Templesinindiainfo

Best Spiritual Website

Kalkikrutam Shiva Stotram Lyrics in Marathi

Kalki Kritam Shiva Stotra in Marathi:

॥ कल्किकृतं शिवस्तोत्रम ॥

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम ॥
त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम ॥ 1 ॥

योगाधीशं कामनाशं कराळं गङ्गासङ्गक्लिन्नमूर्धानमीशम ॥
जटाजूटाटोपरिक्षिप्तभावं महाकाळं चन्द्रभालं नमामि ॥ 2 ॥

श्मशानस्थं भूतवेताळसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च ॥
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥ 3 ॥

यो भूतादिः पञ्च भूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः ॥
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥ 4 ॥

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति ॥
ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥ 5 ॥

यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ॥
शीतांशुः खे तारकासङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥ 6 ॥

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ॥
मेरुर्मध्ये भुवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥ 7 ॥

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम ॥

Also Read:

Kalkikrutam Shiva Stotram Lyrics in English | Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Kalkikrutam Shiva Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top