Templesinindiainfo

Best Spiritual Website

Mrutasanjeevana Kavacham Lyrics in Marathi

Mrutasanjeevana Kavacham in Marathi:

॥ मृतसञ्जीवन कवचम ॥
एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम ॥
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥ 1 ॥

सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम ॥
महादेवस्य कवचं मृतसञ्जीवनाभिधम ॥ 2 ॥

समाहितमना भूत्वा श्रृणुष्व कवचं शुभम ॥
श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥ 3 ॥

वराभयकरो यज्वा सर्वदेवनिषेवितः ॥
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥ 4 ॥

दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ 5 ॥

अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥
यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥ 6 ॥

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥
रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥ 7 ॥

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥ 8 ॥

गदाभयकरः प्राणनायकः सर्वदागतिः ॥
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥ 9 ॥

शङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥ 10 ॥

शूलाभयकरः सर्वविद्यानामधिनायकः ॥
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ 11 ॥

ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥ 12 ॥

भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥
भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ 13 ॥

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥ 14 ॥

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥ 15 ॥

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥ 16 ॥

कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ 17 ॥

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥ 18 ॥

गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥ 19 ॥

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥ 20 ॥

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम ॥
सहस्रावर्तनं चास्य पुरश्चरणमीरितम ॥ 21 ॥

यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥ 22 ॥

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥ 23 ॥

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥ 24 ॥

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम ॥
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥ 25 ॥

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥ 26 ॥

प्रातरुत्थाय सततं यः पठेत्कवचं शुभम ॥
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥ 27 ॥

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥ 28 ॥

विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान ॥
तस्मादिदं महागोप्यं कवचं समुदाहृतम ॥ 29 ॥

मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम ॥ 30 ॥

इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम ॥

Also Read:

Mrutasanjeevana Kavacham Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Mrutasanjeevana Kavacham Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top