Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Surya | Sahasranamavali 2 Stotram Lyrics in Hindi

Shri Surya Sahasranamavali Sahasranamavali 2 Lyrics in Hindi:

॥ श्रीसूर्यसहस्रनामावलिः २ ॥

श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
ॐह्रांह्रींसःहंसःसोः सूर्याय स्वाहा ।
ॐ सवित्रे नमः । भास्कराय । भगाय । भगवते । सर्वलोकेशाय । भूतेशाय ।
भूतभावनाय । भूतात्मने । सृष्टिकर्त्रे । स्रष्ट्रे । कर्त्रे । हर्त्रे ।
जगत्पतये । आदित्याय । वरदाय । वीराय । वीरलाय । विश्वदीपनाय ।
विश्वकृते । विश्वहृदे नमः । २० ।

ॐ भक्ताय नमः । भोक्त्रे । भीमाय । भयापहाय । विश्वात्मने ।
पुरुषाय । साक्षिणे । परं ब्रह्मणे । परात्पराय । प्रतापवते ।
विश्वयोनये । विश्वेशाय । विश्वतोमुखाय । कामिने । योगिने ।
महाबुद्धये । मनस्विने । मनवे । अव्ययाय । प्रजापतये नमः । ४० ।

ॐ विश्ववन्द्याय नमः । वन्दिताय । भुवनेश्वराय ।
भूतभव्यभविष्यात्मने । तत्त्वात्मने । ज्ञानवते । गुणिने । सात्त्विकाय ।
राजसाय । तामसाय । तमस्विने । करुणानिधये । सहस्रकिरणाय ।
भास्वते । भार्गवाय । भृगवे । ईश्वराय । निर्गुणाय । निर्ममाय ।
नित्याय नमः । ६० ।

ॐ नित्यानन्दाय नमः । निराश्रयाय । तपस्विने । कालकृते । कालाय ।
कमनीयतनवे । कृशाय । दुर्दर्शाय । सुदशाय । दाशाय ।
दीनबन्धवे । दयाकराय । द्विभुजाय । अष्टभुजाय । धीराय ।
दशबाहवे । दशातिगाय । दशांशफलदाय । विष्णवे । जिगीषवे नमः । ८० ।

ॐ जयवते नमः । जयिने । जटिलाय । निर्भयाय । भानवे । पद्महस्ताय ।
कुशीरकाय । समाहितगतये । धात्रे । विधात्रे । कृतमङ्गलाय ।
मार्तण्डाय । लोकधृते । त्रात्रे । रुद्राय । भद्रप्रदाय । प्रभवे ।
अरातिशमनाय । शान्ताय । शङ्कराय नमः । १० ।० ।

ॐ कमलासनाय नमः । अविचिन्त्यवपवे । श्रेष्ठाय ।
महाचीनक्रमेश्वराय । महार्तिदमनाय । दान्ताय । महामोहहराय ।
हरये । नियतात्मने । कालेशाय । दिनेशाय । भक्तवत्सलाय ।
कल्याणकारिणे । कमठकर्कशाय । कामवल्लभाय । व्योमचारिणे ।
महते । सत्याय । शम्भवे । अम्भोजवल्लभाय नमः । १२० ।

ॐ सामगाय नमः । पञ्चमाय । द्रव्याय । ध्रुवाय । दीनजनप्रियाय ।
त्रिजटाय । रक्तवाहाय । रक्तवस्त्राय । रतिप्रियाय । कालयोगिने ।
महानादाय । निश्चलाय । दृश्यरूपधृषे । गम्भीरघोषाय ।
निर्घोषाय । घटहस्ताय । महोमयाय । रक्ताम्बरधराय । रक्ताय ।
रक्तमाल्यानुलेपनाय नमः । १४० ।

ॐ सहस्रहस्ताय नमः । विजयाय । हरिगामिने । हरीश्वराय । मुण्डाय ।
कुण्डिने । भुजङ्गेशाय । रथिने । सुरथपूजिताय । न्यग्रोधवासिने ।
न्यग्रोधाय । वृक्षकर्णाय । कुलन्धराय । शिखिने । चण्डिने ।
जटिने । ज्वालिने । ज्वालातेजोमयाय । विभवे । हैमाय नमः । १६० ।

ॐ हेमकराय नमः । हारिणे । हरिद्रत्नासनस्थिताय । हरिदश्वाय ।
जगद्वासिने । जगतां पतये । इङ्गिलाय । विरोचनाय । विलासिने ।
विरूपाक्षाय । विकर्तनाय । विनायकाय । विभासाय । भासाय । भासां
पतये । प्रभवे ईत् इस् पतिः अस् पेर् बूक् । मतिमते । रतिमते ।
स्वक्षाय । विशालाक्षाय नमः । १८० ।

ॐ विशाम्पतये नमः । बालरूपाय । गिरिचराय । गीर्पतये । गोमतीपतये ।
गङ्गाधराय । गणाध्यक्षाय । गणसेव्याय । गणेश्वराय ।
गिरीशनयनावासिने । सर्ववासिने । सतीप्रियाय । सत्यात्मकाय ।
सत्यधराय । सत्यसन्धाय । सहस्रगवे । अपारमहिम्ने । मुक्ताय ।
मुक्तिदाय । मोक्षकामदाय नमः । २० ।० ।

ॐ मूर्तिमते नमः । दुर्धराय । अमूर्तये । त्रुटिरूपाय । लवात्मकाय ।
प्राणेशाय । व्यानदाय । अपानसमानोदानरूपवते । चषकाय ।
घटिकारूपाय । मुहूर्ताय । दिनरूपवते । पक्षाय । मासाय । ऋतवे ।
वर्षाय । दिनकालेश्वरेश्वराय । अयनाय । युगरूपाय । कृताय नमः । २२० ।

ॐ त्रेतायुगाय नमः । त्रिपादे । द्वापराय । कलये । कालाय । कालात्मने ।
कलिनाशनाय । मन्वन्तरात्मकाय । देवाय । शक्राय । त्रिभुवनेश्वराय ।
वासवाय । अग्नये । यमाय । रक्षसे । वरुणाय । यादसां पतये ।
वायवे । वैश्रवणाय । शैव्याय नमः । २४० ।

ॐ गिरिजाय नमः । जलजासनाय । अनन्ताय । अनन्तमहिम्ने । परमेष्ठिने ।
गतज्वराय । कल्पान्तकलनाय । क्रूराय । कालाग्नये । कालसूदनाय ।
महाप्रलयकृते । कृत्याय । कुत्याशिने । युगवर्तनाय । कालावर्ताय ।
युगधराय । युगादये । शहकेश्वराय । आकाशनिधिरूपाय ।
सर्वकालप्रवर्तकाय नमः । २६० ।

ॐ अचिन्त्याय नमः । सुबलाय । बालाय । बलाकावल्लभाय । वराय ।
वरदाय । वीर्यदाय । वाग्मिने । वाक्पतये । वाग्विलासदाय ।
साङ्ख्येश्वराय । वेदगम्याय । मन्त्रेशाय । तन्त्रनायकाय ।
कुलाचारपराय । नुत्याय । नुतितुष्टाय । नुतिप्रियाय । अलसाय ।
तुलसीसेव्याय नमः । २८० ।

ॐ स्तुष्टाय नमः । रोगनिबर्हणाय । प्रस्कन्दनाय । विभागाय । नीरागाय ।
दशदिक्पतये । वैराग्यदाय । विमानस्थाय । रत्नकुम्भधरायुधाय ।
महापादाय । महाहस्ताय । महाकायाय । महाशयाय । ऋग्यजुःसामरूपाय ।
अथर्वणशाखिनः त्वष्ट्रे । सहस्रशाखिने । सद्वृक्षाय ।
महाकल्पप्रियाय । पुंसे । कल्पवृक्षाय नमः । ३० ।० ।

ॐ मन्दाराय नमः । मन्दराचलशोभनाय । मेरवे । हिमालयाय । मालिने ।
मलयाय । मलयद्रुमाय । सन्तानकुसुमच्छन्नाय । सन्तानफलदाय ।
विराजे । क्षीराम्भोधये । घृताम्भोधये । जलधये । क्लेशनाशनाय ।
रत्नाकराय । महामान्याय । वैण्याय । वेणुधराय । वणिजे । वसन्ताय नमः । ३२० ।

ॐ मारसामन्ताय नमः । ग्रीष्माय । कल्मषनाशनाय । वर्षाकालाय ।
वर्षपतये । शरदम्भोजवल्लभाय । हेमन्ताय । हेमकेयूराय ।
शिशिराय । शिशुवीर्यदाय । सुमतये । सुगतये । साधवे । विष्णवे ।
साम्बाय । अम्बिकासुताय । सारग्रीवाय । महाराजाय । सुनन्दाय ।
नन्दिसेविताय नमः । ३४० ।

ॐ सुमेरुशिखरावासिने नमः । सप्तपातालगोचराय । आकाशचारिणे ।
नित्यात्मने । विभुत्वविजयप्रदाय । कुलकान्ताय । कुलाधीशाय । विनयिने ।
विजयिने । वियदे । विश्वम्भराय । वियच्चारिणे । वियद्रूपाय ।
वियद्रथाय । सुरथाय । सुगतस्तुत्याय । वेणुवादनतत्पराय । गोपालाय ।
गोमयाय । गोप्त्रे नमः । ३६० ।

ॐ प्रतिष्ठायिने नमः । प्रजापतये । आवेदनीयाय । वेदाक्षाय ।
महादिव्यवपवे । सुराजे । निर्जीवाय । जीवनाय । मन्त्रिणे ।
महार्णवनिनादभृते । वसवे । आवर्तनाय । नित्याय । सर्वाम्नायप्रभवे ।
सुधिये । न्यायनिर्वापणाय । शूलिने । कपालिने । पद्ममध्यगाय ।
त्रिकोणनिलयाय नमः । ३८० ।

ॐ चेत्याय नमः । बिन्दुमण्डलमध्यगाय । बहुमालाय ।
महामालाय । दिव्यमालाधराय । जपाय । जपाकुसुमसङ्काशाय ।
जपपूजाफलप्रदाय । सहस्रमूर्ध्ने । देवेन्द्राय । सहस्रनयनाय ।
रवये । सर्वतत्त्वाश्रयाय । ब्रध्नाय । वीरवन्द्याय । विभावसवे ।
विश्वावसवे । वसुपतये । वसुनाथाय । विसर्गवते नमः । ४० ।० ।

ॐ आदये नमः । आदित्यलोकेशाय । सर्वगामिने । कलाश्रयाय । भोगेशाय ।
देवदेवेन्द्राय । नरेन्द्राय । हव्यवाहनाय । विद्याधरेशाय ।
विद्येशाय । यक्षेशाय । रक्षणाय । गुरवे । रक्षःकुलैकवरदाय ।
गन्धर्वकुलपूजिताय । अप्सरोवन्दिताय । अजय्याय । जेत्रे ।
दैत्यनिबर्हणाय । गुह्यकेशाय नमः । ४२० ।

ॐ पिशाचेशाय नमः । किन्नरीपूजिताय । कुजाय । सिद्धसेव्याय ।
समाम्नायाय । साधुसेव्याय । सरित्पतये । ललाटाक्षाय । विश्वदेहाय ।
नियमिने । नियतेन्द्रियाय । अर्काय । अर्ककान्तरत्नेशाय । अनन्तबाहवे ।
अलोपकाय । अलिपात्रधराय । अनङ्गाय । अम्बरेशाय । अम्बराश्रयाय ।
अकारमातृकानाथाय नमः । ४४० ।

ॐ देवानामादये नमः । आकृतये । आरोग्यकारिणे । आनन्दविग्रहाय ।
निग्रहाय । ग्रहाय । आलोककृते । आदित्याय । वीरादित्याय । प्रजाधिपाय ।
आकाशरूपाय । स्वाकाराय । इन्द्रादिसुरपूजिताय । इन्दिरापूजिताय । इन्दवे ।
इन्द्रलोकाश्रयस्थिताय – इनाय । ईशानाय । ईश्वराय । चन्द्राय ।
ईशाय नमः । ४६० ।

ॐ ईकारवल्लभाय नमः । उन्नतास्याय । उरुवपुषे । उन्नताद्रिचराय ।
गुरवे । उत्पलाय । उच्चलत्केतवे । उच्चैर्हयगतये । सुखिने ।
उकाराकारसुखिताय । ऊष्मायै । निधये । ऊषणाय । अनूरुसारथये ।
उष्णभानवे । ऊकारवल्लभाय । ऋणहर्त्रे । ॠलिहस्ताय ।
ऋॠभूषणभूषिताय । ऌप्ताङ्गाय नमः । ४८० ।

ॐ ल्^ईमनुस्थायिने नमः । ऌॡगण्डयुगोज्ज्वलाय । एणाङ्कामृतदाय ।
चीनपट्टभृते । बहुगोचराय । एकचक्रधराय । एकाय ।
अनेकचक्षुषे । ऐक्यदाय । एकारबीजरमणाय । एऐओष्ठामृताकराय ।
ओङ्कारकारण्ं ब्रह्मणे । औकाराय । औचित्यमण्डनाय । ओऔदन्तालिरहिताय ।
महिताय । महतां पतये । अंविद्याभूषणाय । भूष्याय । लक्ष्मीशाय नमः । ५० ।० ।

ॐ अंबीजरूपवते नमः । अःस्वरूपाय । स्वरमयाय ।
सर्वस्वरपरात्मकाय । अंअःस्वरूपमन्त्राङ्गाय । कलिकालनिवर्तकाय ।
कर्मैकवरदाय । कर्मसाक्षिणे । कल्मषनाशनाय । कचध्वंसिने ।
कपिलाय । कनकाचलचारकाय । कान्ताय । कामाय । कपये । क्रूराय ।
कीराय । केशीनिषूदनाय (केशीनिसूदनाय) । कृष्णाय नमः । ५२० ।

ॐ कापालिकाय नमः । कुब्जाय । कमलाश्रयणाय । कुलिने । कपालमोचकाय ।
काशाय । काश्मीरघनसारभृते । कूजत्किन्नरगीतेष्टाय । कुरुराजाय ।
कुलन्धराय । कुवासिने । कुलकौलेशाय । ककाराक्षरमण्डनाय ।
खवासिने । खेटकेशानाय । खड्गमुण्डधराय । खगाय । खगेश्वराय ।
खचराय । खेचरीगणसेविताय नमः । ५४० ।

ॐ खरांशवे नमः । खेटकधराय । खलहर्त्रे । खवर्णकाय ।
गन्त्रे । गीतप्रियाय । गेयाय । गयावासिने । गणाश्रयाय । गुणातीताय ।
गोलगतये । गुच्छलाय । गुणिसेविताय । गदाधराय । गदहराय ।
गाङ्गेयवरदाय । प्रगिने । गिङ्गिलाय । गटिलाय । गान्ताय नमः । ५६० ।

ॐ गकाराक्षरभास्कराय नमः । घृणिमते । घुर्घुरारावाय ।
घण्टाहस्ताय । घटाकराय । घनच्छन्नाय । घनगतये ।
घनवाहनतर्पिताय । ङान्ताय । ङेशाय । ङकाराङ्गाय ।
चन्द्रकुङ्कुमवासिताय । चन्द्राश्रयाय । चन्द्रधराय ।
अच्युताय । चम्पकसन्निभाय । चामीकरप्रभाय । चण्डभानवे ।
चण्डेशवल्लभाय । चञ्चच्चकोरकोकेष्टाय नमः । ५८० ।

ॐ चपलाय नमः । चपलाश्रयाय । चलत्पताकाय । चण्डाद्रये ।
चीवरैकधराय । अचराय । चित्कलावर्धिताय । चिन्त्याय ।
चिन्ताध्वंसिने । चवर्णवते । छत्रभृते । छलहृते । छन्दसे ।
च्छुरिकाच्छिन्नविग्रहाय । जाम्बूनदाङ्गदाय । अजाताय । जिनेन्द्राय ।
जम्बुवल्लभाय । जम्बारये । जङ्गिटाय नमः । ६० ।० ।

ॐ जङ्गिने नमः । जनलोकतमोऽपहाय । जयकारिणे । जगद्धर्त्रे ।
जरामृत्युविनाशनाय । जगत्त्रात्रे । जगद्धात्रे । जगद्ध्येयाय ।
जगन्निधये । जगत्साक्षिणे । जगच्चक्षुषे । जगन्नाथप्रियाय ।
अजिताय । जकाराकारमुकुटाय । झञ्जाछन्नाकृतये । झटाय ।
झिल्लीश्वराय । झकारेशाय । झञ्जाङ्गुलिकराम्बुजाय ।
झञाक्षराञ्चिताय नमः । ६२० ।

ॐ टङ्काय नमः । टिट्टिभासनसंस्थिताय । टीत्काराय ।
टङ्कधारिणे । ठःस्वरूपाय । ठठाधिपाय । डम्भराय ।
डामरवे । डिण्डिने । डामरीशाय । डलाकृतये । डाकिनीसेविताय ।
डाढिने । डढगुल्फाङ्गुलिप्रभाय । णेशप्रियाय । णवर्णेशाय ।
णकारपदपङ्कजाय । ताराधिपेश्वराय । तथ्याय ।
तन्त्रीवादनतत्पराय नमः । ६४० ।

ॐ त्रिपुरेशाय नमः । त्रिनेत्रेशाय । त्रयीतनवे । अधोक्षजाय । तामाय ।
तामरसेष्टाय । तमोहर्त्रे । तमोरिपवे । तन्द्राहर्त्रे । तमोरूपाय ।
तपसां फलदायकाय । तुट्यादिकलनाकान्ताय । तकाराक्षरभूषणाय ।
स्थाणवे । स्थलिने । स्थिताय । नित्याय । स्थविराय । स्थण्डिलाय ।
स्थिराय – स्थूलाय नमः । ६६० ।

ॐ थकारजानवे नमः । अध्यात्मने । देवनायकनायकाय । दुर्जयाय ।
दुःखघ्ने । दात्रे । दारिद्र्यच्छेदनाय । दमिने । दौर्भाग्यहर्त्रे ।
देवेन्द्राय । द्वादशाराब्जमध्यगाय । द्वादशान्तैकवसतये ।
द्वादशात्मने । दिवस्पतये । दुर्गमाय । दैत्यशमनाय । दूरगाय ।
दुरतिक्रमाय । दुर्ध्येयाय । दुष्टवंशघ्नाय नमः । ६८० ।

ॐ दयानाथाय नमः । दयाकुलाय । दामोदराय । दीधितिमते ।
दकाराक्षरमातृकाय । धर्मबन्धवे । धर्मनिधये । धर्मराजाय ।
धनप्रदाय । धनदेष्टाय । धनाध्यक्षाय । धरादर्शाय ।
धुरन्धराय । धूर्जटीक्षणवासिने । धर्मक्षेत्राय । धराधिपाय ।
धाराधराय । धुरीणाय । धर्मात्मने । धर्मवत्सलाय नमः । ७० ।० ।

ॐ धराभृद्वल्लभाय नमः । धर्मिणे । धकाराक्षरभूषणाय ।
नर्मप्रियाय । नन्दिरुद्राय । नेत्रे । नीतिप्रियाय । नयिने ।
नलिनीवल्लभाय । नुन्नाय । नाट्यकृते । नाट्यवर्धनाय । नरनाथाय ।
नृपस्तुत्याय । नभोगामिने । नमःप्रियाय । नमोऽन्ताय । नमितारातये ।
नरनारायणाश्रयाय । नारायणाय नमः । ७२० ।

ॐ नीलरुचये नमः । नम्राङ्गाय । नीललोहिताय । नादरूपाय । नादमयाय ।
नादबिन्दुस्वरूपकाय । नाथाय । नागपतये । नागाय । नगराजाश्रिताय ।
नगाय । नाकस्थिताय । अनेकवपुषे । नकाराक्षरमातृकाय ।
पद्माश्रयाय । परस्मै ज्योतिषे । पीवरांसाय । पुटेश्वराय ।
प्रीतिप्रियाय । प्रेमकराय नमः । ७४० ।

ॐ प्रणतार्तिभयापहाय नमः । परत्रात्रे । पुरध्वंसिने । पुरारये ।
पुरसंस्थिताय । पूर्णानन्दमयाय । पूर्णतेजसे । पूर्णेश्वरीश्वराय ।
पटोलवर्णाय । पटिम्ने । पाटलेशाय । परात्मवते । परमेशवपुषे ।
प्रांशवे । प्रमत्ताय । प्रणतेष्टदाय । अपारपारदाय । पीनाय ।
पीताम्बरप्रियाय । पवये नमः । ७६० ।

ॐ पाचनाय नमः । पिचुलाय । प्लुष्टाय । प्रमदाजनसौख्यदाय ।
प्रमोदिने । प्रतिपक्षघ्नाय । पकाराक्षरमातृकाय । भोगापवर्गस्य
फलाय । फलिनीशाय । फलात्मकाय । फुल्लदम्भोजमध्यस्थाय ।
फुल्लदम्भोजधारकाय । स्फुटज्ज्योतिषे – द्योतये । स्फुटाकाराय ।
स्फटिकाचलचारकाय । स्फूर्जत्किरणमालिने । फकाराक्षरपार्श्वकाय ।
बालाय । बलप्रियाय । बान्ताय नमः । ७८० ।

ॐ बिलध्वान्तहराय नमः । बलिने । बालादये । बर्बरध्वंसिने ।
बब्बोलामृतपानकाय । बुधाय । बृहस्पतये । वृक्षाय ।
बृहदश्वाय । बृहद्गतये । बपृष्ठाय । भीमरूपाय । भामयाय ।
भेश्वरप्रियाय । भगाय । भृगवे । भृगुस्थायिने । भार्गवाय ।
कविशेखराय । भाग्यदाय नमः । ८० ।० ।

ॐ भानुदीप्ताङ्गाय नमः । भनाभये । भमातृकाय । महाकालाय ।
महाध्यक्षाय । महानादाय । महामतये । महोज्ज्वलाय । मनोहारिणे ।
मनोगामिने । मनोभवाय । मानदाय । मल्लघ्ने । मल्लाय ।
मेरुमन्दरमन्दिराय । मन्दारमालाभरणाय । माननीयाय । मनोमयाय ।
मोदिताय । मदिराहाराय नमः । ८२० ।

ॐ मार्तण्डाय नमः । मुण्डमुण्डिताय । महावराहाय । मीनेशाय । मेषगाय ।
मिथुनेष्टदाय । मदालसाय । अमरस्तुत्याय । मुरारिवरदाय । मनवे ।
माधवाय । मेदिनीशाय । मधुकैटभनाशनाय । माल्यवते । मेघनाय ।
माराय । मेधाविने । मुसलायुधाय । मुकुन्दाय । मुररीशानाय नमः । ८४० ।

ॐ मरालफलदाय नमः । मदाय । मोदनाय मदनाय । मोदकाहाराय ।
मकाराक्षरमातृकाय । यज्वने । यज्ञेश्वराय । यान्ताय । योगिनां
हृदयस्थिताय । यात्रिकाय । यज्ञफलदाय । यायिने । यामलनायकाय ।
योगनिद्राप्रियाय । योगकारणाय । योगिवत्सलाय । यष्टिधारिणे ।
यन्त्रेशाय । योनिमण्डलमध्यगाय । युयुत्सुजयदाय नमः । ८६० ।

ॐ योद्ध्रे नमः । युगधर्मानुवर्तकाय । योगिनीचक्रमध्यस्थाय ।
युगलेश्वरपूजिताय । यान्ताय । यक्षैकतिलकाय । यकाराक्षरभूषणाय ।
रामाय । रमणशीलाय । रत्नभानवे । उरुप्रियाय । रत्नमौलिने ।
रत्नतुङ्गाय । रत्नपीठान्तरस्थिताय । रत्नांशुमालिने । रत्नाढ्याय ।
रत्नकङ्कणनूपुराय । रत्नाङ्गदलसद्बाहवे । रत्नपादुकामण्डिताय ।
रोहिणीशाश्रयाय नमः । ८८० ।

ॐ रक्षाकराय नमः । रात्रिञ्चरान्तकाय । रकाराक्षररूपाय ।
लज्जाबीजाश्रिताय । लवाय । लक्ष्मीभानवे । लतावासिने । लसत्कान्तये ।
लोकभृते । लोकान्तकहराय । लामावल्लभाय । लोमशाय । अलिगाय ।
लिङ्गेश्वराय । लिङ्गनादाय । लीलाकारिणे । ललम्बुसाय । लक्ष्मीवते ।
लोकविध्वंसिने । लकाराक्षरभूषणाय नमः । ९० ।० ।

ॐ वामनाय नमः । वीरवीरेन्द्राय । वाचालाय । वाक्पतिप्रियाय ।
वाचामगोचराय । वान्ताय । वीणावेणुधराय । वनाय । वाग्भवाय ।
वालिशध्वंसिने । विद्यानायकनायकाय । वकारमातृकामौलये ।
शाम्भवेष्टप्रदाय । शुकाय । शशिने । शोभाकराय । शान्ताय ।
शान्तिकृते । शमनप्रियाय । शुभङ्कराय नमः । ९२० ।

ॐ शुक्लवस्त्राय नमः । श्रीपतये । श्रीयुताय । श्रुताय ।
श्रुतिगम्याय । शरद्बीजमण्डिताय । शिष्टसेविताय । शिष्टाचाराय ।
शुभाचाराय । शेषाय । शेवालताडनाय । शिपिविष्टाय । शिबये ।
शुक्रसेव्याय । शाक्षरमातृकाय । षडाननाय । षट्करकाय ।
षोडशस्वरभूषिताय । षट्पदस्वनसन्तोषिने । षडाम्नायप्रवर्तकाय नमः । ९४० ।

ॐ षड्रसास्वादसन्तुष्टाय नमः । षकाराक्षरमातृकाय । सूर्यभानवे ।
सूरभानवे । सूरिभानवे । सुखाकराय । समस्तदैत्यवंशघ्नाय ।
समस्तसुरसेविताय । समस्तसाधकेशानाय । समस्तकुलशेखराय ।
सुरसूर्याय । सुधासूर्याय । स्वःसूर्याय । साक्षरेश्वराय । हरित्सूर्याय ।
हरिद्भानवे । हविर्भुजे । हव्यवाहनाय । हालासूर्याय । होमसूर्याय नमः । ९६० ।

ॐ हुतसूर्याय नमः । हरीश्वराय । ह्रांबीजसूर्याय । ह्रींसूर्याय ।
हकाराक्षरमातृकाय । ळंबीजमण्डिताय । सूर्याय । क्षोणीसूर्याय ।
क्षमापतये । क्षुत्सूर्याय । क्षान्तसूर्याय । ळङ्क्षःसूर्याय ।
सदाशिवाय । अकारसूर्याय । क्षःसूर्याय । सर्वसूर्याय । कृपानिधये ।
भूःसूर्याय । भुवःसूर्याय । स्वःसूर्याय नमः । ९८० ।

ॐ सूर्यनायकाय नमः । ग्रहसूर्याय । ऋक्षसूर्याय । लग्नसूर्याय ।
महेश्वराय । राशिसूर्याय । योगसूर्याय । मन्त्रसूर्याय । मनूत्तमाय ।
तत्त्वसूर्याय । परासूर्याय । विष्णुसूर्याय । प्रतापवते । रुद्रसूर्याय ।
ब्रह्मसूर्याय । वीरसूर्याय । वरोत्तमाय । धर्मसूर्याय । कर्मसूर्याय ।
विश्वसूर्याय नमः । विनायकाय नमः । १० ।० ।१

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
सूर्यसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Surya Stotram 2:

1000 Names of Sri Surya Sahasranamavali 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Surya | Sahasranamavali 2 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top