Templesinindiainfo

Best Spiritual Website

Patanjali Yogasutra Lyrics in Marathi

Patanjali Yogasutra in Marathi:

॥ योगसूत्र ॥
प्रथमः समाधिपादः .

अथ योगानुशासनम.ह || 1 ||
योगश्चित्तवृत्तिनिरोधः || 2 ||
तदा द्रश्ह्टुः स्वरूपे.अवस्थानम.ह || 3 ||
वृत्तिसारूप्यम.ह इतरत्र || 4 ||
वृत्तयः पञ्चतय्यः क्लिश्ह्टा अक्लिश्ह्टाः || 5 ||

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || 6 ||
प्रत्यक्शानुमानागमाः प्रमाणानि || 7 ||
विपर्ययो मिथ्याघ्य़ानम.ह अतद्रूपप्रतिश्ह्ठम.ह || 8 ||
शब्दघ्य़ानानुपाती वस्तुशून्यो विकल्पः || 9 ||
अभावप्रत्ययालम्बना वृत्तिर्निद्रा || 10 ||

अनुभूतविश्हयासंप्रमोश्हः स्मृतिः || 11 ||
अभ्यासवैराग्याभ्यां तन्निरोधः || 12 ||
तत्र स्थितौ यत्नो.अभ्यासः || 13 ||
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः || 14 ||
दृश्ह्टानुश्रविकविश्हयवितृश्ह्णस्य वशीकारसंघ्य़ा वैराग्यम.ह || 15 ||

तत्परं पुरुश्हख्यातेर्गुणवैतृश्ह्ण्यम.ह || 16 ||
वितर्कविचारानन्दास्मितारूपानुगमात.ह संप्रघ्य़ातः || 17 ||
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेश्हो.अन्यः || 18 ||
भवप्रत्ययो विदेहप्रकृतिलयानाम.ह || 19 ||
श्रद्धावीर्यस्मृतिसमाधिप्रघ्य़ापूर्वक इतरेश्हाम.ह || 20 ||

तीव्रसंवेगानाम.ह आसन्नः || 21 ||
मृदुमध्याधिमात्रत्वात.ह ततो.अपि विशेश्हः || 22 ||
ईश्वरप्रणिधानाद.ह वा || 23 ||
क्लेशकर्मविपाकाशयैरपरामृश्ह्टः पुरुश्हविशेश्ह ईश्वरः || 24 ||
तत्र निरतिशयं सर्वघ्य़्त्वबीजम.ह || 25 ||

स पूर्वेश्हाम.ह अपि गुरुः कालेनानवच्च्हेदात.ह || 26 ||
तस्य वाचकः प्रणवः || 27 ||
तज्जपस्तदर्थभावनम.ह || 28 ||
ततः प्रत्यक्चेतनाधिगमो.अप्यन्तरायाभावश्च || 29 ||
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभू-
मिकत्वानवस्थितत्वानि चित्तविक्शेपास्ते.अन्तरायाः || 30 ||

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्शेपसहभुवः || 31 ||
तत्प्रतिश्हेधार्थम.ह एकतत्त्वाभ्यासः || 32 ||
मैत्रीकरुणामुदितोपेक्शणां
सुखदुःखपुण्यापुण्यविश्हयाणां भावनातश्चित्तप्रसादनम.ह || 33 ||
प्रच्च्हर्दनविधारणाभ्यां वा प्राणस्य || 34 ||
विश्हयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी || 35 ||

विशोका वा ज्योतिश्ह्मती || 36 ||
वीतरागविश्हयं वा चित्तम.ह || 37 ||
स्वप्ननिद्राघ्य़ानालम्बनं वा || 38 ||
यथाभिमतध्यानाद.ह वा || 39 ||
परमाणु परममहत्त्वान्तो.अस्य वशीकारः || 40 ||

क्शीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येश्हु
तत्स्थतदञ्जनतासमापत्तिः || 41 ||
तत्र शब्दार्थघ्य़ानविकल्पैः संकीर्णा सवितर्का समापत्तिः || 42 ||
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || 43 ||
एतयैव सविचारा निर्विचारा च सूक्श्मविश्हया व्याख्याता || 44 ||
सूक्श्मविश्हयत्वं चालिङ्गपर्यवसानम.ह || 45 ||

ता एव सबीजः समाधिः || 46 ||
निर्विचारवैशारद्ये.अध्यात्मप्रसादः || 47 ||
र्तंभरा तत्र प्रघ्य़ा || 48 ||
श्रुतानुमानप्रघ्य़ाभ्याम.ह अन्यविश्हया विशेश्हार्थत्वात.ह || 49 ||
तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी || 50 ||
तस्यापि निरोधे सर्वनिरोधान.ह निर्बीजः समाधिः || 51 ||
इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः .

द्वितीयः साधनपादः

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || 1 ||
समाधिभावनार्थः क्लेशतनूकरणार्थश्च || 2 ||
अविद्यास्मितारागद्वेश्हाभिनिवेशाः क्लेशाः || 3 ||
अविद्या क्शेत्रम.ह उत्तरेश्हां प्रसुप्ततनुविच्च्हिन्नोदाराणाम.ह || 4 ||
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या || 5 ||
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता || 6 ||
सुखानुशयी रागः || 7 ||
दुःखानुशयी द्वेश्हः || 8 ||
स्वरसवाही विदुश्हो.अपि तथारूढो भिनिवेशः || 9 ||
ते प्रतिप्रसवहेयाः सूक्श्माः || 10 ||
ध्यानहेयास्तद्वृत्तयः || 11 ||
क्लेशमूलः कर्माशयो दृश्ह्टादृश्ह्टजन्मवेदनीयः || 12 ||
सति मूले तद्विपाको जात्यायुर्भोगाः || 13 ||
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात.ह || 14 ||
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच च दुःखम.ह एव सर्वं विवेकिनः || 15 ||

हेयं दुःखम.ह अनागतम.ह || 16 ||
द्रश्ह्टृदृश्ययोः संयोगो हेयहेतुः || 17 ||
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम.ह || 18 ||
विशेश्हाविशेश्हलिङ्गमात्रालिङ्गानि गुणपर्वाणि || 19 ||
द्रश्ह्टा दृशिमात्रः शुद्धो.अपि प्रत्ययानुपश्यः || 20 ||

तदर्थ एव दृश्यस्यात्मा || 21 ||
कृतार्थं प्रति नश्ह्टम.ह अप्यनश्ह्टं तदन्यसाधारणत्वात.ह || 22 ||
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || 23 ||
तस्य हेतुरविद्या || 24 ||
तदभावात.ह संयोगाभावो हानं. तद.ह्दृशेः कैवल्यम.ह || 25 ||

विवेकख्यातिरविप्लवा हानोपायः || 26 ||
तस्य सप्तधा प्रान्तभूमिः प्रघ्य़ा || 27 ||
योगाङ्गानुश्ह्ठानाद.ह अशुद्धिक्शये घ्य़ानदीप्तिरा विवेकख्यातेः || 28 ||
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो.अश्ह्टाव अङ्गानि || 29 ||
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || 30 ||

जातिदेशकालसमयानवच्च्हिन्नाः सार्वभौमा महाव्रतम.ह || 31 ||
शौचसंतोश्हतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || 32 ||
वितर्कबाधने प्रतिपक्शभावनम.ह || 33 ||
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाघ्य़ानानन्तफला इति प्रतिपक्शभावनम.ह || 34 ||
अहिंसाप्रतिश्ह्ठायां तत्सन्निधौ वैरत्यागः || 35 ||

सत्यप्रतिश्ह्ठायां क्रियाफलाश्रयत्वम.ह || 36 ||
अस्तेयप्रतिश्ह्ठायां सर्वरत्नोपस्थानम.ह || 37 ||
ब्रह्मचर्यप्रतिश्ह्ठायां वीर्यलाभः || 38 ||
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || 39 ||
शौचात.ह स्वाङ्गजुगुप्सा परैरसंसर्गः || 40 ||

सत्त्वशुद्धिसौमनस्यैकाग्र.ह्येन्द्रियजयात्मदर्शनयोग्यत्वानि च || 41 ||
संतोश्हाद.ह अनुत्तमः सुखलाभः || 42 ||
कायेन्द्रियसिद्धिरशुद्धिक्शयात.ह तपसः || 43 ||
स्वाध्यायाद.ह इश्ह्टदेवतासंप्रयोगः || 44 ||
समाधिसिद्धिरीश्वरप्रणिधानात.ह || 45 ||

स्थिरसुखम.ह आसनम.ह || 46 ||
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम.ह || 47 ||
ततो द्वन्द्वानभिघातः || 48 ||
तस्मिन.ह सति श्वासप्रश्वासयोर्गतिविच्च्हेदः प्राणायामः || 49 ||
बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृश्ह्टो दीर्घसूक्श्मः || 50 ||

बाह्याभ्यन्तरविश्हयाक्शेपी चतुर्थः || 51 ||
ततः क्शीयते प्रकाशावरणम.ह || 52 ||
धारणासु च योग्यता मनसः || 53 ||
स्वस्वविश्हयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || 54 ||
ततः परमा वश्यतेन्द्रियाणाम.ह || 55 ||
इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः .

तृतीयः विभूतिपादः

देशबन्धश्चित्तस्य धारणा || 1 ||
तत्र प्रत्ययैकतानता ध्यानम.ह || 2 ||
तद.ह एवार्थमात्रनिर्भासं स्वरूपशून्यम.ह इव समाधिः || 3 ||
त्रयम.ह एकत्र संयमः || 4 ||
तज्जयात.ह प्रघ्य़ा.अ.अलोकः || 5 ||

तस्य भूमिश्हु विनियोगः || 6 ||
त्रयम.ह अन्तरङ्गं पूर्वेभ्यः || 7 ||
तद.ह अपि बहिरङ्गं निर्बीजस्य || 8 ||
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्शणचित्तान्वयो निरोधपरिणामः || 9 ||
तस्य प्रशान्तवाहिता संस्कारात.ह || 10 ||

सर्वार्थतैकाग्रतयोः क्शयोदयौ चित्तस्य समाधिपरिणामः || 11 ||
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः || 12 ||
एतेन भूतेन्द्रियेश्हु धर्मलक्शणावस्थापरिणामा व्याख्याताः || 13 ||
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || 14 ||
क्रमान्यत्वं परिणामान्यत्वे हेतुः || 15 ||

परिणामत्रयसंयमाद.ह अतीतानागतघ्य़ानम.ह || 16 ||
शब्दार्थप्रत्ययानाम.ह इतरेतराध्यासात.ह संकरः. तत्प्रविभागसंयमात.ह सर्वभूतरुतघ्य़ानम.ह || 17 ||
संस्कारसाक्शत्करणात.ह पूर्वजातिघ्य़ानम.ह || 18 ||
प्रत्ययस्य परचित्तघ्य़ानम.ह || 19 ||
न च तत.ह सालम्बनं, तस्याविश्हयीभूतत्वात.ह || 20 ||

कायरूपसंयमात.ह तद्ग्राह्यशक्तिस्तम्भे चक्शुःप्रकाशासंप्रयोगे.अन्तर्धानम.ह || 21 ||
एतेन शब्दाद्यन्तर्धानमुक्तम.ह सोपक्रमं निरुपक्रमं च कर्म. तत्संयमाद.ह अपरान्तघ्य़ानम, अरिश्ह्टेभ्यो वा || 22 ||
मैत्र्यादिश्हु बलानि || 23 ||
बलेश्हु हस्तिबलादीनि || 24 ||
प्रवृत्त्यालोकन्यासात.ह सूक्श्मव्यवहितविप्रकृश्ह्टघ्य़ानम.ह || 25 ||

भुवनघ्य़ानं सूर्ये संयमात.ह || 26 ||
चन्द्रे ताराव्यूहघ्य़ानम.ह || 27 ||
ध्रुवे तद्गतिघ्य़ानम.ह || 28 ||
नाभिचक्रे कायव्यूहघ्य़ानम.ह || 29 ||
कण्ठकूपे क्शुत्पिपासानिवृत्तिः || 30 ||

कूर्मनाड्यां स्थैर्यम.ह || 31 ||
मूर्धज्योतिश्हि सिद्धदर्शनम.ह || 32 ||
प्रातिभाद.ह वा सर्वम.ह || 33 ||
हृदये चित्तसंवित.ह || 34 ||
सत्त्वपुरुश्हयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेश्हो भोगः परार्थत्वात.ह स्वार्थसंयमात.ह पुरुश्हघ्य़ानम.ह || 35 ||

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते || 36 ||
ते समाधाव उपसर्गा. व्युत्थाने सिद्धयः || 37 ||
बन्धकारणशैथिल्यात.ह प्रचारसंवेदनाच च चित्तस्य परशरीरावेशः || 38 ||
उदानजयाज्जलपङ्ककण्टकादिश्ह्वसङ्ग उत्क्रान्तिश्च || 39 ||
समानजयात.ह प्रज्वलनम.ह || 40 ||

श्रोत्राकाशयोः संबन्धसंयमाद.ह दिव्यं श्रोत्रम.ह || 41 ||
कायाकाशयोः संबन्धसंयमाल लघुतूलसमापत्तेश्चाकाशगमनम.ह || 42 ||
बहिरकल्पिता वृत्तिर्महाविदेहा. ततः प्रकाशावरणक्शयः || 43 ||
स्थूलस्वरूपसूक्श्मान्वयार्थवत्त्वसंयमाद.ह्भूतजयः || 44 ||
ततो.अणिमादिप्रादुर्भावः कायसंपत.ह तद्धर्मानभिघातश्च || 45 ||

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत.ह || 46 ||
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद.ह इन्द्रियजयः || 47 ||
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च || 48 ||
सत्त्वपुरुश्हान्यताख्यातिमात्रस्य सर्वभावाधिश्ह्ठातृत्वं सर्वघ्य़ातृत्वं च || 49 ||
तद्वैराग्यादपि दोश्हबीजक्शये कैवल्यम.ह || 50 ||

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिश्ह्टप्रसङ्गात.ह || 51 ||
क्शणतत्क्रमयोः संयमादविवेकजं घ्य़ानम.ह || 52 ||
जातिलक्शणदेशैरन्यता.अनवच्च्हेदात.ह तुल्ययोस्ततः प्रतिपत्तिः || 53 ||
तारकं सर्वविश्हयं सर्वथाविश्हयम.ह अक्रमं चेति विवेकजं घ्य़ानम.ह || 54 ||
सत्त्वपुरुश्हयोः शुद्धिसाम्ये कैवल्यम.ह इति || 55 ||
इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

चतुर्थः कैवल्यपादः

जन्मौश्हधिमन्त्रतपःसमाधिजाः सिद्धयः || 1 ||
जात्यन्तरपरिणामः प्रकृत्यापूरात.ह || 2 ||
निमित्तम.ह अप्रयोजकं प्रकृतीनां. वरणभेदस्तु ततः क्शेत्रिकवत.ह || 3 ||
निर्माणचित्तान्यस्मितामात्रात.ह || 4 ||
प्रवृत्तिभेदे प्रयोजकं चित्तम.ह एकम.ह अनेकेश्हाम.ह || 5 ||

तत्र ध्यानजम.ह अनाशयम.ह || 6 ||
कर्माशुक्लाकृश्ह्णं योगिनः त्रिविधम.ह इतरेश्हाम.ह || 7 ||
ततस्तद्विपाकानुगुणानाम.ह एवाभिव्यक्तिर्वासनानाम.ह || 8 ||
जातिदेशकालव्यवहितानाम.ह अप्यानन्तर्यं, स्मृतिसंस्कारयोः एकरूपत्वात.ह || 9 ||
तासाम.ह अनादित्वं चाशिश्हो नित्यत्वात.ह || 10 ||

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद.ह एश्हाम.ह अभावे तदभावः || 11 ||
अतीतानागतं स्वरूपतो.अस्त्यध्वभेदाद.ह धर्माणाम.ह || 12 ||
ते व्यक्तसूक्श्मा गुणात्मानः || 13 ||
परिणामैकत्वाद.ह वस्तुतत्त्वम.ह || 14 ||
वस्तुसाम्ये चित्तभेदात.ह तयोर्विभक्तः पन्थाः || 15 ||

न चैकचित्ततन्त्रं वस्तु तद.ह अप्रमाणकं तदा किं स्यात.ह || 16 ||
तदुपरागापेक्शत्वात.ह चित्तस्य वस्तु घ्य़ाताघ्य़ातम.ह || 17 ||
सदा घ्य़ाताश्चित्तवृत्तयस्तत्प्रभोः पुरुश्हस्यापरिणामित्वात.ह || 18 ||
न तत.ह स्वाभासंदृश्यत्वात.ह || 19 ||
एकसमये चोभयानवधारणम.ह || 20 ||

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च || 21 ||
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम.ह || 22 ||
द्रश्ह्टृदृश्योपरक्तं चित्तं सर्वार्थम.ह || 23 ||
तदसंख्येयवासनाचित्रम.ह अपि परार्थं संहत्यकारित्वात.ह || 24 ||
विशेश्हदर्शिन आत्मभावभावनाविनिवृत्तिः || 25 ||

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम.ह || 26 ||
तच्च्हिद्रेश्हु प्रत्ययान्तराणि संस्कारेभ्यः || 27 ||
हानम.ह एश्हां क्लेशवदुक्तम.ह || 28 ||
प्रसंख्याने.अप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः || 29 ||
ततः क्लेशकर्मनिवृत्तिः || 30 ||

तदा सर्वावरणमलापेतस्य घ्य़ानस्या.अनन्त्याज्घ्य़ेयम.ह अल्पम.ह || 31 ||
ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम.ह || 32 ||
क्शणप्रतियोगी परिणामापरान्तनि{ग्रा}.र्ह्यः क्रमः || 33 ||
पुरुश्हार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं, स्वरूपप्रतिश्ह्ठा वा चितिशक्तिरेति || 34 ||
इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः . ||
इति पातञ्जलयोगसूत्राणि ||

Also Read:

Patanjali Yogasutra Lyrics in Marathi | English

Patanjali Yogasutra Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top