantargatam ॥
(sriskandamahapurane sankarasamhitayam sivarahasyakhande upadesakande)
harassambhurmahadevo nilakanthassadasivah ।
bharta varah pandaranga anandassantavigrahah ॥ 1 ॥

eko’nanto mrgadharah sulapanirbhavah sivah ।
vahnimadhyanato muktah svayambhurnisinartanah ॥ 2 ॥

nandi parasupanisca jyotirbhasmangaragabhrt ।
gajotpadi kapali ca nityassuddho’gnidharakah ॥ 3 ॥

sankaro bhuratho merucapo vrsabhavahanah ।
utpattisunyo bhuteso nagabharanadharanah ॥ 4 ॥

umardhadehi himavajjamata bharga uttamah ।
umapatirvahnipanischetta pralayanirbhayah ॥ 5 ॥

ekarudrah parthabanaprado rudro’tiviryavan ।
ravicakrarathastadvatsomacakrarathahsmrtah ॥ 6 ॥

digambarassarvaneta visnumatsyanibarhakah ।
matsyanetrapaharica matsyanetra vibhusanah ॥ 7 ॥

matsyapujitapadasca tathaiva kamalasanah ।
vedavedyah smrtastadvadvedasvaratha iritah ॥ 8 ॥

vedasca vedakaupino vedanupurakastatha ।
vedavakyo vedamurtirvedanto vedapujitah ॥ 9 ॥

sarvesvaro nadavacyo brahmamurdhanikrntanah ।
tandavascamrtastadvadurdhvatandavapanditah ॥ 10 ॥

anandascanda anandatandavah pusadantabhit ।
bhaganetraharastadvadgajacarmambarapriyah ॥ 11 ॥

kamantako vyaghrabhedi mrgi caikangakastatha ।
nirvikarah pasupatissarvatmagocarastatha ॥ 12 ॥

agrinetro bhanunetrascandranetro’pi kathyate ।
kurmanigrahakah kurmakapalaharakastatha ॥ 13 ॥

kurmapujyastatha kurmakapalabharanastatha ।
vyaghracarmambarah svami tatha pasavimocakah ॥ 14 ॥

onkarabhenad dvandvabhanjakajnanamurtayah ।
visnubano ganapatih puto’yantu puratanah ॥ 15 ॥

bhutanusca krpamurtih visnutpadakapadavan।
subrahmanyapita brahmapita sthanuratha smrtah ॥ 16 ॥

arbhakaksirajaladhiprado potrivibhedakah ।
potridantapahari ca potridantavibhusanah ॥ 17 ॥

potripujitapadasca candrapuspesukastatha ।
sarvopadanakastadvadardrabho’gnisamakrtih ॥ 18 ॥

matapitrvihinasca dharmadharmavubhavapi ।
niyuktarathasarathyabrahmapujitapadavan ॥ 19 ॥

raktapingajato visnurabhayo bhanudipavan।
bhutaseno mahayogi yogi kaliyanartanah ॥ 20 ॥

gitapriyo narasimhanigrahita’pi kathyate।
narasimhasirobhuso narasimhatvagambarah ॥ 21 ॥

narasimhatvagutpati narasimhasupujitah ।
anurupi maharupi atisundaravigrahah ॥ 22 ॥

acaryasca punyagiriracaryo’pi ca kathyate।
bhiksamardanagolanam girisvacarya iritah ॥ 23 ॥

tathaisastamahasiddhirantakantaka iritah ।
ghorastathaiva girisah krtamalavibhusanah ॥ 24 ॥

vrsadhvajo damarukadharo visnvaksidharakah ।
raktangasca brahmasrstipradascabhayarupavan ॥ 25 ॥

visnuraksapradastadvadastaisvaryasamanvitah ।
tathaivastaguneso vai castamangalakesvarah ॥ 26 ॥

bakasurasya harta ca bakapaksadharo’pi sah ।
tatha manmathanatho’pi vasudevasutapradah ॥ 27 ॥

mahavato’dhvanityasca tyaktaketaka iritah ।
mahavrato bilvamaladhari pasupatah smrtah ॥ 28 ॥

tridhabhasca paranjyotirdvisahasradvijo bhavan ।
trivikramanihanta ca trivikramasupujitah ॥ 29 ॥

trivikramatvagutpati tatha taccarmakancukah ।
trivikramasthidandi ca sarvo madhyasthako’pi sah ॥ 30 ॥

vatamulo venijatastatha visnvasthibhusanah ।
vikrto vijayascaiva tatha bhaktakrpakarah ॥ 31 ॥

stotrapujapriyo ramavarado hrdayambujah ।
tatha parasuramainoharakastena pujitah ॥ 32 ॥

rudraksamali bhogi ca mahabhogi ca samsmrtah ।
bhogatitasca sarveso yogatito haripriyah ॥ 33 ॥

vedavedantakarta ca tryambakamanoharau ।
vinayako vitarano vicitro vrata ityapi ॥ 34 ॥

parameso virupakso devadevastrilocanah ।
vainiko vistarastho’yam tatha ksirasamakrtih ॥ 35 ॥

aranah kathakascaiva sumukho’mrtavagapi ।
dhusturapuspadhari ca rgyajurvedinavubhau ॥ 36 ॥

samavedi tatha’tharvavedi kamikakaranau ।
vimalo makutascaiva vatulo’cintyayogajau ॥ 37 ॥

diptassuksmastathaivayam virasca kirano’pi ca ।
ajitasca sahasrasca amsuman suprabhedakah ॥ 38 ॥

tatha vijayanisvasau namna svayambhuvo’pyayam ।
analo rauravascandrajnano bimba udiritah ॥ 39 ॥

prodgito lalitassiddhastatha santananamavan।
sarvottarastathacaryaparamesvara iritah ॥ 40 ॥

upagamasamakhyo’pi tatha sivapuranakah ।
bhavisyacca tathaivayam markandeyo’pi laingakah ॥ 41 ॥

skando varaho’pi tatha vamano matsyakurmakau ।
brahmando brahmapadmau ca garudo visnunaradau ॥ 42 ॥

tatha bhagavatagneyau brahmakaivartako’pyayam ।
tathaivopapurano’pi ramasyastraprado’pi sah ॥ 43 ॥

ramasya capahari ca ramapujitapadavan।
mayi ca suddhamayi ca vaikhari madhyama para ॥ 44 ॥

pasyanti ca tatha suksma tatha pranavacapavan ।
jnanastrassakalascaiva niskalassakalasca vai ॥ 45 ॥

visnoh patirayam tadvadvalabhadrabalapradah ।
balacapapahartta ca balapujitapadavan ॥ 46 ॥

dandayudho vanganasoragocarasugandhinau ।
srikantho’pyayamacarah khatvangah pasabhrttatha ॥ 47 ॥

svarnarupi svarnaviryassakalatma’dhipah smrtah ।
pralayah kalanatho’pi vijnanam kalanayakah ॥ 48 ॥

pinakapanissukrto viskaro visturaktapah ।
visnoh ksarakarastadvakrsnajnanaprado hi sah ॥ 49 ॥

krsnaya putradah krsnayuddhadah krsnapapaha ।
krsnapujitapadasca karkivisnvasvabhanjanah ॥ 50 ॥

karkipujitapadasca vahnijihvatikrntanah ।
bharatinasikacchetta papanaso jitendriyah ॥ 51 ॥

sisto visistah karta ca bhimebhyo bhima ucyate ।
sivatattvam tatha vidyatattvam pancaksaro’pi sah ॥ 52 ॥

pancavaktrah smitasirodhari brahmasthibhusanah ।
atmatattvam tatha drsyasahayo rasaviryavan ॥ 53 ॥

adrsyadrasta menaya jamatograssadangavan ।
tatha daksasiraschetta tatpuruso brahmanassikhi ॥ 54 ॥

astamurtiscastabhujassadaksarasamahvayah ।
pancakrtyah pancadhenuh pancavrkso’gnikascivan ॥ 55 ॥

sankhavarnassarpakatissutro’hankara iritah ।
svahakarah svadhakarah phatkarassumukhah smrtah ॥ 56 ॥

dinandhakakrpalusca vamadevo’pi kanthyate ।
dhirah kalpo yugo varsamasavrtusamahvayah ॥ 57 ॥

rasivasaranaksatrayogah karana iritah ।
ghati kastha vinadi ca prano gurunimesakau ॥ 58 ॥

sravanarkso meghavaho brahmandasrgudiritah ।
jagratsvapnasusuptisca turyo’yamatituryavan ॥ 59 ॥

tathaiva kevalavasthassakalavastha ityapi।
suddhavasthottamangau ca srstiraksavidhayinau ॥ 60 ॥

samharta ca tirobhuta anugrahakarastatha ।
svatantrah paratantrasca sanmukhah kala iritah ॥ 61 ॥

akalasca tatha pasupatastrakara isvarah ।
aghoraksurikastrau ca pratyangastro’pi kthyate ॥ 62 ॥

padotsrstamahacakro visnuvesyabhujangakah ।
nagayajnopaviti ca pancavarno’pi moksadah ॥ 63 ॥

vayvagnisau sarpakacchah pancamurtasca bhogadah ।
tatha visnusiraschetta sesajyo bindunadakah ॥ 64 ॥

sarvajno visnunigalamoksako bijavarnakah ।
bilvapatradharo bindunadapithastu saktidah ॥ 65 ॥

tatha ravananispesta bhairavotpadako’pyayam।
daksayajnavinasi ca tripuratrayasiksakah ॥ 66 ॥

sindurapatradhari ca mandarasragalankrtah ।
nirviryo bhavanatitastatha bhutaganesvarah ॥ 67 ॥

bisnubhrumadhyapadi ca sarvopadanakaranam ।
nimittakaranam sarvasahakaryapi kathyate ॥ 68 ॥

tatsadvyasakaracchetta sulaprotaharistatha ।
bhedabhedau vedavallikanthacchetta hi kathyate ॥ 69 ॥

pancabrahmasvarupi ca bhedabhedobhayatmavan ।
acchasphatika sankaso brahmabhasmavalepanah ॥ 70 ॥

nirdagdhavisnubhasmangaragah pingajatadharah ।
candarpitaprasadasca dhata dhatrvivarjitah ॥ 71 ॥

kalpatitah kalpabhasma cagastyakusumapriyah ।
anukalpopakalpau ca sankalpaschedadundubhih ॥ 72 ॥

vikalpo visnudurjneyapado mrtyunjayah smrtah ।
visnusmasananatano visnukesopavitavan ॥ 73 ॥

brahmasmasananatanah pancaravanaghatakah ।
sarpadhisantarastadvadanalasuraghatakah ॥ 74 ॥

mahisasurasamharta nalidurvavatamsakah ।
devarsinaradaityeso raksaseso dhanesvarah ॥ 75 ॥

caracareso’nupado murticchandasvarupinau ।
ekadvitricatuh pancajanino vikramasramah ॥ 76 ॥

brahmavisnukapalaptajayakinkinikanghrikah ।
samharakattahaso’pi sarvasamharakah smrtah ॥ 77 ॥

sarvasamharanetragnih srstikrdvanmanoyutah ।
samharakrt trisulo’pi raksakrtpanipadavan ॥ 78 ॥

bhrnginatyapriyassankhapadmanidhyoradhisvarah ।
sarvantaro bhaktacintitarthado bhaktavatsalah ॥ 79 ॥

bhaktaparadhasodha ca vikirnajata iritah ।
jatamakutadharica visadastro’pi kathyate ॥ 80 ॥

apasmarikrtavidyaprsthanghrih sthaulyavarjitah ।
yuva nityayuva vrddho nityavrddho’pi kathyate ॥ 81 ॥

saktyutpati saktiyuktassatyatsatyo’pi kathyate।
visnutpadaka advandvah satyasatyasca iritah ॥ 82 ॥

muladharastatha svadhisthanasca manipurakah ।
anahato visuddhyajne tatha brahmabilam smrtah ॥ 83 ॥

varabhayakarassastrpita tarakamarakah ।
salokyadasva samipyadayi sarupyadah smrtah ॥ 84 ॥

sayujyamuktidastadvaddharikandharapadukah ।
nikrttabrahmamurdha ca sakinidakinisvarah ॥ 85 ॥

yoginimohininatho durganatho’pi kathyate।
yajno yajnesvaro yajnahavirbhugyajvanam priyah ॥ 86 ॥

visnusapapaharta ca candrasapapaharakah ।
indrasapapahartaca vedagamapuranakrt ॥ 87 ॥

visnubrahmopadesta ca skandomadesiko’pyayam।
vighnesasyopadesta ca nandikesagurustatha ॥ 88 ॥

tatha rsigurussarvagururdasadigisvarah ।
dasayudhadasangau ca jnanayajnopavitavan ॥ 89 ॥

brahmavisnusiromundakandukah paramesvarah ।
jnanakriyayogacaryaniratoragakundalau ॥ 90 ॥

brahmatalapriyo visnupatahapritirapyayam।
bhandasurapahartaca kankapatradharo’pyayam ॥ 91 ॥

tantravadyaratastadvadarkapuspapriyo’pyayam।
visnvasyamuktaviryo’pi devyaggrakrtatandavah ॥ 92 ॥

jnanambaro jnanabhuso visnusankhapriyo’pyayam ।
visnudaravimuktatmaviryascaiva paratparah ॥ 93 ॥

mahesvarascesvaro’pi lingodbhavasukhasanau ।
umasakhascandracudascardhanarisvarah smrtah ॥ 94 ॥

somaskandastatha cakraprasadi ca trimurtikah ।
ardhangavisnusca tatha daksinamurtiravyayah ॥ 95 ॥

bhiksatanasca kankalah kamarih kalasasanah ।
jalandhararistripurahanta ca visabhaksanah ॥ 96 ॥

kalyanasundarasarabhamurti ca tripadapi ।
ekapado bhairavasca vrsarudhassadanatah ॥ 97 ॥

gangadharassannavatitattvamapyayamiritah ।
tatha sastasatabhedamuratirastasatahvayah ॥ 98 ॥

astottarasatam talaraganrttaikapanditah ।
sahasrakhyassahasraksassahasramukha iritah ॥ 99 ॥

sahasrabahu stanmurtiranantamukha iritah ।
anantanamapi tatha canantasrutirapyayam ॥ 100 ॥

anantanayanastadvadanantaghranamanditah ।
anantarupyayam tadvadanantaisvaryavan smrtah ॥ 101 ॥

anantasaktikrtyavananantajnanavanayam ।
anantanandasandoha anantaudaryavanayam ॥ 102 ॥

tathaiva prthivimurtih prthiviso’pi kathyate ।
prthividharakastadvatprthivyantara iritah ॥ 103 ॥

prthivyatitasca tatha parthivandabhimanyayam ।
tadandapurusahrdayakamalo’pi nigadyate ॥ 104 ॥

tadandabhuvanesanah tacchaktidharanatmakah ।
adharasaktyadhisthananantah kalagnirapyayam ॥ 105 ॥

kalagnirudrabhuvanapatirapyayamiritah ।
anantasca tathesasca sankarah padmapingalau ॥ 106 ॥

kalasca jalajascaiva krodho’tibala iritah ।
dhanadascatikusmandabhuvaneso’pi kathyate ॥ 107 ॥

kusmandassaptapatalanayako’pi nigadyate ।
patalanto’pi cesano balatibalanavubhau ॥ 108 ॥

balavikaranascayam baleso’pi balesvarah ।
baladhyaksasca balavanhatakeso’pi kathyate ॥ 109 ॥

tatha tadbhuvanesanastathaivastagajesvarah ।
astanagesvarastadvadbhulokeso’pi kathyate ॥ 110 ॥

merviso merusikhararajo’vanipatistatha ।
tryambakascastakulaparvateso’pi kathyate ॥ 111 ॥

manasottaragiri stadvadvisveso’pi nigadyate ।
svarnalokascakravalagirivasaviramakah ॥ 112 ॥

dharmo vividhadhama ca sankhapalasca kathyate ।
tatha kanakaroma ca parjanyah ketumanapi ॥ 113 ॥

virocano haricchayo raktacchayasca kathyate ।
mahandhakaranatho’pi andabhittisvaro’pyayam ॥ 114 ॥

pracivajrisvaro daksinapraciso’pi gadyate ।
agnisvaro daksinasca digiso dharmaradapi ॥ 115 ॥

daksinasapatistadvannirrtiso’pi kathyate ।
pascimasapatistadvadvaruneso’pi kathyate ॥ 116 ॥

tathodakpascimeso’pi vayviso’pi tathocyate ।
tathaivottaradinnathah kubereso’pi cocyate ॥ 117 ॥

tathaivottarapurvesa isaneso’pi kathyate ।
kailasasikharinathah srikanthaparamesvarah ॥ 118 ॥

mahakailasanatho’pi mahasadasivah smrtah ।
bhuvarlokesasambhugrassuryamandalanayakah ॥ 119 ॥

prakasarudro yascandramandaleso’pi kathyate ।
tatha candramahadevo naksatranamadhisvarah ॥ 120 ॥

grahalokesa gandharvagandharvesavubhavapi ।
siddhavidyadhareso’yam kinnareso’pi kathyate ॥ 121 ॥

yaksacarananatho’pi svarlokeso’pi sa smrtah ।
bhimascaiva maharlokanathascaiva mahabhavah ॥ 122 ॥

janalokesvaro jnanapado jananavarjitah ।
atipingala ascaryo bhautikasca srto’pyayam ॥ 123 ॥

tapolokesvarastapto mahadevo’pi sa smrtah ।
satyalokesvarastadvat brahmesano’pi cocyate ॥ 124 ॥

visnulokesavispavisau sivalokah parassivah ।
andanteso dandapanirandaprsthesvaro’pyayam ॥ 125 ॥

svetasca vayuvego’pi supatrasca smrto’pyayam ।
vidyahvayatmakastadvatkalagnisca smrto’pyayam ॥ 126 ॥

mahasamharakastadvanmahakalo’pi kathyate ।
mahanirrtirapyeva mahavaruna ityapi ॥ 127 ॥

virabhadro mahamstadvacchatarudro’pi kathyate ।
bhadrakalavirabhadrau kamandaludharo’pyayam ॥ 128 ॥

abbhuvaneso’pi tatha laksminatho’pi kathyate ।
sarasvatiso devesah prabhaveso’pi kathyate ॥ 129 ॥

tathaiva dindivalmikanathau puskaranayakah ।
mandisabharabhutesau bilalakamahesvara ॥ 130 ॥

tejomandalanatho’pi tejomandalamurtipah ।
tejomandalavisvesassivo’gnirapi kathyate ॥ 131 ॥

vayumandalamurtisca vayumandaladharakah ।
vayumandalanathasca vayumandalaraksakah ॥ 132 ॥

mahavayusuvego’yamakasamandalesvarah ।
akasamandaladharastanmurtirapi samsmrtah ॥ 133 ॥

akasamandalatitastanmandalabhuvanapah ।
maharudrasca tanmatramandalesasca samsmrtah ॥ 134 ॥

tanmatramandalapatirmahasarvamahabhavau ।
mahapasupitascapi mahabhimo mahaharah ॥ 135 ॥

karmendriyamandalesastanmandalabhuvah patih patih ।
kriyasarasvatinathah kriya ( sriya) laksmipatistatha ॥ 136 ॥

kriyendriyah kriyamitrah kriyabrahma patih patih ।
jnanendriyamandalesah tanmandalabhuvanapah ॥ 137 ॥

bhumidevadissivesasca varuno’pi ca vahnipah ।
vateso vividhavistamandalesabubhavapi ॥ 138 ॥

visayamandalabhuvaneso gandharvesah sivesvarah ।
prasadabalabhadrasca sukmeso manavesvarah ॥ 139 ॥

antahkaranamandaleso buddhicittamanah patih ।
ahankaresvarascapi gunamandalanayakah ॥ 140 ॥

samvartastamasagunapatistadbhuvanadhipah ।
ekavirah krtantasca sannyasi sarvasankarah ॥ 141 ॥

purusamrganugrahadassasaksiko gunadhipah ।
kaksikasca bhuvanesah krtasca krtabhairavah ॥ 142 ॥

brahmasrikanthadevo’yam sarajasagunesvarah ।
rajasagunabhuvaneso baladhyaksasca kathyate ॥ 143 ॥

gunadhyakso mahasanto mahatripuraghatakah ।
sarvarupi nimesasca unmesa iti kathyate ॥ 144 ॥

prakrtimandaleso’yam tanmandalabhuvanapah ।
subharamasubhabhimasuddhograsuddhabhava suddhasarvasuddhaikavirah ॥ 145 ॥

pracandapurusasubhagandhajanirahitaharisanagamandalesah ।
nagamandalabhuvanesa apratisthah pratisthakah ॥ 146 ॥

rupangamanonmanamahavirasvarupakah ।
kalyanabahuvirasca balamedhadicetanah ॥ 147 ॥

dakso niyatimandaleso niyatimandalabhuvanapah ।
vasudevasca vajri ca vidhata’bhramanih smrtah ॥ 148 ॥

kalavikaranascaiva balavikaranastatha ।
balapramathanascaiva sarvabhutadamasca sah ॥ 149 ॥

vidyamandaleso vidyamandalabhuvanapah ।
mahadevo mahajyotirmahadevesa ityapi ॥ 150 ॥

kalamandalesasva kalamandalabhuvanapah ।
visuddhasca prabuddhasca suddhascaiva smrtasca sah ॥ 151 ॥

sucivarnaprakasasca mahoksoksa ca kirtitah ।
mayatanvisvaro mayabhuvanesassusaktiman ॥ 152 ॥

vidyotano visvabijo jyotirupasca gopatih ।
trikalabrahmakarta ca anantesasca samsmrtah ॥ 153 ॥

suddhavidyesah suddhasca vidyabhuvananayakah ।
vamesasarvajyesthesau raudrikalesvaravubhau ॥ 154 ॥

kalavikaranikasca balavikaranisvarah ।
balapramathiniso’pi sarvabhutadamesvarah ॥ 155 ॥

manonmanesastattvesastathaiva bhuvanesvarah ।
mahamahesvarassadasivatattvesvaravubhau ॥ 156 ॥

sadasivabhuvaneso jnanavairagyanayakah ।
aisvaryesasca dharmesassadasiva iti smrtah ॥ 157 ॥

anusadasivo’pyesa astavidyesvaro’pyayam ।
saktitattvesvarassaktibhuvaneso’pi kathyate ॥ 158 ॥

bindumurtissaptakotimahamantresvaro’pyayam ।
nivrttisah pratistheso vidyesassantinayakah ॥ 159 ॥

santyatitesvarastadvadardhacandresvaro’pyayam ।
susantisasca tatha sivasrayasamahvayah ॥ 160 ॥

yojaniyasca yojyasca yojanatitanayakah ।
suprabhedanirodhisau indhanirecakesvarah ॥ 161 ॥

raudrisajnanabodhesau tamopaha iti smrtah ।
nadatattvesvarastadvannadakhyabhuvanesvarah ॥ 162 ॥

indhikeso dipikeso mocikesasca samsmrtah ।
urdhvagaminiso’pi idanatho’pi kathyate ॥ 163 ॥

susumnesah pingaleso brahmarandhresvaro’pyayam ।
brahmarandhrasvarupisah pancabijesvaro’pyayam ॥ 164 ॥

amrtesasca saktisassuksmesasca susuksmapah ।
mrtesascamrteso’pi vyapiniso’pi kathyate ॥ 165 ॥

paranadesvaro vyoma vyomarupi ca kathyate ।
anasrito’pyanantasca anadasca munisvarah ॥ 166 ॥

unmaniso mantramurtirmantreso mantradharakah ।
mantratitah padamurtih padesah padadharakah ॥ 167 ॥

padatito’ksaratma ca aksareso’ksarasrayah ।
kalatitasca tatha onkaratma ca kathyate ॥ 168 ॥

onkaresascatatha onkarasana iritah ।
parasaktipatistadvadadisaktipatisca sah ॥ 169 ॥

icchasaktipatiscaiva jnanasaktipatisca sah ।
kriyasaktipatistadvat sivasadakhya iritah ॥ 170 ॥

amurtisadaravyascaiva murtisadaravya iritah ।
kartrsadakhyasca tatha karmasadakhya iritah ॥ 171 ॥

sarvasrasta sarvaraksakarakassarvaharakah ।
tirobhavakrdapyesa sarvanugrahakastatha ॥ 172 ॥

niranjano’cancalasca vimalo’nala iritah ।
saccidanandarupi ca visnucakraprasadakrt ॥ 173 ॥

sarvavyapi tathadvaitavisistadvaitakavubhau ।
paripurno lingarupo mahalingasvarupavan ॥ 174 ॥

srisutah –
evamakhyatamadhuna yusmakam brahmanottamah ।
astottarasahasrani namani girijapateh ॥ 175 ॥

yah pathecchambhunamani pavitrani mahamatih ।
srnuyadvapi bhaktya sa rudra eva na samsayah ॥ 176 ॥

sa dhanyassa kulinasca sa pujyassa mahattarah ।
tasyaiva ca mahalaksmistasyaiva ca sarasvati ॥ 177 ॥

sa saktanapi sangrame vibhisayati rudravat ।
putrarthi putramapnoti dhanarthi ca mahaddhanam ॥ 178 ॥

arogyakamastvarogyamavyadhidrdhagatratam ।
sikhayam dharayedyo’sau likhitva pustake sada ॥ 179 ॥

rajadvare ca sadasi sa vasikurute janan ।
na ca himsanti sarpadya raksasa na pisacakah ॥

kim punarbrahmanasresthassarvankaman labhedayam ॥ 180 ॥

॥ iti sriskandamahapurane sankarasamhitayam sivarahasyakhande
upadesakande srisivasahasranamastotram sampurnam ॥

Also Read:

1000 Names of Sri Shiva | Sahasranama Stotram from Skanda Mahapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Skanda Mahapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top