Templesinindiainfo

Best Spiritual Website

108 Names of Sri Anantha Padmanabha Swamy Lyrics in Hindi

Sri Anantha Padmanabha Ashtottara Shatanamavali in Hindi:

॥ श्री अनन्तपद्मनाभ अष्टोत्तरशतनामावलिः ॥
ओं अनन्ताय नमः ।
ओं पद्मनाभाय नमः ।
ओं शेषाय नमः ।
ओं सप्तफणान्विताय नमः ।
ओं तल्पात्मकाय नमः ।
ओं पद्मकराय नमः ।
ओं पिङ्गप्रसन्नलोचनाय नमः ।
ओं गदाधराय नमः ।
ओं चतुर्बाहवे नमः ।
ओं शङ्खचक्रधराय नमः । १० ।

ओं अव्ययाय नमः ।
ओं नवाम्रपल्लवाभासाय नमः ।
ओं ब्रह्मसूत्रविराजिताय नमः ।
ओं शिलासुपूजिताय नमः ।
ओं देवाय नमः ।
ओं कौण्डिन्यव्रततोषिताय नमः ।
ओं नभस्यशुक्लस्तचतुर्दशीपूज्याय नमः ।
ओं फणेश्वराय नमः ।
ओं सङ्कर्षणाय नमः ।
ओं चित्स्वरूपाय नमः । २० ।

ओं सूत्रग्रन्धिसुसंस्थिताय नमः ।
ओं कौण्डिन्यवरदाय नमः ।
ओं पृथ्वीधारिणे नमः ।
ओं पातालनायकाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं अखिलाधाराय नमः ।
ओं सर्वयोगिकृपाकराय नमः ।
ओं सहस्रपद्मसम्पूज्याय नमः ।
ओं केतकीकुसुमप्रियाय नमः ।
ओं सहस्रबाहवे नमः । ३० ।

ओं सहस्रशिरसे नमः ।
ओं श्रितजनप्रियाय नमः ।
ओं भक्तदुःखहराय नमः ।
ओं श्रीमते नमः ।
ओं भवसागरतारकाय नमः ।
ओं यमुनातीरसदृष्टाय नमः ।
ओं सर्वनागेन्द्रवन्दिताय नमः ।
ओं यमुनाराध्यपादाब्जाय नमः ।
ओं युधिष्ठिरसुपूजिताय नमः ।
ओं ध्येयाय नमः । ४० ।

ओं विष्णुपर्यङ्काय नमः ।
ओं चक्षुश्रवणवल्लभाय नमः ।
ओं सर्वकामप्रदाय नमः ।
ओं सेव्याय नमः ।
ओं भीमसेनामृतप्रदाय नमः ।
ओं सुरासुरेन्द्रसम्पूज्याय नमः ।
ओं फणामणिविभूषिताय नमः ।
ओं सत्यमूर्तये नमः ।
ओं शुक्लतनवे नमः ।
ओं नीलवाससे नमः । ५० ।

ओं जगद्गुरवे नमः ।
ओं अव्यक्तपादाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं सुब्रह्मण्यनिवासभुवे नमः ।
ओं अनन्तभोगशयनाय नमः ।
ओं दिवाकरमुनीडिताय नमः ।
ओं मधुकवृक्षसंस्थानाय नमः ।
ओं दिवाकरवरप्रदाय नमः ।
ओं दक्षहस्तसदापूज्याय नमः ।
ओं शिवलिङ्गनिवष्टधिये नमः । ६० ।

ओं त्रिप्रतीहारसन्दृश्याय नमः ।
ओं मुखदापिपदाम्बुजाय नमः ।
ओं नृसिंहक्षेत्रनिलयाय नमः ।
ओं दुर्गासमन्विताय नमः ।
ओं मत्स्यतीर्थविहारिणे नमः ।
ओं धर्माधर्मादिरूपवते नमः ।
ओं महारोगायुधाय नमः ।
ओं वार्थितीरस्थाय नमः ।
ओं करुणानिधये नमः ।
ओं ताम्रपर्णीपार्श्ववर्तिने नमः । ७० ।

ओं धर्मपरायणाय नमः ।
ओं महाकाव्यप्रणेत्रे नमः ।
ओं नागलोकेश्वराय नमः ।
ओं स्वभुवे नमः ।
ओं रत्नसिंहासनासीनाय नमः ।
ओं स्फुरन्मकरकुण्डलाय नमः ।
ओं सहस्रादित्यसङ्काशाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं ज्वलत्रत्नकिरीटाढ्याय नमः ।
ओं सर्वाभरणभूषिताय नमः । ८० ।

ओं नागकन्याष्टतप्रान्ताय नमः ।
ओं दिक्पालकपरिपूजिताय नमः ।
ओं गन्धर्वगानसन्तुष्टाय नमः ।
ओं योगशास्त्रप्रवर्तकाय नमः ।
ओं देववैणिकसम्पूज्याय नमः ।
ओं वैकुण्ठाय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं रत्नाङ्गदलसद्बाहवे नमः ।
ओं बलभद्राय नमः ।
ओं प्रलम्बघ्ने नमः । ९० ।

ओं कान्तीकर्षणाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं रेवतीप्रियाय नमः ।
ओं निराधाराय नमः ।
ओं कपिलाय नमः ।
ओं कामपालाय नमः ।
ओं अच्युताग्रजाय नमः ।
ओं अव्यग्राय नमः ।
ओं बलदेवाय नमः ।
ओं महाबलाय नमः । १०० ।

ओं अजाय नमः ।
ओं वाताशनाधीशाय नमः ।
ओं महातेजसे नमः ।
ओं निरञ्जनाय नमः ।
ओं सर्वलोकप्रतापनाय नमः ।
ओं सज्वालप्रलयाग्निमुखे नमः ।
ओं सर्वलोकैकसंहर्त्रे नमः ।
ओं सर्वेष्टार्थप्रदायकाय नमः । १०८ ।

Also Read:

Sri Anantha Padmanabha Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Anantha Padmanabha Swamy Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top