Templesinindiainfo

Best Spiritual Website

Mahadeva Ashtakam Lyrics in Marathi

Mahadeva Ashtakam in Marathi:

॥ महादेवाष्टकम ॥
शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं
महेशानं शंभुं सकलसुरसंसेव्यचरणम ।
गिरीशं गौरीशं भवभयहरं निष्कळमजं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 1 ॥

सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय-
मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम ।
त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 2 ॥

चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं
धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम ।
करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 3 ॥

सदोत्साहं गङ्गाधरमचलमानन्दकरणं
पुरारातिं भातं रतिपतिहरं दीप्तवदनम ।
जटाजूटैर्जुष्टं रसमुखगणेशानपितरं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 4 ॥

वसन्तं कैलासे सुरमुनिसभायां हि नितरां
ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम ।
महेशानी साक्षात्सनकमुनिदेवर्षिसहिता
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 5 ॥

शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे
गले कालं व्यालं जलधिगरळं कण्ठविवरे ।
ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 6 ॥

सुराणां दैत्यानां बहुलमनुजानां बहुविधं
तपःकुर्वाणानां झटिति फलदातारमखिलम ।
सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 7 ॥

वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां
वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम ।
अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं
महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 8 ॥

इदं स्तोत्रं शंभोर्दुरितदलनं धान्यधनदं हृदि
ध्यात्वा शंभुं तदनु रघुनाथेन रचितम ।
नरः सायंप्रातः पठति नियतं तस्य विपदः
क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥ 9 ॥

इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम ॥

Also Read:

Mahadeva Ashtakam Lyrics Lyrics in English | Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Mahadeva Ashtakam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top