Templesinindiainfo

Best Spiritual Website

Atharvashikha Upanishad Lyrics in English

Atharvashikha Upanishad
atharvaśikhopaniṣat – 23 Lyrics in English:

oṅkārārthatayā bhātaṁ turyoṅkārāgrabhāsuram |
turyaturyaṁtripādrāmaṁ svamātraṁ kalaye’nvaham ||
om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāsastanūbhirvyaśema devahitaṁ yadāyuḥ |
svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||
om śāntiḥ śāntiḥ śāntiḥ ||
om atha hainaṁ paippalādo’ṅgirāḥ sanatkumāraścātharvaṇamuvāca bhagavankimādau prayuktaṁ
dhyānaṁ dhyāyitavyaṁ kiṁ taddhyānaṁ ko vā dhyātā kaśca dhyeyaḥ |
sa ebhyotharvā pratyuvāca |
omityetadakśaramādau prayuktaṁ dhyānaṁ dhyāyitavyamityetadakśaraṁ paraṁ brahmāsya
pādāścatvāro vedāścatuṣpādidamakśaraṁ paraṁ brahma |
pūrvāsya mātrā pṛthivyakāraḥ ṛgbhirṛgvedo brahmā vasavo gāyatrī gārhapatyaḥ |
dvitīyāntarikśaṁ sa ukāraḥ sa yajubhiryajurvedo viṣṇurudrāstriṣṭubdakśiṇāgniḥ |
tṛtīyaḥ dyauḥ sa makāraḥ sa sāmabhiḥ sāmavedo rudrā ādityā jagatyāhavanīyaḥ |
yāvasāne’sya caturthyardhamātrā sā somaloka oṅkāraḥ sātharvaṇamantrairatharvavedaḥ
saṁvartako’gnirmaruto virāḍekarṣirbhāsvatī smṛtā |
prathamā raktapītā mahadbrahma daivatyā |
dvitīyā vidyumatī kṛṣṇā viṣṇudaivatyā |
tṛtīyā śubhāśubhā śuklā rudradaivatyā |
yāvāsāne’sya caturthyardhamātrā sā vidyumatī sarvavarṇā puruṣadaivatyā |
sa eṣa hyoṅkāraścaturakśaraścatuṣpādaścatuḥśiraścaturthamātraḥ sthūlametadhrasvadīrghapluta iti ||
om om om iti triruktvā caturthaḥ śānta ātmāplutapraṇavaprayogeṇa samastamomiti prayukta ātmajyotiḥ
sakṛdāvartate sakṛduccāritamātraḥ sa eṣa ūrdhvamannamayatītyoṅkāraḥ |
prāṇānsarvānpralīyata iti pralayaḥ |
prāṇānsarvānparamātmani praṇānayatītyetasmātpraṇavaḥ |
caturthāvasthita iti sarvadevavedayoniḥ sarvavācyavastu praṇavātmakam || 1||

devāśceti saṁdhattāṁ sarvebhyo duḥkhabhayebhyaḥ saṁtārayatīti tāraṇāttāraḥ |
sarve devāḥ saṁviśantīti viṣṇuḥ |
sarvāṇi bṛhayatīti brahmā |
sarvebhyo’ntasthānebhyo dhyeyebhyaḥ pradīpavatprakāśayatīti prakāśaḥ |
prakāśebhyaḥ sadomityantaḥ śarīre vidyudvaddyotayati muhurmuhuriti vidyudvatpratīyāddiśaṁ
diśaṁ bhittvā sarvāṁllokānvyāpnoti vyāpayatīti vyāpanādvyāpī mahādevaḥ || 2||

pūrvāsya mātrā jāgarti jāgaritaṁ dvitīyā svapnaṁ tṛtīyā suṣuptiścaturthī turīyaṁ
mātrā mātrāḥ pratimātrāgatāḥ samyaksamastānapi pādāñjayatīti svayaṁprakāśaḥ
svayaṁ brahma bhavatītyeṣa siddhikara etasmāddhyānādau prayujyate |
sarva karaṇopasaṁhāratvāddhāryadhāraṇādbrahma turīyam |
sarvakaraṇāni manasi saṁpratiṣṭhāpya dhyānaṁ viṣṇuḥ prāṇaṁ manasi saha
karaṇaiḥ saṁpratiṣṭhāpya dhyātā rudraḥ prāṇaṁ manasi sahakaraṇairnādānte
paramātmani saṁpratiṣṭhāpya dhyāyīteśānaṁ pradhyāyitavyaṁ sarvamidaṁ
brahmaviṣṇurudrendrāste saṁprasūyante sarvāṇi cendriyāṇi saha bhūtairna kāraṇaṁ
kāraṇānāṁ dhyātā kāraṇaṁ tu dhyeyaḥ sarvaiśvaryasaṁpannaḥ
śaṁbhurākāśamadhye dhruvaṁ stabdhvādhikaṁ kśaṇamekaṁ kratuśatasyāpi catuḥsaptatyā
yatphalaṁ tadavāpnoti kṛtsnamoṅkāragatiṁ ca sarvadhyānayogajñānānāṁ yatphalamoṅkāro
veda para īśo vā śiva eko dhyeyaḥ śivaṁkaraḥ sarvamanyatparityajya
samastātharvaśikhaitāmadhītya dvijo garbhavāsādvimukto vimucyata etāmadhītya dvijo
garbhavāsādvimukto vimucyata ityosatyamityupaniṣat || 3||

om bhadraṁ karṇebhiriti śāntiḥ ||
|| iti atharvavedīya atharvaśikhopaniṣatsamāptā ||

Atharvashikha Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top