Templesinindiainfo

Best Spiritual Website

Pancha Brahma Upanishad Lyrics in English

Pancabrahma Upanishad in English:

॥ panchabrahmopanishat ॥
brahmaadipanchabrahmaano yatra vishraantimaapnuyuh’ ।
tadakhand’asukhaakaaram raamachandrapadam bhaje ॥

om saha naavavatu ॥ saha nau bhunaktu ॥ saha veeryam karavaavahai ॥

tejasvinaavadheetamastu maa vidvishaavahai ॥

om shaantih’ shaantih’ shaantih’ ॥

harih’ om ॥

atha paippalaado bhagavaanbho kimaadau kim jaatamiti । sadyo jaatamiti ।
kim bhagava iti । aghora iti । kim bhagava iti । vaamadeva iti ।
kim vaa punarime bhagava iti । tatpurusha iti । kim vaa punarime bhagava iti ।
sarveshaam divyaanaam prerayitaa eeshaana iti । eeshaano bhootabhavyasya
sarveshaam devayoginaam । kati varnaah’ । kati bhedaah’ । kati shaktayah’ ।
yatsarvam tadguhyam । tasmai namo mahaadevaaya mahaarudraaya provaacha
tasmai bhagavaanmaheshah’ ।
gopyaadgopyataram loke yadyasti shrunu shaakala ।
sadyo jaatam mahee pooshaa ramaa brahmah’ trivri’tsvarah’ ॥ 1 ॥

ri’gvedo gaarhapatyam cha mantraah’ saptasvaraastathaa ।
varnam peetam kriyaa shaktih’ sarvaabheesht’aphalapradam ॥ 2 ॥

aghoram salilam chandram gauree veda dviteeyakam ।
neerdaabham svaram saandram dakshinaagnirudaahri’tam ॥ 3 ॥

panchaashadvarnasamyuktam sthitirichchhakriyaanvitam ।
shaktirakshanasamyuktam sarvaaghaughavinaashanam ॥ 4 ॥

sarvadusht’aprashamanam sarvaishvaryaphalapradam ।
vaamadeva mahaabodhadaayakam paavanaatmakam ॥ 5 ॥

vidyaalokasamaayuktam bhaanukot’isamaprabham ।
prasannam saamavedaakhyam naanaasht’akasamanvitam ॥ 6 ॥

dheerasvaramadheenam chaavahaneeyamanuttamam ।
nyaanasamhaarasamyuktam shaktidvayasamanvitam ॥ 7 ॥

varnam shuklam tamomishram poornabodhakaram svayam ।
dhaamatrayaniyantaaram dhaamatrayasamanvitam ॥ 8 ॥

sarvasaubhaagyadam nree’naam sarvakarmaphalapradam ।
asht’aaksharasamaayuktamasht’apatraantarasthitam ॥ 9 ॥

yattatpurusham proktam vaayumand’alasamvri’tam ।
panchaagninaa samaayuktam mantrashaktiniyaamakam ॥ 10 ॥

panchaashatsvaravarnaakhyamatharvavedasvaroopakam ।
kot’ikot’iganaadhyaksham brahmaand’aakhand’avigraham ॥ 11 ॥

varnam raktam kaamadam cha sarvaadhivyaadhibheshajam ।
sri’sht’isthitilayaadeenaam kaaranam sarvashaktidhri’k ॥ 12 ॥

avasthaatritayaateetam tureeyam brahmasanjnyitam ।
brahmavishnvaadibhih’ sevyam sarveshaam janakam param ॥ 13 ॥

eeshaanam paramam vidyaatprerakam buddhisaakshinam ।
aakaashaatmakamavyaktamonkaarasvarabhooshitam ॥ 14 ॥

sarvadevamayam shaantam shaantyateetam svaraadbahih’ ।
akaaraadisvaraadhyakshamaakaashamayavigraham ॥ 15 ॥

panchakri’tyaniyantaaram panchabrahmaatmakam bri’hat ।
panchabrahmopasamhaaram kri’tvaa svaatmani samsthitah’ ॥ 16 ॥

svamaayaavaibhavaansarvaansamhri’tya svaatmani sthitah’ ।
panchabrahmaatmakaateeto bhaasate svasvatejasaa ॥ 17 ॥

aadaavante cha madhye cha bhaasase naanyahetunaa ।
maayayaa mohitaah’ shambhormahaadevam jagadgurum ॥ 18 ॥

na jaananti suraah’ sarve sarvakaaranakaaranam ।
na sandri’she tisht’hati roopamasya paraatparam purusham vishvadhaama ॥ 19 ॥

yena prakaashate vishvam yatraiva pravileeyate ।
tadbrahma paramam shaantam tadbrahmaasmi paramam padam ॥ 20 ॥

panchabrahma param vidyaatsadyojaataadipoorvakam ।
dri’shyate shrooyate yachcha panchabrahmaatmakam svayam ॥ 21 ॥

panchadhaa vartamaanam tam brahmakaaryamiti smri’tam ।
brahmakaaryamiti jnyaatvaa eeshaanam pratipadyate ॥ 22 ॥

panchabrahmaatmakam sarvam svaatmani pravilaapya cha ।
so’hamasmeeti jaaneeyaadvidvaanbrahmaa’mri’to bhavet ॥ 23 ॥

ityetadbrahma jaaneeyaadyah’ sa mukto na samshayah’ ।
panchaaksharamayam shambhum parabrahmasvaroopinam ॥ 24 ॥

nakaaraadiyakaaraantam jnyaatvaa panchaaksharam japet ।
sarvam panchaatmakam vidyaatpanchabrahmaatmatattvatah’ ॥ 25 ॥

panchabrahmaatmikeem vidyaam yo’dheete bhaktibhaavitah’ ।
sa panchaatmakataametya bhaasate panchadhaa svayam ॥ 26 ॥

evamuktvaa mahaadevo gaalavasya mahaatmanah’ ।
kri’paam chakaara tatraiva svaantardhimagamatsvayam ॥ 27 ॥

yasya shravanamaatrenaashrutameva shrutam bhavet ।
amatam cha matam jnyaatamavijnyaatam cha shaakala ॥ 28 ॥

ekenaiva tu pind’ena mri’ttikaayaashcha gautama ।
vijnyaatam mri’nmayam sarvam mri’dabhinnam hi kaayakam ॥ 29 ॥

ekena lohamaninaa sarvam lohamayam yathaa ।
vijnyaatam syaadathaikena nakhaanaam kri’ntanena cha ॥ 30 ॥

sarvam kaarshnaayasam jnyaatam tadabhinnam svabhaavatah’ ।
kaaranaabhinnaroopena kaaryam kaaranameva hi ॥ 31 ॥

tadroopena sadaa satyam bhedenoktirmri’shaa khalu ।
tachcha kaaranamekam hi na bhinnam nobhayaatmakam ॥ 32 ॥

bhedah’ sarvatra mithyaiva dharmaaderaniroopanaat ।
atashcha kaaranam nityamekamevaadvayam khalu ॥ 33 ॥

atra kaaranamadvaitam shuddhachaitanyameva hi ।
asminbrahmapure veshma daharam yadidam mune ॥ 34 ॥

pund’areekam tu tanmadhye aakaasho daharo’sti tat ।
sa shivah’ sachchidaanandah’ so’nvesht’avyo mumukshibhih’ ॥ 35 ॥

ayam hri’di sthitah’ saakshee sarveshaamavisheshatah’ ।
tenaayam hri’dayam proktah’ shivah’ samsaaramochakah’ ॥ 36 ॥

ityupanishat ॥

om saha naavavatu ॥ saha nau bhunaktu ॥ saha veeryam karavaavahai ॥

tejasvinaavadheetamastu maa vidvishaavahai ॥

om shaantih’ shaantih’ shaantih’ ॥

iti panchabrahmopanishatsamaaptaa ॥

Also Read:

Pancha Brahma Upanishad Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Pancha Brahma Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top