Templesinindiainfo

Best Spiritual Website

Shiva Bhujanga Stotram Lyrics in English

Shiva Bhujanga Stotram Sacred is a chant of Lord Shiva for Peace and Prosperity written by Adi Shankaracharya.

Shiva Bhujangam Stotram in English

galaddanagandam miladbhrngasandam
calaccarusundam jagattranasaundam |
kanaddantakandam vipadbhangacandam
sivapremapindam bhaje vakratundam || 1 ||

anadyantamadyam param tattvamartham
cidakaramekam turiyam tvameyam |
haribrahmamrgyam parabrahmarupam
manovagatitam mahahsaivamide || 2 ||

svasaktyadi saktyanta simhasanastham
manohari sarvangaratnorubhusam |
jatahindugangasthisamyakamauḷim
parasaktimitram namah pancavaktram || 3 ||

sivesanatatpurusaghoravamadibhih
pancabhirhrnmukhaih sadbhirangaih |
anaupamya sattrimsatam tattvavidyamatitam
param tvam katham vetti ko va || 4 ||

pravaḷapravahaprabhasonamardham
marutvanmani srimahah syamamardham |
gunasyutametadvapuh saivamantah
smarami smarapattisampattihetoh || 5 ||

svasevasamayatadevasurendra
namanmauḷimandaramalabhisiktam |
namasyami sambho padambhoruham te
bhavambhodhipotam bhavani vibhavyam || 6 ||

jagannatha mannatha gaurisanatha
prapannanukampinvipannartiharin |
mahahstomamurte samastaikabandho
namaste namaste punaste namo‌உstu || 7 ||

virupaksa visvesa visvadideva
trayi mula sambho siva tryambaka tvam |
prasida smara trahi pasyavamuktyai
ksamam prapnuhi tryaksa mam raksa modat || 8 ||

mahadeva devesa devadideva
smarare purare yamare hareti |
bruvanah smarisyami bhaktya
bhavantam tato me dayasila deva prasida || 9 ||

tvadanyah saranyah prapannasya neti
prasida smaranneva hanyastu dainyam |
na cette bhavedbhaktavatsalyahanistato
me dayaḷo sada sannidhehi || 10 ||

ayam danakalastvaham danapatram
bhavaneva data tvadanyam na yace |
bhavadbhaktimeva sthiram dehi mahyam
krpasila sambho krtartho‌உsmi tasmat || 11 ||

pasum vetsi cenmam tamevadhirudhah
kalankiti va murdhni dhatse tameva |
dvijihvah punah so‌உpi te kanthabhusa
tvadangikrtah sarva sarve‌உpi dhanyah || 12 ||

na saknomi kartum paradrohalesam
katham priyase tvam na jane girisa |
tathahi prasanno‌உsi kasyapi
kantasutadrohino va pitrdrohino va || 13 ||

stutim dhyanamarcam yathavadvidhatum
bhajannapyajananmahesavalambe |
trasantam sutam tratumagre
mrkandoryamaprananirvapanam tvatpadabjam || 14 ||

siro drsti hrdroga sula pramehajvararso jarayaksmahikkavisartan |
tvamadyo bhisagbhesajam bhasma sambho
tvamullaghayasmanvapurlaghavaya || 15 ||

daridro‌உsmyabhadro‌உsmi bhagno‌உsmi duye
visanno‌உsmi sanno‌உsmi khinno‌உsmi caham |
bhavanpraninamantaratmasi sambho
mamadhim na vetsi prabho raksa mam tvam || 16 ||

tvadaksnoh kataksah patettryaksa yatra
ksanam ksma ca laksmih svayam tam vrnate |
kiritasphuraccamaracchatramalakalacigajaksaumabhusavisesaih || 17 ||

bhavanyai bhavayapi matre ca pitre
mrdanyai mrdayapyaghaghnyai makhaghne |
sivangyai sivangaya kurmah sivayai
sivayambikayai namastryambakaya || 18 ||

bhavadgauravam mallaghutvam viditva
prabho raksa karunyadrstyanugam mam |
sivatmanubhavastutavaksamo‌உham
svasaktya krtam me‌உparadham ksamasva || 19 ||

yada karnarandhram vrajetkalavahadvisatkanthaghanta ghanatkaranadah |
vrsadhisamaruhya devaupavahyantada
vatsa ma bhiriti prinaya tvam || 20 ||

yada darunabhasana bhisana me
bhavisyantyupante krtantasya dutah |
tada manmanastvatpadambhoruhastham
katham niscalam syannamaste‌உstu sambho || 21 ||

yada durnivaravyatho‌உham sayano
luthannihsvasannihsrtavyaktavanih |
tada jahnukanyajalalankrtam te
jatamandalam manmanomandire syat || 22 ||

yada putramitradayo matsakase
rudantyasya ha kidrsiyam daseti |
tada devadevesa gaurisa sambho
namaste sivayetyajasram bravani || 23 ||

yada pasyatam mamasau vetti
nasmanayam svasa eveti vaco bhaveyuh |
tada bhutibhusam bhujangavanaddham
purare bhavantam sphutam bhavayeyam || 24 ||

yada yatanadehasandehavahi
bhavedatmadehe na moho mahanme |
tada kasasitamsusankasamisa
smarare vapuste namaste smarami || 25 ||

yadaparamacchayamasthanamadbhirjanairva vihinam gamisyami margam |
tada tam nirundhankrtantasya margam
mahadeva mahyam manonnam prayaccha || 26 ||

yada rauravadi smaranneva bhitya
vrajamyatra moham mahadeva ghoram |
tada mamaho natha kastarayisyatyanatham paradhinamardhendumauḷe || 27 ||

yada svetapatrayatalanghyasakteh
krtantadbhayam bhaktivatsalyabhavat |
tada pahi mam parvativallabhanyam
na pasyami patarametadrsam me || 28 ||

idanimidanim mrtirme bhavitrityaho santatam cintaya pidito‌உsmi |
katham nama ma bhunmrtau bhitiresa
namaste gatinam gate nilakantha || 29 ||

amaryadamevahamabalavrddham
harantam krtantam samiksyasmi bhitah |
mrtau tavakanghryabjadivyaprasadadbhavanipate nirbhayo‌உham bhavani || 30 ||

jarajanmagarbhadhivasadiduhkhanyasahyani jahyam jagannatha deva |
bhavantam vina me gatirnaiva sambho
dayaḷo na jagarti kim va daya te || 31 ||

sivayeti sabdo namahpurva esa
smaranmuktikrnmrtyuha tattvavaci |
mahesana ma ganmanasto vacastah
sada mahyametatpradanam prayaccha || 32 ||

tvamapyamba mam pasya sitamsumauḷipriye bhesajam tvam bhavavyadhisantau
bahuklesabhajam padambhojapote
bhavabdhau nimagnam nayasvadya param || 33 ||

anudyallalataksi vahni prarohairavamasphuraccaruvamorusobhaih |
anangabhramadbhogibhusavisesairacandrardhacudairalam daivatairnah || 34 ||

akanthekalankadanangebhujangadapanaukapaladaphale‌உnalaksat |
amauḷausasankadavamekaḷatradaham devamanyam na manye na manye || 35 ||

mahadeva sambho girisa trisulimstvadiyam samastam vibhatiti yasmat |
sivadanyatha daivatam nabhijane
sivo‌உham sivo‌உham sivo‌உham sivo‌உham || 36 ||

yato‌உjayatedam prapancam vicitram
sthitim yati yasminyadekantamante |
sa karmadihinah svayanjyotiratma
sivo‌உham sivo‌உham sivo‌உham sivo‌உham || 37 ||

kirite niseso lalate hutaso
bhuje bhogirajo gale kalima ca |
tanau kamini yasya tattulyadevam
na jane na jane na jane na jane || 38 ||

anena stavenadaradambikesam
param bhaktimasadya yam ye namanti |
mrtau nirbhayaste janastam bhajante
hrdambhojamadhye sadasinamisam || 39 ||

bhujangapriyakalpa sambho mayaivam
bhujangaprayatena vrttena klrptam |
narah stotrametatpathitvorubhaktya
suputrayurarogyamaisvaryameti || 40 ||

Also Read:

Shiva Bhujanga Stotram Lyrics in Hindi | English | Bengali | Kannada | MalayalamTelugu | Tamil

Shiva Bhujanga Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top