Templesinindiainfo

Best Spiritual Website

108 Names of Sri Surya Bhagawan 1 | Ashtottara Shatanamavali Lyrics in Hindi

Sri Surya Deva Ashtottarashata Namavali 1 Lyrics in Hindi:

॥ सूर्याष्टोत्तरशतनामावली 1 ॥

सूर्य बीज मन्त्र –
ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥

सूर्यं सुन्दर लोकनाथममृतं वेदान्तसारं शिवम्
ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं स्वयम् ॥

इन्द्रादित्य नराधिपं सुरगुरुं त्रैलोक्यचूडामणिम्
ब्रह्मा विष्णु शिव स्वरूप हृदयं वन्दे सदा भास्करम् ॥

ॐ अरुणाय नमः ।
ॐ शरण्याय नमः ।
ॐ करुणारससिन्धवे नमः ।
ॐ असमानबलाय नमः ।
ॐ आर्तरक्षकाय नमः ।
ॐ आदित्याय नमः ।
ॐ आदिभूताय नमः ।
ॐ अखिलागमवेदिने नमः ।
ॐ अच्युताय नमः ।
ॐ अखिलज्ञाय नमः ॥ १० ॥

ॐ अनन्ताय नमः ।
ॐ इनाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ इज्याय नमः ।
ॐ इन्द्राय नमः ।
ॐ भानवे नमः ।
ॐ इन्दिरामन्दिराप्ताय नमः ।
ॐ वन्दनीयाय नमः ।
ॐ ईशाय नमः ।
ॐ सुप्रसन्नाय नमः ॥ २० ॥

ॐ सुशीलाय नमः ।
ॐ सुवर्चसे नमः ।
ॐ वसुप्रदाय नमः ।
ॐ वसवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ उज्ज्वलाय नमः ।
ॐ उग्ररूपाय नमः ।
ॐ ऊर्ध्वगाय नमः ।
ॐ विवस्वते नमः ।
ॐ उद्यत्किरणजालाय नमः ॥ ३० ॥

ॐ हृषीकेशाय नमः ।
ॐ ऊर्जस्वलाय नमः ।
ॐ वीराय नमः ।
ॐ निर्जराय नमः ।
ॐ जयाय नमः ।
ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः ।
ॐ ऋषिवन्द्याय नमः ।
ॐ रुग्घन्त्रे नमः ।
ॐ ऋक्षचक्रचराय नमः ।
ॐ ऋजुस्वभावचित्ताय नमः ॥ ४० ॥

ॐ नित्यस्तुत्याय नमः ।
ॐ ऋकारमातृकावर्णरूपाय नमः ।
ॐ उज्ज्वलतेजसे नमः ।
ॐ ऋक्षाधिनाथमित्राय नमः ।
ॐ पुष्कराक्षाय नमः ।
ॐ लुप्तदन्ताय नमः ।
ॐ शान्ताय नमः ।
ॐ कान्तिदाय नमः ।
ॐ घनाय नमः ।
ॐ कनत्कनकभूषाय नमः ॥ ५० ॥

ॐ खद्योताय नमः ।
ॐ लूनिताखिलदैत्याय नमः ।
ॐ सत्यानन्दस्वरूपिणे नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ आर्तशरण्याय नमः ।
ॐ एकाकिने नमः ।
ॐ भगवते नमः ।
ॐ सृष्टिस्थित्यन्तकारिणे नमः ।
ॐ गुणात्मने नमः ।
ॐ घृणिभृते नमः ॥ ६० ॥

ॐ बृहते नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ऐश्वर्यदाय नमः ।
ॐ शर्वाय नमः ।
ॐ हरिदश्वाय नमः ।
ॐ शौरये नमः ।
ॐ दशदिक्सम्प्रकाशाय नमः ।
ॐ भक्तवश्याय नमः ।
ॐ ओजस्कराय नमः ।
ॐ जयिने नमः ॥ ७० ॥

ॐ जगदानन्दहेतवे नमः ।
ॐ जन्ममृत्युजराव्याधिवर्जिताय नमः ।
ॐ उच्चस्थान समारूढरथस्थाय नमः ।
ॐ असुरारये नमः ।
ॐ कमनीयकराय नमः ।
ॐ अब्जवल्लभाय नमः ।
ॐ अन्तर्बहिः प्रकाशाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ आत्मरूपिणे नमः ।
ॐ अच्युताय नमः ॥ ८० ॥

ॐ अमरेशाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ अहस्कराय नमः ।
ॐ रवये नमः ।
ॐ हरये नमः ।
ॐ परमात्मने नमः ।
ॐ तरुणाय नमः ।
ॐ वरेण्याय नमः ।
ॐ ग्रहाणांपतये नमः ।
ॐ भास्कराय नमः ॥ ९० ॥

ॐ आदिमध्यान्तरहिताय नमः ।
ॐ सौख्यप्रदाय नमः ।
ॐ सकलजगतांपतये नमः ।
ॐ सूर्याय नमः ।
ॐ कवये नमः ।
ॐ नारायणाय नमः ।
ॐ परेशाय नमः ।
ॐ तेजोरूपाय नमः ।
ॐ श्रीं हिरण्यगर्भाय नमः ।
ॐ ह्रीं सम्पत्कराय नमः ॥ १०० ॥

ॐ ऐं इष्टार्थदायनमः ।
ॐ अनुप्रसन्नाय नमः ।
ॐ श्रीमते नमः ।
ॐ श्रेयसेनमः ।
ॐ भक्तकोटिसौख्यप्रदायिने नमः ।
ॐ निखिलागमवेद्याय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ सूर्याय नमः ॥ १०८ ॥

॥ इति सूर्य अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

Also Read 108 Names of Sri Aditya 1:

108 Names of Sri Surya Bhagawan 1 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Propitiation of the Sun / Sunday:

Charity: Donate wheat, or sugar candy to a middle aged male government leader at 12:00 Noon on a Sunday.

Fasting: On Sundays, especially during Sun transits and major or minor Sun periods.

Mantra: To be chanted on Sunday morning at sunrise, especially during Sun transits and
major or minor sun periods:

Result: The planetary deity Surya is propitiated increasing courage and notoriety.

108 Names of Sri Surya Bhagawan 1 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top