Templesinindiainfo

Best Spiritual Website

Shiva Kavacham Stotram Lyrics in English

Lord Shiva Stotram – Siva Kavach in English

asya sri sivakavaca stotramahamantrasya rsabhayogisvara rsih |
anustup chandah |
srisambasadasivo devata |
om bijam |
namah saktih |
sivayeti kilakam |
mama sambasadasivaprityarthe jape viniyogah ||

karanyasah
om sadasivaya angusthabhyam namah | nam gangadharaya tarjanibhyam namah | mam mrtyuñjayaya madhyamabhyam namah |
sim sulapanaye anamikabhyam namah | vam pinakapanaye kanisthikabhyam namah | yam umapataye karatalakaraprsthabhyam namah |

hrdayadi anganyasah
om sadasivaya hrdayaya namah | nam gangadharaya sirase svaha | mam mrtyuñjayaya sikhayai vasat |
sim sulapanaye kavacaya hum | vam pinakapanaye netratrayaya vausat | yam umapataye astraya phat | bhurbhuvassuvaromiti digbandhah ||

dhyanam%
vajradamstram trinayanam kalakantha marindamam |
sahasrakaramatyugram vande sambhum umapatim ||
rudraksakankanalasatkaradandayugmah palantaralasitabhasmadhrtatripundrah |
pañcaksaram paripathan varamantrarajam dhyayan sada pasupatim saranam vrajethah ||
atah param sarvapuranaguhyam nihsesapapaughaharam pavitram |
jayapradam sarvavipatpramocanam vaksyami saivam kavacam hitaya te ||

pañcapuja%
lam prthivyatmane gandham samarpayami |
ham akasatmane puspaih pujayami |
yam vayvatmane dhupam aghrapayami |
ram agnyatmane dipam darsayami |
vam amrtatmane amrtam mahanaivedyam nivedayami |
sam sarvatmane sarvopacarapujam samarpayami ||

mantrah

rsabha uvaca
namaskrtya mahadevam visvavyapinamisvaram |
vaksye sivamayam varma sarvaraksakaram nrnam ||

sucau dese samasino yathavatkalpitasanah |
jitendriyo jitapranascintayecchivamavyayam ||

hrtpundarikantarasannivistam svatejasa vyaptanabho‌உvakasam |
atindriyam suksmamanantamadyam dhyayet paranandamayam mahesam ||

dhyanavadhutakhilakarmabandha- sciram cidananda nimagnacetah |
sadaksaranyasa samahitatma saivena kuryatkavacena raksam ||

mam patu devo‌உkhiladevatatma samsarakupe patitam gabhire |
tannama divyam paramantramulam dhunotu me sarvamagham hrdistham ||

sarvatra mam raksatu visvamurti- rjyotirmayanandaghanascidatma |
anoraniyanurusaktirekah sa isvarah patu bhayadasesat ||

yo bhusvarupena bibharti visvam payatsa bhumergiriso‌உstamurtih |
yo‌உpam svarupena nrnam karoti sañjivanam so‌உvatu mam jalebhyah ||

kalpavasane bhuvanani dagdhva sarvani yo nrtyati bhurililah |
sa kalarudro‌உvatu mam davagneh vatyadibhiterakhilacca tapat ||

pradiptavidyutkanakavabhaso vidyavarabhiti kutharapanih |
caturmukhastatpurusastrinetrah pracyam sthito raksatu mamajasram ||

kutharakhetankusa suladhakka- kapalapasaksa gunandadhanah |
caturmukho nilarucistrinetrah payadaghoro disi daksinasyam ||

kundendusankhasphatikavabhaso vedaksamala varadabhayankah |
tryaksascaturvaktra uruprabhavah sadyo‌உdhijato‌உvatu mam praticyam ||

varaksamalabhayatankahastah sarojakiñjalkasamanavarnah |
trilocanascarucaturmukho mam payadudicyam disi vamadevah ||

vedabhayestankusatankapasa- kapaladhakkaksarasulapanih |
sitadyutih pañcamukho‌உvatanmam isana urdhvam paramaprakasah ||

murdhanamavyanmama candramaulih bhalam mamavyadatha bhalanetrah |
netre mamavyadbhaganetrahari nasam sada raksatu visvanathah ||

payacchruti me srutigitakirtih kapolamavyatsatatam kapali |
vaktram sada raksatu pañcavaktro jihvam sada raksatu vedajihvah ||

kantham giriso‌உvatu nilakanthah panidvayam patu pinakapanih |
dormulamavyanmama dharmabahuh vaksahsthalam daksamakhantako‌உvyat ||

mamodaram patu girindradhanva madhyam mamavyanmadanantakari |
herambatato mama patu nabhim payatkatim dhurjatirisvaro me ||

urudvayam patu kuberamitro janudvayam me jagadisvaro‌உvyat |
janghayugam pungavaketuravyat padau mamavyatsuravandyapadah ||

mahesvarah patu dinadiyame mam madhyayame‌உvatu vamadevah |
trilocanah patu trtiyayame vrsadhvajah patu dinantyayame ||

payannisadau sasisekharo mam gangadharo raksatu mam nisithe |
gauripatih patu nisavasane mrtyuñjayo raksatu sarvakalam ||

antahsthitam raksatu sankaro mam sthanuh sada patu bahihsthitam mam |
tadantare patu patih pasunam sadasivo raksatu mam samantat ||

tisthantamavyad bhuvanaikanathah payadvrajantam pramathadhinathah |
vedantavedyo‌உvatu mam nisannam mamavyayah patu sivah sayanam ||

margesu mam raksatu nilakanthah sailadidurgesu puratrayarih |
aranyavasadi mahapravase payanmrgavyadha udarasaktih ||

kalpantakalograpatuprakopa- sphutattahasoccalitandakosah |
ghorarisenarnava durnivara- mahabhayadraksatu virabhadrah ||

pattyasvamatangarathavaruthini- sahasralaksayuta kotibhisanam |
aksauhininam satamatatayinam chindyanmrdo ghorakuthara dharaya ||

nihantu dasyunpralayanalarcih jvalattrisulam tripurantakasya | sardulasimharksavrkadihimsran santrasayatvisadhanuh pinakah ||

duh svapna duh sakuna durgati daurmanasya- durbhiksa durvyasana duhsaha duryasamsi | utpatatapavisabhitimasadgrahartim vyadhimsca nasayatu me jagatamadhisah ||

om namo bhagavate sadasivaya

sakalatatvatmakaya sarvamantrasvarupaya sarvayantradhisthitaya sarvatantrasvarupaya sarvatatvaviduraya brahmarudravatarine nilakanthaya parvatimanoharapriyaya somasuryagnilocanaya bhasmoddhulitavigrahaya mahamani mukutadharanaya manikyabhusanaya srstisthitipralayakala- raudravataraya daksadhvaradhvamsakaya mahakalabhedanaya muladharaikanilayaya tatvatitaya gangadharaya sarvadevadidevaya sadasrayaya vedantasaraya trivargasadhanaya anantakotibrahmandanayakaya ananta vasuki taksaka- karkotaka sankha kulika- padma mahapadmeti- astamahanagakulabhusanaya pranavasvarupaya cidakasaya akasa dik svarupaya grahanaksatramaline sakalaya kalankarahitaya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasamhartre sakalalokaikagurave sakalalokaikasaksine sakalanigamaguhyaya sakalavedantaparagaya sakalalokaikavarapradaya sakalalokaikasankaraya sakaladuritartibhañjanaya sakalajagadabhayankaraya sasankasekharaya sasvatanijavasaya nirakaraya nirabhasaya niramayaya nirmalaya nirmadaya niscintaya nirahankaraya nirankusaya niskalankaya nirgunaya niskamaya nirupaplavaya nirupadravaya niravadyaya nirantaraya niskaranaya niratankaya nisprapañcaya nissangaya nirdvandvaya niradharaya niragaya niskrodhaya nirlopaya nispapaya nirbhayaya nirvikalpaya nirbhedaya niskriyaya nistulaya nihsamsayaya nirañjanaya nirupamavibhavaya nityasuddhabuddhamuktaparipurna- saccidanandadvayaya paramasantasvarupaya paramasantaprakasaya tejorupaya tejomayaya tejo‌உdhipataye jaya jaya rudra maharudra maharaudra bhadravatara mahabhairava kalabhairava kalpantabhairava kapalamaladhara khatvanga carmakhadgadhara pasankusa- damarusula capabanagadasaktibhindipala- tomara musala mudgara pasa parigha- bhusundi sataghni cakradyayudhabhisanakara- sahasramukhadamstrakaralavadana vikatattahasa vispharita brahmandamandala nagendrakundala nagendrahara nagendravalaya nagendracarmadhara nagendraniketana mrtyuñjaya tryambaka tripurantaka visvarupa virupaksa visvesvara vrsabhavahana visavibhusana visvatomukha sarvatomukha mam raksa raksa jvalajvala prajvala prajvala mahamrtyubhayam samaya samaya apamrtyubhayam nasaya nasaya rogabhayam utsadayotsadaya visasarpabhayam samaya samaya coran maraya maraya mama satrun uccatayoccataya trisulena vidaraya vidaraya kutharena bhindhi bhindhi khadgena chinddi chinddi khatvangena vipodhaya vipodhaya musalena nispesaya nispesaya banaih santadaya santadaya yaksa raksamsi bhisaya bhisaya asesa bhutan vidravaya vidravaya kusmandabhutavetalamarigana- brahmaraksasaganan santrasaya santrasaya mama abhayam kuru kuru mama papam sodhaya sodhaya vitrastam mam asvasaya asvasaya narakamahabhayan mam uddhara uddhara amrtakataksaviksanena mam- alokaya alokaya sañjivaya sañjivaya ksuttrsnartam mam apyayaya apyayaya duhkhaturam mam anandaya anandaya sivakavacena mam acchadaya acchadaya

hara hara mrtyuñjaya tryambaka sadasiva paramasiva namaste namaste namah ||

purvavat – hrdayadi nyasah |
pañcapuja ||

bhurbhuvassuvaromiti digvimokah ||

phalasrutih%
rsabha uvaca ityetatparamam saivam kavacam vyahrtam maya |
sarva badha prasamanam rahasyam sarva dehinam ||

yah sada dharayenmartyah saivam kavacamuttamam |
na tasya jayate kapi bhayam sambhoranugrahat ||

ksinayuh praptamrtyurva maharogahato‌உpi va |
sadyah sukhamavapnoti dirghamayusca vindati ||

sarvadaridrayasamanam saumangalyavivardhanam |
yo dhatte kavacam saivam sa devairapi pujyate ||

mahapatakasanghatairmucyate copapatakaih |
dehante muktimapnoti sivavarmanubhavatah ||

tvamapi sraddaya vatsa saivam kavacamuttamam |
dharayasva maya dattam sadyah sreyo hyavapsyasi ||
srisuta uvaca
ityuktva rsabho yogi tasmai parthiva sunave |
dadau sankham maharavam khadgam ca arinisudanam ||

punasca bhasma sammantrya tadangam parito‌உsprsat |
gajanam satsahasrasya trigunasya balam dadau ||

bhasmaprabhavat sampraptabalaisvarya dhrti smrtih |
sa rajaputrah susubhe saradarka iva sriya ||

tamaha prañjalim bhuyah sa yogi nrpanandanam |
esa khadgo maya dattastapomantranubhavatah ||

sitadharamimam khadgam yasmai darsayase sphutam |
sa sadyo mriyate satruh saksanmrtyurapi svayam ||

asya sankhasya nirhradam ye srnvanti tavahitah |
te murcchitah patisyanti nyastasastra vicetanah ||

khadgasankhavimau divyau parasainyavinasakau |
atmasainyasvapaksanam sauryatejovivardhanau ||

etayosca prabhavena saivena kavacena ca |
dvisatsahasra naganam balena mahatapi ca ||

bhasmadharana samarthyacchatrusainyam vijesyase |
prapya simhasanam pitryam gopta‌உsi prthivimimam ||

iti bhadrayusam samyaganusasya samatrkam |
tabhyam sampujitah so‌உtha yogi svairagatiryayau ||

iti sriskandamahapurane brahmottarakhande sivakavaca prabhava varnanam nama dvadaso‌உdhyayah sampurnah || ||

Also Read:

Shiva Kavacham Stotram lyrics in Hindi | English | Bengali | Marathi | Kannada | Malayalam | Telugu | Tamil

Shiva Kavacham Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top