Templesinindiainfo

Best Spiritual Website

Patanjali Yogasutra Lyrics in English

Patanjali Yogasutra in English:

॥ प्रथमः समाधिपादः ॥
अथ योगानुशासनम् ॥ 1 ॥
योगश्चित्तवृत्तिनिरोधः ॥ 2 ॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 3 ॥
वृत्तिसारूप्यम् इतरत्र ॥ 4 ॥
वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ 5 ॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ 6 ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 7 ॥
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥ 8 ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ 10 ॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ 11 ॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ 12 ॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ 13 ॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ 14 ॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ 15 ॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ 16 ॥
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ 17 ॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 18 ॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 19 ॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ 20 ॥

तीव्रसंवेगानाम् आसन्नः ॥ 21 ॥
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ 22 ॥
ईश्वरप्रणिधानाद् वा ॥ 23 ॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 24 ॥
तत्र निरतिशयं सर्वज्ञ्त्वबीजम् ॥ 25 ॥

स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥ 26 ॥
तस्य वाचकः प्रणवः ॥ 27 ॥
तज्जपस्तदर्थभावनम् ॥ 28 ॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ 29 ॥
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू-
मिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ 30 ॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ 31 ॥
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः ॥ 32 ॥
मैत्रीकरुणामुदितोपेक्षणां
सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ 33 ॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ 34 ॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ 35 ॥

विशोका वा ज्योतिष्मती ॥ 36 ॥
वीतरागविषयं वा चित्तम् ॥ 37 ॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ 38 ॥
यथाभिमतध्यानाद् वा ॥ 39 ॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ 40 ॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनतासमापत्तिः ॥ 41 ॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ 42 ॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ 43 ॥
etayaiva savichaaraa nirvichaaraa cha suukshmavishhayaa vyaakhyaataa || 44 ||
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ 45 ॥

ता एव सबीजः समाधिः ॥ 46 ॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ 47 ॥
र्तंभरा तत्र प्रज्ञा ॥ 48 ॥
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् ॥ 49 ॥
तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी ॥ 50 ॥

तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः ॥ 51 ॥
इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः .

dvitiiyaH saadhanapaadaH Lyrics in English:

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ 1 ॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ 2 ॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ 3 ॥
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ 4 ॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ 5 ॥

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ 6 ॥
सुखानुशयी रागः ॥ 7 ॥
दुःखानुशयी द्वेषः ॥ 8 ॥
स्वरसवाही विदुषोऽपि तथारूढो भिनिवेशः ॥ 9 ॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ 10 ॥

ध्यानहेयास्तद्वृत्तयः ॥ 11 ॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ 12 ॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ 13 ॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ 14 ॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच् च दुःखम्
एव सर्वं विवेकिनः ॥ 15 ॥

हेयं दुःखम् अनागतम् ॥ 16 ॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ 17 ॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं
दृश्यम् ॥ 18 ॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ 19 ॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ 20 ॥

तदर्थ एव दृश्यस्यात्मा ॥ 21 ॥
कृतार्थं प्रति नष्टम् अप्यनष्टं तदन्यसाधारणत्वात् ॥ 22 ॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ 23 ॥
तस्य हेतुरविद्या ॥ 24 ॥
तदभावात् संयोगाभावो हानं. तद्दृशेः कैवल्यम् ॥ 25 ॥

विवेकख्यातिरविप्लवा हानोपायः ॥ 26 ॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ 27 ॥
योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिरा
विवेकख्यातेः ॥ 28 ॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव
अङ्गानि ॥ 29 ॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ 30 ॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ 31 ॥
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ 32 ॥
वितर्कबाधने प्रतिपक्षभावनम् ॥ 33 ॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका
मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति
प्रतिपक्षभावनम् ॥ 34 ॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ 35 ॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ 36 ॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ 37 ॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ 38 ॥
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ 39 ॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ 40 ॥

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ 41 ॥
संतोषाद् अनुत्तमः सुखलाभः ॥ 42 ॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ 43 ॥
स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ 44 ॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ 45 ॥

स्थिरसुखम् आसनम् ॥ 46 ॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ 47 ॥
ततो द्वन्द्वानभिघातः ॥ 48 ॥
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ 49 ॥
बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः
परिदृष्टो दीर्घसूक्ष्मः ॥ 50 ॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ 51 ॥
ततः क्षीयते प्रकाशावरणम् ॥ 52 ॥
धारणासु च योग्यता मनसः ॥ 53 ॥
स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां
प्रत्याहारः ॥ 54 ॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ 55 ॥
इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः.

tritiiyaH vibhuutipaadaH Lyrics in English:

देशबन्धश्चित्तस्य धारणा ॥ 1 ॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ 2 ॥
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ॥ 3 ॥
त्रयम् एकत्र संयमः ॥ 4 ॥
तज्जयात् प्रज्ञाऽऽलोकः ॥ 5 ॥

तस्य भूमिषु विनियोगः ॥ 6 ॥
त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥ 7 ॥
तद् अपि बहिरङ्गं निर्बीजस्य ॥ 8 ॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ 9 ॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ 10 ॥

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ 11 ॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ
चित्तस्यैकाग्रतापरिणामः ॥ 12 ॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ 13 ॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ 14 ॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ 15 ॥

परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ 16 ॥
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरः.
तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥ 17 ॥
संस्कारसाक्षत्करणात् पूर्वजातिज्ञानम् ॥ 18 ॥
प्रत्ययस्य परचित्तज्ञानम् ॥ 19 ॥
न च तत् सालम्बनं, तस्याविषयीभूतत्वात् ॥ 20 ॥

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे
चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ 21 ॥
एतेन शब्दाद्यन्तर्धानमुक्तम्
सोपक्रमं निरुपक्रमं च कर्म. तत्संयमाद् अपरान्तज्ञानम्,
अरिष्टेभ्यो वा ॥ 22 ॥
maitryaadishhu balaani || 23 ||
baleshhu hastibalaadiini || 24 ||
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ 25 ॥

भुवनज्ञानं सूर्ये संयमात् ॥ 26 ॥
चन्द्रे ताराव्यूहज्ञानम् ॥ 27 ॥
ध्रुवे तद्गतिज्ञानम् ॥ 28 ॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ 29 ॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ 30 ॥

कूर्मनाड्यां स्थैर्यम् ॥ 31 ॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ 32 ॥
प्रातिभाद् वा सर्वम् ॥ 33 ॥
हृदये चित्तसंवित् ॥ 34 ॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥ 35 ॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ 36 ॥
ते समाधाव् उपसर्गा. व्युत्थाने सिद्धयः ॥ 37 ॥
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य
परशरीरावेशः ॥ 38 ॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ 39 ॥
समानजयात् प्रज्वलनम् ॥ 40 ॥

श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ॥ 41 ॥
कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश्चाकाशगमनम् ॥ 42 ॥
बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्षयः ॥ 43 ॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ 44 ॥
ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश्च ॥ 45 ॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ 46 ॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥ 47 ॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ 48 ॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च ॥ 49 ॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ 50 ॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः
अनिष्टप्रसङ्गात् ॥ 51 ॥
क्षणतत्क्रमयोः संयमादविवेकजं ज्ञानम् ॥ 52 ॥
जातिलक्षणदेशैरन्यताऽनवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ 53 ॥
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं
ज्ञानम् ॥ 54 ॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ॥ 55 ॥
इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

chaturthaH kaivalyapaadaH Lyrics in English:

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ 1 ॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ 2 ॥
निमित्तम् अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्षेत्रिकवत् ॥ 3 ॥
निर्माणचित्तान्यस्मितामात्रात् ॥ 4 ॥
प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ 5 ॥

तत्र ध्यानजम् अनाशयम् ॥ 6 ॥
कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥ 7 ॥
ततस्तद्विपाकानुगुणानाम् एवाभिव्यक्तिर्वासनानाम् ॥ 8 ॥
जातिदेशकालव्यवहितानाम् अप्यानन्तर्यं,
स्मृतिसंस्कारयोः एकरूपत्वात् ॥ 9 ॥
तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ 10 ॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ॥ 11 ॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ॥ 12 ॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ 13 ॥
परिणामैकत्वाद् वस्तुतत्त्वम् ॥ 14 ॥
वस्तुसाम्ये चित्तभेदात् तयोर्विभक्तः पन्थाः ॥ 15 ॥

न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात् ॥ 16 ॥
तदुपरागापेक्षत्वात् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ 17 ॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ 18 ॥
न तत् स्वाभासंदृश्यत्वात् ॥ 19 ॥
एकसमये चोभयानवधारणम् ॥ 20 ॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ 21 ॥
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ 22 ॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ 23 ॥
तदसंख्येयवासनाचित्रम् अपि परार्थं संहत्यकारित्वात् ॥ 24 ॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ 25 ॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ 26 ॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ 27 ॥
हानम् एषां क्लेशवदुक्तम् ॥ 28 ॥
प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः
समाधिः ॥ 29 ॥
ततः क्लेशकर्मनिवृत्तिः ॥ 30 ॥

तदा सर्वावरणमलापेतस्य ज्ञानस्याऽनन्त्याज्ज्ञेयम् अल्पम् ॥ 31 ॥
ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ॥ 32 ॥
क्षणप्रतियोगी परिणामापरान्तनि{ग्रा}.र्ह्यः क्रमः ॥ 33 ॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं,
स्वरूपप्रतिष्ठा वा चितिशक्तिरेति ॥ 34 ॥
इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः .

|| इति पातञ्जलयोगसूत्राणि ॥

Also Read:

Patanjali Yogasutra Lyrics in Marathi | English

Patanjali Yogasutra Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top