Templesinindiainfo

Best Spiritual Website

Nakshatra Suktam – Nakshatreshti Lyrics in English

Nakshatreshti Suktam in English

taittiriya brahmanam | astakam – 3 prasnah – 1
taittiriya samhitah | kanḍa 3 prapathakah – 5 anuvakam – 1

om || agnirna’h patu krtti’kah | naksa’tram devami’ndriyam | idama’sam vicaksanam | havirasam ju’hotana | yasya bhanti’ rasmayo yasya’ ketava’h | yasyema visva bhuva’nani sarva” | sa krtti’kabhirabhisamvasa’nah | agnirno’ devassu’vite da’dhatu || 1 ||

prajapa’te rohinive’tu patni” | visvaru’pa brhati citrabha’nuh | sa no’ yannasya’ suvite da’dhatu | yatha jive’ma saradassavi’rah | rohini devyuda’gatpurasta”t | visva’ rupani’ pratimoda’mana | prajapa’tigm havisa’ vardhaya’nti | priya devanamupa’yatu yannam || 2 ||

somo raja’ mrgasirsena agann’ | sivam naksa’tram priyama’sya dhama’ | apyaya’mano bahudha jane’su | reta’h prajam yaja’mane dadhatu | yatte naksa’tram mrgasirsamasti’ | priyagm ra’jan priyata’mam priyana”m | tasmai’ te soma havisa’ vidhema | sanna’ edhi dvipade sam catu’spade || 3 ||

ardraya’ rudrah pratha’ma na eti | srestho’ devanam pati’raghniyana”m | naksa’tramasya havisa’ vidhema | ma na’h prajagm ri’risanmota viran | heti rudrasya pari’no vrnaktu | ardra naksa’tram jusatagm havirna’h | pramuncama’nau duritani visva” | apaghasag’m sannudatamara’tim | || 4||

puna’rno devyadi’tisprnotu | puna’rvasunah punareta”m yannam | puna’rno deva abhiya’ntu sarve” | puna’h punarvo havisa’ yajamah | eva na devyadi’tiranarva | visva’sya bhartri jaga’tah pratistha | puna’rvasu havisa’ vardhaya’nti | priyam devana-mapye’tu patha’h || 5||

brhaspati’h prathamam jaya’manah | tisya’m naksa’tramabhi samba’bhuva | srestho’ devanam prta’nasujisnuh | diso‌உnu sarva abha’yanno astu | tisya’h purasta’duta ma’dhyato na’h | brhaspati’rnah pari’patu pascat | badhe’tandveso abha’yam krnutam | suvirya’sya pata’yasyama || 6 ||

idagm sarpebhyo’ havira’stu justam” | asresa yesa’manuyanti ceta’h | ye antari’ksam prthivim ksiyanti’ | te na’ssarpaso havamaga’misthah | ye ro’cane suryasyapi’ sarpah | ye diva’m devimanu’sancara’nti | yesa’masresa a’nuyanti kamam” | tebhya’ssarpebhyo madhu’majjuhomi || 7 ||

upa’hutah pitaro ye maghasu’ | mano’javasassukrta’ssukrtyah | te no naksa’tre havamaga’misthah | svadhabhi’ryannam praya’tam jusantam | ye a’gnidagdha ye‌உna’gnidagdhah | ye’‌உmullokam pitara’h ksiyanti’ | yag-sca’ vidmayagm u’ ca na pra’vidma | maghasu’ yannagm sukr’tam jusantam || 8||

gavam patih phalgu’ninamasi tvam | tada’ryaman varunamitra caru’ | tam tva’ vayagm sa’nitarag’m saninam | jiva jiva’ntamupa samvi’sema | yenema visva bhuva’nani sanji’ta | yasya’ deva a’nusamyanti ceta’h | aryama raja‌உjarastu vi’sman | phalgu’ninamrsabho ro’raviti || 9 ||

srestho’ devana”m bhagavo bhagasi | tattva’ viduh phalgu’nistasya’ vittat | asmabhya’m ksatramajarag’m suviryam” | gomadasva’vadupasannu’deha | bhago’ha data bhaga itpra’data | bhago’ devih phalgu’niravi’vesa | bhagasyettam pra’savam ga’mema | yatra’ devaissa’dhamada’m madema | || 10 ||

ayatu devassa’vitopa’yatu | hiranyaye’na suvrta rathe’na | vahan, hastag’m subhag’m vidmanapa’sam | prayaccha’ntam papu’rim punyamaccha’ | hastah praya’ccha tvamrtam vasi’yah | daksi’nena prati’grbhnima enat | datara’madya sa’vita vi’deya | yo no hasta’ya prasuvati’ yannam ||11 ||

tvasta naksa’tramabhye’ti citram | subhagm sa’samyuvatigm raca’manam | nivesaya’nnamrtanmartyag’sca | rupani’ pigmsan bhuva’nani visva” | tannastvasta tadu’ citra vica’stam | tannaksa’tram bhurida a’stu mahyam” | tanna’h prajam virava’tigm sanotu | gobhi’rno asvaissama’naktu yannam || 12 ||

vayurnaksa’tramabhye’ti nistya”m | tigmasr’ngo vrsabho roru’vanah | samirayan bhuva’na matarisva” | apa dvesag’msi nudatamara’tih | tanno’ vayastadu nistya’ srnotu | tannaksa’tram bhurida a’stu mahyam” | tanno’ devaso anu’janantu kamam” | yatha tare’ma duritani visva” || 13 ||

duramasmacchatra’vo yantu bhitah | tadi’ndragni kr’nutam tadvisa’khe | tanno’ deva anu’madantu yannam | pascat purastadabha’yanno astu | naksa’tranamadhi’patni visa’khe | srestha’vindragni bhuva’nasya gopau | visu’cassatru’napabadha’manau | apaksudha’nnudatamara’tim | || 14 ||

purna pascaduta purna purasta”t | unma’dhyatah pau”rnamasi ji’gaya | tasya”m deva adhi’samvasa’ntah | uttame naka’ iha ma’dayantam | prthvi suvarca’ yuvatih sajosa”h | paurnamasyuda’gacchobha’mana | apyayaya’nti duritani visva” | urum duham yaja’manaya yannam |

rddhyasma’ havyairnama’sopasadya’ | mitram devam mi’tradheya’m no astu | anuradhan, havisa’ vardhaya’ntah | satam ji’vema saradah savi’rah | citram naksa’tramuda’gatpurasta”t | anuradha sa iti yadvada’nti | tanmitra e’ti pathibhi’rdevayanai”h | hiranyayairvita’tairantari’kse || 16 ||

indro” jyesthamanu naksa’trameti | yasmi’n vrtram vr’tra turye’ tatara’ | tasmi’nvaya-mamrtam duha’nah | ksudha’ntarema duri’tim duri’stim | purandaraya’ vrsabhaya’ dhrsnave” | asa’ḍhaya saha’manaya miḍhuse” | indra’ya jyestha madhu’madduha’na | urum kr’notu yaja’manaya lokam | || 17 ||

mula’m prajam virava’tim videya | para”cyetu nirr’tih paraca | gobhirnaksa’tram pasubhissama’ktam | aha’rbhuyadyaja’manaya mahyam” | aha’rno adya su’vite da’datu | mulam naksa’tramiti yadvada’nti | para’cim vaca nirr’tim nudami | sivam prajayai’ sivama’stu mahyam” || 18 ||

ya divya apah paya’sa sambabhuvuh | ya antari’ksa uta parthi’viryah | yasa’masaḍha a’nuyanti kamam” | ta na apah sagg syona bha’vantu | yasca kupya yasca’ nadya”ssamudriya”h | yasca’ vaisantiruta pra’saciryah | yasa’masaḍha madhu’ bhaksaya’nti | ta na apah sagg syona bha’vantu ||19 ||

tanno visve upa’ srnvantu devah | tada’saḍha abhisamya’ntu yannam | tannaksa’tram prathatam pasubhya’h | krsirvrstiryaja’manaya kalpatam | subhrah kanya’ yuvataya’ssupesa’sah | karmakrta’ssukrto’ virya’vatih | visva”n devan, havisa’ vardhaya’ntih | asaḍhah kamamupa’yantu yannam || 20 ||

yasmin brahmabhyaja’yatsarva’metat | amunca’ lokamidamu’ca sarvam” | tanno naksa’tramabhijidvijitya’ | sriya’m dadhatvahr’niyamanam | ubhau lokau brahma’na sanji’temau | tanno naksa’tramabhijidvica’stam | tasmi’nvayam prta’nassanja’yema | tanno’ devaso anu’janantu kamam” || 21 ||

srnvanti’ sronamamrta’sya gopam | punya’masya upa’srnomi vacam” | mahim devim visnu’patnimajuryam | pratici’ menagm havisa’ yajamah | tredha visnu’rurugayo vica’krame | mahim diva’m prthivimantari’ksam | tacchronaitisrava’-icchama’na | punyagg slokam yaja’manaya krnvati || 22 ||

astau deva vasa’vassomyasa’h | cata’sro devirajarah sravi’sthah | te yannam pa”ntu raja’sah purasta”t | samvatsarina’mamrtagg’ svasti | yannam na’h pantu vasa’vah purasta”t | daksinato’‌உbhiya’ntu sravi’sthah | punyannaksa’tramabhi samvi’sama | ma no ara’tiraghasagmsa‌உgann’ || 23 ||

ksatrasya raja varu’no‌உdhirajah | naksa’tranagm satabhi’sagvasi’sthah | tau devebhya’h krnuto dirghamayu’h | satagm sahasra’ bhesajani’ dhattah | yannanno raja varu’na upa’yatu | tanno visve’ abhi samya’ntu devah | tanno naksa’tragm satabhi’sagjusanam | dirghamayuh prati’radbhesajani’ || 24 ||

aja eka’paduda’gatpurasta”t | visva’ bhutani’ prati moda’manah | tasya’ devah pra’savam ya’nti sarve” | prosthapadaso’ amrta’sya gopah | vibhraja’manassamidha na ugrah | a‌உntari’ksamaruhadagandyam | tagm surya’m devamajameka’padam | prosthapadaso anu’yanti sarve” || 25 ||

ahi’rbudhniyah pratha’ma na eti | srestho’ devana’muta manu’sanam | tam bra”hmanasso’mapassomyasa’h | prosthapadaso’ abhira’ksanti sarve” | catvara eka’mabhi karma’ devah | prosthapada sa iti yan, vada’nti | te budhniya’m parisadyagg’ stuvanta’h | ahig’m raksanti nama’sopasadya’ || 26 ||

pusa revatyanve’ti pantha”m | pustipati’ pasupa vaja’bastyau | imani’ havya praya’ta jusana | sugairno yanairupa’yatam yannam | ksudran pasun ra’ksatu revati’ nah | gavo’ no asvagm anve’tu pusa | annagm raksa’ntau bahudha viru’pam | vajag’m sanutam yaja’manaya yannam || 27 ||

tadasvina’vasvayujopa’yatam | subhangami’sthau suyame’bhirasvai”h | svam naksa’tragm havisa yaja’ntau | madhvasampr’ktau yaju’sa sama’ktau | yau devana”m bhisajau” havyavahau | visva’sya dutavamrta’sya gopau | tau naksatram jujusanopa’yatam | namo‌உsvibhya”m krnumo‌உsvayugbhya”m || 28 ||

apa’ papmanam bhara’nirbharantu | tadyamo raja bhaga’van, vica’stam | lokasya raja’ mahato mahan, hi | sugam nah panthamabha’yam krnotu | yasminnaksa’tre yama eti raja” | yasmi’nnenamabhyasi’ncanta devah | tada’sya citragm havisa’ yajama | apa’ papmanam bhara’nirbharantu || 29 ||

nivesa’ni sangama’ni vasu’nam visva’ rupani vasu”nyavesaya’nti | sahasraposagm subhaga rara’na sa na aganvarca’sa samvidana | yatte’ deva ada’dhurbhagadheyamama’vasye samvasa’nto mahitva | sa no’ yannam pi’prhi visvavare rayinno’ dhehi subhage suviram” || 30 ||

om santih santih santi’h |

Also Read:

Nakshatra Suktam – Nakshatreshti lyrics in Hindi | English | Bengali | Kannada | Malayalam | Telugu | Tamil

Nakshatra Suktam – Nakshatreshti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top