Templesinindiainfo

Best Spiritual Website

108 Names of Sri Padmavathi Lyrics in English

Sri Padmavati Ashtottara Satanamavali:

The Padmavati Ashtottara Shatanamavali in Tamil is simply the 108 names of Shri Padmavati Thayaru / Ammavaru. By reciting these 108 names of Goddess Padmavati, one will achieve success in life, an abundance of wealth and carefree life without financial problems.

Apart from this, all those who suffer from financial problems, problems related to property and assets, problems of loans and debts, as well as problems related to their career can recite the Padmavati Ashtottara Shatanamavali. Success in litigation can also be expected when there is the grace of Goddess Padmavati in reciting the 108 names of Goddess Padmavati. The financial crisis can be avoided by reciting the daily Padmavati Ashtottara Shatanamavali.

*The Padmavathi Ashtottara Shatanamavali consists of 120 names.

Sri Padmavathi Ammavari Temple Tiruchanoor

Sri Padmavathi Ashtottara Shatanamavali in English:

॥ śrī padmāvatī aṣṭōttara śatanāmāvalī ॥
ōṁ padmāvatyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ padmōdbhavāyai namaḥ |
ōṁ karuṇapradāyinyai namaḥ |
ōṁ sahr̥dayāyai namaḥ |
ōṁ tējasvarūpiṇyai namaḥ |
ōṁ kamalamukhai namaḥ |
ōṁ padmadharāyai namaḥ |
ōṁ śriyai namaḥ | 9 |

ōṁ padmanētrē namaḥ |
ōṁ padmakarāyai namaḥ |
ōṁ suguṇāyai namaḥ |
ōṁ kuṅkumapriyāyai namaḥ |
ōṁ hēmavarṇāyai namaḥ |
ōṁ candravanditāyai namaḥ |
ōṁ dhagadhagaprakāśa śarīradhāriṇyai namaḥ |
ōṁ viṣṇupriyāyai namaḥ |
ōṁ nityakalyāṇyai namaḥ | 18 |

ōṁ kōṭisūryaprakāśinyai namaḥ |
ōṁ mahāsaundaryarūpiṇyai namaḥ |
ōṁ bhaktavatsalāyai namaḥ |
ōṁ brahmāṇḍavāsinyai namaḥ |
ōṁ sarvavāñchāphaladāyinyai namaḥ |
ōṁ dharmasaṅkalpāyai namaḥ |
ōṁ dākṣiṇyakaṭākṣiṇyai namaḥ |
ōṁ bhaktipradāyinyai namaḥ |
ōṁ guṇatrayavivarjitāyai namaḥ | 27 |

ōṁ kalāṣōḍaśasamyutāyai namaḥ |
ōṁ sarvalōkānāṁ jananyai namaḥ |
ōṁ muktidāyinyai namaḥ |
ōṁ dayāmr̥tāyai namaḥ |
ōṁ prājñāyai namaḥ |
ōṁ mahādharmāyai namaḥ |
ōṁ dharmarūpiṇyai namaḥ |
ōṁ alaṅkāra priyāyai namaḥ |
ōṁ sarvadāridryadhvaṁsinyai namaḥ | 36 |

ōṁ śrī vēṅkaṭēśavakṣasthalasthitāyai namaḥ |
ōṁ lōkaśōkavināśinyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ tirucānūrupuravāsinyai namaḥ |
ōṁ vēdavidyāviśāradāyai namaḥ |
ōṁ viṣṇupādasēvitāyai namaḥ |
ōṁ ratnaprakāśakirīṭadhāriṇyai namaḥ |
ōṁ jaganmōhinyai namaḥ |
ōṁ śaktisvarūpiṇyai namaḥ | 45 |

ōṁ prasannōdayāyai namaḥ |
ōṁ indrādidaivata yakṣakinnērakimpuruṣapūjitāyai namaḥ |
ōṁ sarvalōkanivāsinyai namaḥ |
ōṁ bhūjayāyai namaḥ |
ōṁ aiśvaryapradāyinyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ unnatasthānasthitāyai namaḥ |
ōṁ mandārakāminyai namaḥ |
ōṁ kamalākarāyai namaḥ | 54 |

ōṁ vēdāntajñānarūpiṇyai namaḥ |
ōṁ sarvasampattirūpiṇyai namaḥ |
ōṁ kōṭisūryasamaprabhāyai namaḥ |
ōṁ pūjaphaladāyinyai namaḥ |
ōṁ kamalāsanādi sarvadēvatāyai namaḥ |
ōṁ vaikuṇṭhavāsinyai namaḥ |
ōṁ abhayadāyinyai namaḥ |
ōṁ drākṣāphalapāyasapriyāyai namaḥ |
ōṁ nr̥tyagītapriyāyai namaḥ | 63 |

ōṁ kṣīrasāgarōdbhavāyai namaḥ |
ōṁ ākāśarājaputrikāyai namaḥ |
ōṁ suvarṇahastadhāriṇyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ karuṇākaṭākṣadhāriṇyai namaḥ |
ōṁ amr̥tāsujāyai namaḥ |
ōṁ bhūlōkasvargasukhadāyinyai namaḥ |
ōṁ aṣṭadikpālakādhipatyai namaḥ |
ōṁ manmadhadarpasaṁhāryai namaḥ | 72 |

ōṁ kamalārdhabhāgāyai namaḥ |
ōṁ svalpāparādha mahāparādha kṣamāyai namaḥ |
ōṁ ṣaṭkōṭitīrthavāsitāyai namaḥ |
ōṁ nāradādimuniśrēṣṭhapūjitāyai namaḥ |
ōṁ ādiśaṅkarapūjitāyai namaḥ |
ōṁ prītidāyinyai namaḥ |
ōṁ saubhāgyapradāyinyai namaḥ |
ōṁ mahākīrtipradāyinyai namaḥ |
ōṁ kr̥ṣṇātipriyāyai namaḥ | 81 |

ōṁ gandharvaśāpavimōcakāyai namaḥ |
ōṁ kr̥ṣṇapatnyai namaḥ |
ōṁ trilōkapūjitāyai namaḥ |
ōṁ jaganmōhinyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ suśīlāyai namaḥ |
ōṁ añjanāsutānugrahapradāyinyai namaḥ |
ōṁ bhaktyātmanivāsinyai namaḥ |
ōṁ sandhyāvandinyai namaḥ | 90 |

ōṁ sarvalōkamātrē namaḥ |
ōṁ abhimatadāyinyai namaḥ |
ōṁ lalitāvadhūtyai namaḥ |
ōṁ samastaśāstraviśāradāyai namaḥ |
ōṁ suvarṇābharaṇadhāriṇyai namaḥ |
ōṁ ihaparalōkasukhapradāyinyai namaḥ |
ōṁ karavīranivāsinyai namaḥ |
ōṁ nāgalōkamaṇisahā ākāśasindhukamalēśvarapūrita rathagamanāyai namaḥ |
ōṁ śrī śrīnivāsapriyāyai namaḥ | 99 |

ōṁ candramaṇḍalasthitāyai namaḥ |
ōṁ alivēlumaṅgāyai namaḥ |
ōṁ divyamaṅgaladhāriṇyai namaḥ |
ōṁ sukalyāṇapīṭhasthāyai namaḥ |
ōṁ kāmakavanapuṣpapriyāyai namaḥ |
ōṁ kōṭimanmadharūpiṇyai namaḥ |
ōṁ bhānumaṇḍalarūpiṇyai namaḥ |
ōṁ padmapādāyai namaḥ |
ōṁ ramāyai namaḥ | 108 |

ōṁ sarvalōkasabhāntaradhāriṇyai namaḥ |
ōṁ sarvamānasavāsinyai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ divyajñānāyai namaḥ |
ōṁ sarvamaṅgalarūpiṇyai namaḥ |
ōṁ sarvānugrahapradāyinyai namaḥ |
ōṁ ōṅkārasvarūpiṇyai namaḥ |
ōṁ brahmajñānasambhūtāyai namaḥ |
ōṁ padmāvatyai namaḥ |
ōṁ sadyōvēdavatyai namaḥ |
ōṁ śrī mahālakṣmai namaḥ | 120 |

Also Read:

Sri Padmavathi Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Padmavathi Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top