Templesinindiainfo

Best Spiritual Website

108 Names of Sri Dakshinamurthy Lyrics in Hindi

Sri Dhakshinamoorthy Ashtottara Shatanamavali in Hindi:

॥ श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली ॥
ओं विद्यारूपिणे नमः ।
ओं महायोगिने नमः ।
ओं शुद्धज्ञानिने नमः ।
ओं पिनाकधृते नमः ।
ओं रत्नालङ्कृतसर्वाङ्गिने नमः ।
ओं रत्नमौलये नमः ।
ओं जटाधराय नमः ।
ओं गङ्गाधराय नमः ।
ओं अचलवासिने नमः । ९ ।

ओं महाज्ञानिने नमः ।
ओं समाधिकृते नमः ।
ओं अप्रमेयाय नमः ।
ओं योगनिधये नमः ।
ओं तारकाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं ब्रह्मरूपिणे नमः ।
ओं जगद्व्यापिने नमः ।
ओं विष्णुमूर्तये नमः । १८ ।

ओं पुरातनाय नमः ।
ओं उक्षवाहाय नमः ।
ओं चर्मवाससे नमः ।
ओं पीताम्बर विभूषणाय नमः ।
ओं मोक्षदायिने नमः ।
ओं मोक्ष निधये नमः ।
ओं अन्धकारये नमः ।
ओं जगत्पतये नमः ।
ओं विद्याधारिणे नमः । २७ ।

ओं शुक्लतनवे नमः ।
ओं विद्यादायिने नमः ।
ओं गणाधिपाय नमः ।
ओं प्रौढापस्मृति संहर्त्रे नमः ।
ओं शशिमौलये नमः ।
ओं महास्वनाय नमः ।
ओं सामप्रियाय नमः ।
ओं अव्ययाय नमः ।
ओं साधवे नमः । ३६ ।

ओं सर्ववेदैरलङ्कृताय नमः ।
ओं हस्ते वह्नि धराय नमः ।
ओं श्रीमते मृगधारिणे नमः ।
ओं वशङ्कराय नमः ।
ओं यज्ञनाथाय नमः ।
ओं क्रतुध्वंसिने नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं यमान्तकाय नमः ।
ओं भक्तानुग्रहमूर्तये नमः । ४५ ।

ओं भक्तसेव्याय नमः ।
ओं वृषध्वजाय नमः ।
ओं भस्मोद्धूलितसर्वाङ्गाय नमः ।
ओं अक्षमालाधराय नमः ।
ओं महते नमः ।
ओं त्रयीमूर्तये नमः ।
ओं परब्रह्मणे नमः ।
ओं नागराजैरलङ्कृताय नमः ।
ओं शान्तरूपायमहाज्ञानिने नमः । ५४ ।

ओं सर्वलोकविभूषणाय नमः ।
ओं अर्धनारीश्वराय नमः ।
ओं देवाय नमः ।
ओं मुनिसेव्याय नमः ।
ओं सुरोत्तमाय नमः ।
ओं व्याख्यानदेवाय नमः ।
ओं भगवते नमः ।
ओं रविचन्द्राग्निलोचनाय नमः ।
ओं जगद्गुरवे नमः । ६३ ।

ओं महादेवाय नमः ।
ओं महानन्द परायणाय नमः ।
ओं जटाधारिणे नमः ।
ओं महायोगिने नमः ।
ओं ज्ञानमालैरलङ्कृताय नमः ।
ओं व्योमगङ्गाजलस्थानाय नमः ।
ओं विशुद्धाय नमः ।
ओं यतये नमः ।
ओं ऊर्जिताय नमः । ७२ ।

ओं तत्त्वमूर्तये नमः ।
ओं महायोगिने नमः ।
ओं महासारस्वतप्रदाय नमः ।
ओं व्योममूर्तये नमः ।
ओं भक्तानामिष्टाय नमः ।
ओं कामफलप्रदाय नमः ।
ओं परमूर्तये नमः ।
ओं चित्स्वरूपिणे नमः ।
ओं तेजोमूर्तये नमः । ८१ ।

ओं अनामयाय नमः ।
ओं वेदवेदाङ्ग तत्त्वज्ञाय नमः ।
ओं चतुःषष्टिकलानिधये नमः ।
ओं भवरोगभयध्वंसिने नमः ।
ओं भक्तानामभयप्रदाय नमः ।
ओं नीलग्रीवाय नमः ।
ओं ललाटाक्षाय नमः ।
ओं गजचर्मणे नमः ।
ओं गतिप्रदाय नमः । ९० ।

ओं अरागिणे नमः ।
ओं कामदाय नमः ।
ओं तपस्विने नमः ।
ओं विष्णुवल्लभाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं सन्यासिने नमः ।
ओं गृहस्थाश्रमकारणाय नमः ।
ओं दान्ताय नमः ।
ओं शमवतां श्रेष्ठाय नमः । ९९ ।

ओं सत्यरूपाय नमः ।
ओं दयापराय नमः ।
ओं योगपट्‍टाभिरामाय नमः ।
ओं वीणाधारिणे नमः ।
ओं विचेतनाय नमः ।
ओं मति प्रज्ञासुधाधारिणे नमः ।
ओं मुद्रापुस्तकधारणाय नमः ।
ओं वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः ।
ओं रोगाणां विनिहन्त्रे नमः ।
ओं सुरेश्वराय नमः । १०९ ।

इति श्री दक्षिणामूर्ति अष्टोत्तरशतनामावली ।

Also Read:

108 Names / Sri Dakshinamurthy Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Dakshinamurthy Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top