Templesinindiainfo

Best Spiritual Website

Ardhanarishvari Ashtottarashatanama Stotram Lyrics in Marathi

Shri Ardhanarishvara Ashtottara Shatanamavali in Marathi:

॥ ardhanarisvaryastottarasatanamastotram ॥
चामुण्डिकाम्बा श्रीकन्ठः पार्वती परमेश्वरः .
महाराघ्य़ीमहादेवस्सदाराध्या सदाशिवः || 1 ||

शिवार्धाण्‍गी शिवार्धाण्‍गो भैरवी कालभैरवः .
शक्ति त्रितय रूपाढ्या मूर्तित्रितय रूपवान || 2 ||

कामकोटिसुपीठस्था काशी क्षेत्र समाश्रयः .
दाक्षायनी दक्षवैरी शूलिनि शूलधारकः || 3 ||

ह्रींकार पञ्जर शुकी हरिशन्कर रूपवान .
श्रीमद्गनेशजननी षडानन सुजन्मभूः || 4 ||

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रुत.ह .
चन्डमुन्डशिरश्छेत्री जलन्धर शिरोहरः || 5 ||

सिंहवाहो वृषारूढ श्यामाभा स्पटिकप्रभः .
महिषासुर संहर्त्री गजासुरविमर्धनः || 6 ||

महाबला चलावासा महाकैलासवासभूः .
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः || 7 ||

भण्डासुरादि संहर्त्री दुष्टान्धक विमर्धनः .
मधुकैटभ संहर्त्री मधुरापुरनायकः || 8 ||

कालत्रय स्वरूपाढ्या कार्यत्रयविधायकः .
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः || 9 ||

विशालाक्शी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः .
कौसुम्भवसनोपेता व्याघ्रचर्मांबरावृतः || 10 ||

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान .
रुण्डमाला विभूषाढ्यालसद्रुद्राक्षमालिकः || 11 ||

मनोरूपेक्षु कोदण्डामहामेरु दनुर्धरः .
चंद्रचूडा चंद्रमौलिर्महामाया महेश्वरः || 12 ||

महाकाली महाकालोदिव्यरूपादिगम्बरः .
बिन्दुपीठ सुखासीना श्रीमदोन्कारपीठगः || 13 ||

हरिद्रा कुंकुमालिप्ता भस्मोद्धूलितविग्रहः .
महापद्माटवीलोला महाबिल्वाटवीप्रियः || 14 ||

सुधामयी विषधरो मातङ्गीमकुटेश्वरः .
वेदवेद्या वेदवाजीचक्रेशी विष्णुचक्रदः || 15 ||

जगन्मयी जगद्रूपोमृडाणी मृत्युनाशनः .
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः || 16 ||

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः .
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः || 17 ||

चिदग्निकुण्डसम्भूता महालिण्‍ग समुद्भवः .
कंबुकण्ठी कालकण्ठोवज्रेशी वज्रपूजितः || 18 ||

त्रिकन्टकीत्रिभन्गीसःभस्मरक्षास्मरान्तकः .
हयग्रीववरोद्धात्री मार्कन्डेयवरप्रदः || 19 ||

चिन्तामणि गृहावासामन्दराचलमन्दिरः .
विन्ध्याचल कृतावासा विन्ध्यशैलार्य पूजितः || 20 ||

मनोन्मनी लिण्‍गरूपो जगदम्बा जगत्पिता .
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान || 21 ||

श्रीचक्रात्मरथारूढा धरणीधरसम्स्थितः
श्रीविद्यावेद्य महिमा निगमागम सम्श्रयः || 22 ||

दशशीर्ष समायुक्ता पञ्चविंसति शीर्षवान .
अष्टादश भुजायुक्ता पञ्चासत्करमन्दितः || 23 ||

ब्राह्म्यादि मातृकारूपा शताष्टेकादशात्मवान .
स्थिरा स्थानु स्तथाबाला सद्योजात उमा मृडः || 24 ||

शिवाशिवश्च रुद्राणी रुद्रश्चैवेश्वरीश्वरः .
कदम्बकाननावासादारुकारण्यलोलुपः || 25 ||

नवाक्षरी मनुस्तुत्या पञ्चाक्शर मनुप्रियः .
नवावरण सम्पूज्या पञ्चायतनपूजितः || 26 ||

देहस्थषट्चक्रदेवी दहराकाशमध्यगः .
योगिनीगनसंसेव्याभृग्वादि प्रमथावृतः || 27 ||

उग्रताराघोररूप श्शर्वाणी शर्वमूर्तिमान .
नागवेणी नागभूषोमन्त्रिणी मन्त्रदैवतः || 28 ||

ज्वलज्जिह्वा ज्वलन्नेत्रो दन्डनाथा दृगायुधः .
पार्थान्जनास्त्र संदात्री पार्थपाशुपतास्त्रदः || 29 ||

पुष्पवच्चक्र ताटण्‍का फनिराजसुकुण्डलः .
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः || 30 ||

व्यालकण्‍चुक सम्वीता व्यालयघ्य़ोपवीतवान .
नवलावण्यरूपाढ्या नवयौवन विग्रहः || 31 ||

नाट्य प्रिया नाट्य मूर्ति स्त्रिसन्ध्या त्रिपुरान्तकः .
तन्त्रोपचार सुप्रीता तन्त्रादिम विधायकः || 32 ||

नववल्लीष्ट वरदा नववीर सुजन्मभूः .
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः || 33 ||

निशुंबशुंब दमनी नीचापस्मारमर्दनः .
सहस्राम्भुजरूढा सहस्रकमलार्चितः || 34 ||

गङ्गासहोदरी गङ्गाधरो गौरी त्र्यंबकः .
श्रीशैल भ्रमरांबाख्या मल्लिकार्जुनपूजितः || 35 ||

भवतापप्रशमनी भवरोगनिवारकः .
चन्द्रमंडलमध्यास्था मुनिमानसहंसकः || 36 ||

प्रत्यङ्गिरा प्रसन्नत्माकामेशी कामरूपवान .
स्वयंप्रभा स्वप्रकाशःकालरात्री कृतान्तहृत.ह || 37 ||

सदान्नपूर्णा भिक्षाटोवनदुर्गा वसुप्रदः .
सर्वचैतन्य रूपाढ्या सच्चिदानन्द विग्रहः || 38 ||

सर्वमण्‍गल रूपाढ्या सर्वकल्याणदायकः .
राजेराजेश्वरी श्रीमद्राजराज प्रियंकरः || 39 ||

अर्धनारीश्वरस्येदम नाम्नामष्टोत्तरम शतम .
पठन्नर्चन्सदा भक्त्या सर्व साम्राज्य माप्नुयात.ह || 40 ||

इति स्कान्दमहापुराणे अर्धनीरीश्वर अष्टोत्तरम ||

Also Read:

Ardhanarishvara Ashtottara Shatanama Stotram Lyrics in Hindi | English | Marathi | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Ardhanarishvari Ashtottarashatanama Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top