Templesinindiainfo

Best Spiritual Website

Nirgunamanasa Puja Lyrics in Marathi

Nirguna Manasa Puja Lyrics in Marathi:

|| निर्गुण मानसपूजा ||
(शन्कर बगवत्पाद)

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि .
स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते || 1 ||

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम.ह .
स्वच्च्हस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः || 2 ||

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम.ह || 3 ||

निर्लेपस्य कुतो गन्धः पुश्ह्पं निर्वासनस्य च .
निर्विशेश्हस्य का भूश्हा को.अलण्‍कारो निराकृतेः || 4 ||

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्शिणः .
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह || 5 ||

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते .
स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः || 6 ||

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः .
प्रदक्शिणमनन्तस्य प्रणामो.अद्वयवस्तुनः || 7 ||

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते .
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः || 8 ||

गुरुरुवाच ||

आराधयामि मणिसंनिभमात्मलिन्ण्‍गम.ह
मायापुरीहृदयपण्‍कजसंनिविश्ह्टम.ह .
श्रद्धानदीविमलचित्तजलाभिश्हेकै\-
नि.र्त्यं समाधिकुसुमैर्नपुनर्भवाय || 9 ||

अयमेको.अवशिश्ह्टो.अस्मीत्येवमावाहयेच्च्हिवम.ह .
आसनं कल्पयेत्पश्चात्स्वप्रतिश्ह्ठात्मचिन्तनम.ह || 10 ||

पुण्यपापरजःसण्‍गो मम नास्तीति वेदनम.ह .
पाद्यं समर्पयेद्विद्वन्सर्वकल्मश्हनाशनम.ह || 11 ||

अनादिकल्पविधृतमूलाघ्य़ानजलाञ्जलिम.ह .
विसृजेदात्मलिण्‍गस्य तदेवार्घ्यसमर्पणम.ह || 12 ||

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम.ह .
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम.ह || 13 ||

ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः .
अच्च्हेद्यो.अयमिति ध्यानमभिश्हेचनमात्मनः || 14 ||

निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम.ह .
आत्मलिण्‍गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः || 15 ||

त्रिगुणात्माशेश्हलोकमालिकासूत्रमस्म्यहम.ह .
इति निश्चयमेवात्र ह्युपवीतं परं मतम.ह || 16 ||

अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया .
नान्येनेत्यनुसन्धानमात्मनरचन्दनं भवेत.ह || 17 ||

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्शतैः .
आत्मलिण्‍गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये || 18 ||

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः .
बिल्वपत्रैरद्वितीयैरात्मलिण्‍गं यजेच्च्हिवम.ह || 19 ||

समस्तवासनात्यागं धूपं तस्य विचिन्तयेत.ह .
ज्योतिर्मयात्मविघ्य़ानं दीपं सन्दर्शयेद्बुधः || 20 ||

नैवेद्यमात्मलिण्‍गस्य ब्रह्माण्डाख्यं महोदनम.ह .
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम.ह || 21 ||

अघ्य़ानोच्च्हिश्ह्टकरस्य क्शालनं घ्य़ानवारिणा .
विशुद्धस्यात्मलिण्‍गस्य हस्तप्रक्शालनं स्मरेत.ह || 22 ||

रागादिगुणशून्यस्य शिवस्य परमात्मनः .
सरागविश्हयाभ्यासत्यागस्ताम्बूलचर्वणम.ह || 23 ||

अघ्य़ानध्वान्तविध्वंसप्रचण्डमतिभास्करम.ह .
आत्मनो ब्रह्मताघ्य़ानं नीराजनमिहात्मनः || 24 ||

विविधब्रह्मसंदृश्ह्टिर्मालिकाभिरलण्‍कृतम.ह .
पूर्णानन्दात्मतादृश्ह्टिं पुश्ह्पाञ्जलिमनुस्मरेत.ह || 25 ||

परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीरवरे .
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्शिणम.ह || 26 ||

विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः .
इत्यालोचनमेवात्र स्वात्मलिण्‍गस्य वन्दनम.ह || 27 ||

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना .
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम.ह || 28 ||

श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम.ह .
मननं त्वात्मलिण्‍गस्य मन्तव्याभावचिन्तनम.ह || 29 ||

ध्यातव्याभावविघ्य़ानं निदिध्यासनमात्मनः .
समस्तभ्रान्तिविक्शेपराहित्येनात्मनिश्ह्ठता || 30 ||

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः .
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिश्ह्यते || 31 ||

एवं वेदान्तकल्पोक्तस्वात्मलिण्‍गप्रपूजनम.ह .
कुर्वन्ना मरणं वापि क्शणं वा सुसमाहितः || 32 ||

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत.ह .
विधूयाघ्य़ानदुःखौघं मोक्शानन्दं समश्नुते || 33 ||

|| इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपाद
शिश्ह्यस्य श्रीमच्च्हण्‍करभगवतः विरचिता निर्गुणमानसपूजा समाप्त ||

Also Read:

Nirguna Manasa Puja in Hindi | English | Marathi | Kannada | Telugu | Tamil

Nirgunamanasa Puja Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top