Templesinindiainfo

Best Spiritual Website

108 Names of Kamakshi | Sri Kamakshya Ashtottara Shatanamavali Lyrics in Hindi

Sri Kamakshi Amman temple is dedicated to Goddess Kamakshi Devi, an avatar of goddess Parvati Devi. In the “Mandapam Gayatri”, the shrine is located under the gold-plated vimana and is supported by 24 pillars that coordinate with the 24 words of “Mantra Gayatri”.

The deity of the temple is in a position to hold a cane, a bow, a bow of sugar cane and arrows of flowers in her hands. A temple sanctuary is dedicated to Adi Sankaracharya, who placed a chakra in front of the deity.

A mango tree is located outside the main temple and is considered the place where Kamakshi worshiped a sand Shivalingam and won Lord Shiva’s hand in marriage.

In February or March, the famous car festival is celebrated on this site. During this car festival, the goddess is transported in procession throughout the town.

Shri Kamakshi Ashtottara Shatanamavali Hindi Lyrics:

॥ श्रीकामाक्ष्यष्टोत्तरशतनामावली ॥

अथ श्री कामाक्ष्यष्टोत्तरशतनामावलिः ॥

ॐ श्री कालकण्ठ्यै नमः ।
ॐ श्री त्रिपुरायै नमः ।
ॐ श्री बालायै नमः ।
ॐ श्री मायायै नमः ।
ॐ श्री त्रिपुरसुन्दर्यै नमः ।
ॐ श्री सुन्दर्यै नमः ।
ॐ श्री सौभाग्यवत्यै नमः ।
ॐ श्री क्लीङ्कार्यै नमः ।
ॐ श्री सर्वमङ्गलायै नमः ।
ॐ श्री ऐङ्कार्यै नमः । १० ।

ॐ श्री स्कन्दजनन्यै नमः ।
ॐ श्री परायै नमः ।
ॐ श्री पञ्चदशाक्षर्यै नमः ।
ॐ श्री त्रैलोक्यमोहनाधीशायै नमः ।
ॐ श्री सर्वाशापूरवल्लभायै नमः ।
ॐ श्री सर्वसङ्क्षोभणाधीशायै नमः ।
ॐ श्री सर्वसौभाग्यवल्लभायै नमः ।
ॐ श्री सर्वार्थसाधकाधीशायै नमः ।
ॐ श्री सर्वरक्षाकराधिपायै नमः ।
ॐ श्री सर्वरोगहराधीशायै नमः । २० ।

ॐ श्री सर्वसिद्धिप्रदाधिपायै नमः ।
ॐ श्री सर्वानन्दमयाधीशायै नमः ।
ॐ श्री योगिनीचक्रनायिकायै नमः ।
ॐ श्री भक्तानुरक्तायै नमः ।
ॐ श्री रक्ताङ्ग्यै नमः ।
ॐ श्री शङ्करार्धशरीरिण्यै नमः ।
ॐ श्री पुष्पबाणेक्षुकोदण्डपाशाङ्कुशकरायै नमः ।
ॐ श्री उज्वलायै नमः ।
ॐ श्री सच्चिदानन्दलहर्यै नमः ।
ॐ श्री श्रीविद्यायै नमः । ३० ।

ॐ श्री परमेश्वर्यै नमः ।
ॐ श्री अनङ्गकुसुमोद्यानायै नमः ।
ॐ श्री चक्रेश्वर्यै नमः ।
ॐ श्री भुवनेश्वर्यै नमः ।
ॐ श्री गुप्तायै नमः ।
ॐ श्री गुप्ततरायै नमः ।
ॐ श्री नित्यायै नमः ।
ॐ श्री नित्यक्लिन्नायै नमः ।
ॐ श्री मदद्रवायै नमः ।
ॐ श्री मोहिण्यै नमः । ४० ।

ॐ श्री परमानन्दायै नमः ।
ॐ श्री कामेश्यै नमः ।
ॐ श्री तरुणीकलायै नमः ।
ॐ श्री श्रीकलावत्यै नमः ।
ॐ श्री भगवत्यै नमः ।
ॐ श्री पद्मरागकिरीटायै नमः ।
ॐ श्री रक्तवस्त्रायै नमः ।
ॐ श्री रक्तभूषायै नमः ।
ॐ श्री रक्तगन्धानुलेपनायै नमः ।
ॐ श्री सौगन्धिकलसद्वेण्यै नमः । ५० ।

ॐ श्री मन्त्रिण्यै नमः ।
ॐ श्री तन्त्ररूपिण्यै नमः ।
ॐ श्री तत्वमय्यै नमः ।
ॐ श्री सिद्धान्तपुरवासिन्यै नमः ।
ॐ श्री श्रीमत्यै नमः ।
ॐ श्री चिन्मय्यै नमः ।
ॐ श्री देव्यै नमः ।
ॐ श्री कौलिन्यै नमः ।
ॐ श्री परदेवतायै नमः ।
ॐ श्री कैवल्यरेखायै नमः । ६० ।

ॐ श्री वशिन्यै नमः ।
ॐ श्री सर्वेश्वर्यै नमः ।
ॐ श्री सर्वमातृकायै नमः ।
ॐ श्री विष्णुस्वस्रे नमः ।
ॐ श्री वेदमय्यै नमः ।
ॐ श्री सर्वसम्पत्प्रदायिन्यै नमः ।
ॐ श्री किङ्करीभूतगीर्वाण्यै नमः ।
ॐ श्री सुतवापिविनोदिन्यै नमः ।
ॐ श्री मणिपूरसमासीनायै नमः ।
ॐ श्री अनाहताब्जवासिन्यै नमः । ७० ।

ॐ श्री विशुद्धिचक्रनिलयायै नमः ।
ॐ श्री आज्ञापद्मनिवासिन्यै नमः ।
ॐ श्री अष्टत्रिंशत्कलामूर्त्यै नमः ।
ॐ श्री सुषुम्नाद्वारमध्यकायै नमः ।
ॐ श्री योगीश्वरमनोध्येयायै नमः ।
ॐ श्री परब्रह्मस्वरूपिण्यै नमः ।
ॐ श्री चतुर्भुजायै नमः ।
ॐ श्री चन्द्रचूडायै नमः ।
ॐ श्री पुराणागमरूपिण्यै नमः ।
ॐ श्री ओङ्कार्यै नमः । ८० ।

ॐ श्री विमलायै नमः ।
ॐ श्री विद्यायै नमः ।
ॐ श्री पञ्चप्रणवरूपिण्यै नमः ।
ॐ श्री भूतेश्वर्यै नमः ।
ॐ श्री भूतमय्यै नमः ।
ॐ श्री पञ्चाशत्पीठरूपिण्यै नमः ।
ॐ श्री षोडान्यासमहारूपिण्यै नमः ।
ॐ श्री कामाक्ष्यै नमः ।
ॐ श्री दशमातृकायै नमः ।
ॐ श्री आधारशक्त्यै नमः । ९० ।

ॐ श्री अरुणायै नमः ।
ॐ श्री लक्ष्म्यै नमः ।
ॐ श्री त्रिपुरभैरव्यै नमः ।
ॐ श्री रहःपूजासमालोलायै नमः ।
ॐ श्री रहोयन्त्रस्वरूपिण्यै नमः ।
ॐ श्री त्रिकोणमध्यनिलयायै नमः ।
ॐ श्री बिन्दुमण्डलवासिन्यै नमः ।
ॐ श्री वसुकोणपुरावासायै नमः ।
ॐ श्री दशारद्वयवासिन्यै नमः ।
ॐ श्री चतुर्दशारचक्रस्थायै नमः । १०० ।

ॐ श्री वसुपद्मनिवासिन्यै नमः ।
ॐ श्री स्वराब्जपत्रनिलयायै नमः ।
ॐ श्री वृत्तत्रयवासिन्यै नमः ।
ॐ श्री चतुरस्रस्वरूपास्यायै नमः ।
ॐ श्री नवचक्रस्वरूपिण्यै नमः ।
ॐ श्री महानित्यायै नमः ।
ॐ श्री विजयायै नमः ।
ॐ श्री श्रीराजराजेश्वर्यै नमः ॥ १०८ ।

इति श्री कामाक्ष्यष्टोत्तरशत नामावलिः समाप्ता ॥

Also Read:

108 Names of Kamakshi | Sri Kamakshya Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Kamakshi | Sri Kamakshya Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top