Templesinindiainfo

Best Spiritual Website

Shiva Upanishad Lyrics in English

Shiva Upanishads in English:

॥ shreeshivopanishat ॥

kailaasashikharaaseenamasheshaamarapoojitam |
kaalaghnam shreemahaakaalameeshvaram jnyaanapaaragam || 1-1 ||

sampoojya vidhivadbhaktyaa ri’shyaatreyah’ susamyatah’ |
sarvabhootahitaarthaaya paprachchhedam mahaamunih’ || 1-2 ||

nyaanayogam na vindanti ye naraa mandabuddhayah’ |
te muchyante katham ghoraadbhagavanbhavasaagaraat || 1-3 ||

evam pri’sht’ah’ prasannaatmaa ri’shyaatreyena dheemataa |
mandabuddhivimuktyartham mahaakaalah’ prabhaashate || 1-4 ||

mahaadeva uvaacha
puraa rudrena gaditaah’ shivadharmaah’ sanaatanaah’ |
devyaah’ sarvaganaanaam cha sankshepaadgranthakot’ibhih’ || 1-5 ||

aayuh’ prajnyaam tathaa shaktim prasameekshya nree’naamiha |
taapatrayaprapeed’aam cha bhogatri’shnaavimohineem || 1-6 ||

te dharmaah’ skandanandibhyaamanyaishcha munisattamaih’ |
saaramaadaaya nirdisht’aah’ samyakprakaranaantaraih’ || 1-7 ||

saaraadapi mahaasaaram shivopanishadam param |
alpagrantham mahaartham cha pravakshyaami jagaddhitam || 1-8 ||

shivah’ shiva ime shaanta- naama chaadyam muhurmuhuh’ |
uchchaarayanti tadbhaktyaa te shivaa naatra samshayah’ || 1-9 ||

ashivaah’ paashasamyuktaah’ pashavah’ sarvachetanaah’ |
yasmaadvilakshanaastebhyastasmaadeeshah’ shivah’ smri’tah’ || 1-10 ||

guno buddhirahankaarastanmaatraaneendriyaani cha |
bhootaani cha chaturvimshaditi paashaah’ prakeertitaah’ || 1-11 ||

panchavimshakamajnyaanam sahajam sarvadehinaam |
paashaajaalasya tanmoolam prakri’tih’ kaaranaaya nah’ || 1-12 ||

satyajnyaane nibadhyante purushaah’ paashabandhanaih’ |
madbhaavaachcha vimuchyante jnyaaninah’ paashapanjaraat || 1-13 ||

shad’vimshakashcha purushah’ pashurajnyah’ shivaagame |
saptavimsha iti proktah’ shivah’ sarvajagatpatih’ || 1-14 ||

yasmaachchhivah’ susampoornah’ sarvajnyah’ sarvagah’ prabhuh’ |
tasmaatsa paashaharitah’ sa vishuddhah’ svabhaavatah’ || 1-15 ||

pashupaashaparah’ shaantah’ paramajnyaanadeshikah’ |
shivah’ shivaaya bhootaanaam tam vijnyaaya vimuchyate || 1-16 ||

etadeva param jnyaanam shiva ityaksharadvayam |
vichaaraadyaati vistaaram tailabindurivaambhasi || 1-17 ||

sakri’duchchaaritam yena shiva ityaksharadvayam |
baddhah’ parikarastena mokshopagamanam prati || 1-18 ||

dvyaksharah’ shivamantro ‘yam shivopanishadi smri’tah’ |
ekaaksharah’ punashchaayamomityevam vyavasthitah’ || 1-19 ||

naamasankeertanaadeva shivasyaasheshapaatakaih’ |
yatah’ pramuchyate kshipram mantro ‘yam dvyaksharah’ parah’ || 1-20 ||

yah’ shivam shivamityevam dvyaksharam mantramabhyaset |
ekaaksharam vaa satatam sa yaati paramam padam || 1-21 ||

mitrasvajanabandhoonaam kuryaannaama shivaatmakam |
api tatkeertanaadyaati paapamuktah’ shivam puram || 1-22 ||

vijnyeyah’ sa shivah’ shaanto narastadbhaavabhaavitah’ |
aaste sadaa nirudvignah’ sa dehaante vimuchyate || 1-23 ||

hri’dyantah’karanam jnyeyam shivasya aayatanam param |
hri’tpadmam vedikaa tatra lingamonkaaramishyate || 1-24 ||

purushah’ sthaapako jnyeyah’ satyam sammaarjanam smri’tam |
ahimsaa gomayam proktam shaantishcha salilam param || 1-25 ||

kuryaatsammaarjanam praajnyo vairaagyam chandanam smri’tam |
poojayeddhyaanayogena santoshaih’ kusumaih’ sitaih’ || 1-26 ||

dhoopashcha guggulurdeyah’ praanaayaamasamudbhavah’ |
pratyaahaarashcha naivedyamasteyam cha pradakshinam || 1-27 ||

iti divyopachaaraishcha sampoojya paramam shivam |
yapeddhyaayechcha muktyartham sarvasangavivarjitah’ || 1-28 ||

nyaanayogavinirmuktah’ karmayogasamaavri’ttah’ |
mri’tah’ shivapuram gachchhetsa tena shivakarmanaa || 1-29 ||

tatra bhuktvaa mahaabhogaanpralaye sarvadehinaam |
shivadharmaachchhivajnyaanam praapya muktimavaapnuyaat || 1-30 ||

nyaanayogena muchyante dehapaataadanantaram |
bhogaanbhuktvaa cha muchyante pralaye karmayoginah’ || 1-31 ||

tasmaajjnyaanavido yogaattathaajnyaah’ karmayoginah’ |
sarva eva vimuchyante ye naraah’ shivamaashritaah’ || 1-32 ||

sa bhogah’ shivavidyaartham yeshaam karmaasti nirmalam |
te bhogaanpraapya muchyante pralaye shivavidyayaa || 1-33 ||

vidyaa sankeertaneeyaa hi yeshaam karma na vidyate |
te chaavartya vimuchyante yaavatkarma na tadbhavet || 1-34 ||

shivajnyaanavidam tasmaatpoojayedvibhavairgurum |
vidyaadaanam cha kurveeta bhogamokshajigeeshayaa || 1-35 ||

shivayogee shivajnyaanee shivajaapee tapo’dhikah’ |
kramashah’ karmayogee cha panchaite muktibhaajanaah’ || 1-36 ||

karmayogasya yanmoolam tadvakshyaami samaasatah’ |
lingamaayatanam cheti tatra karma pravartate || 1-37 ||

|| iti shivopanishadi muktinirdeshaadhyaayah’ prathamah’ ||

atha poorvasthito linge garbhah’ sa triguno bhavet |
garbhaadvaapi vibhaagena sthaapya lingam shivaalaye || 2-1 ||

yaavallingasya dairghyam syaattaavadvedyaashcha vistarah’ |
lingatri’teeyabhaagena bhavedvedyaah’ samuchchhrayah’ || 2-2 ||

bhaagamekam nyasedbhoomau dviteeyam vedimadhyatah’ |
tri’teeyabhaage poojaa svaaditi lingam tridhaa sthitam || 2-3 ||

bhoomistham chaturashram svaadasht’aashram vedimadhyatah’ |
poojaartham vartulam kaaryam dairghyaattrigunavistaram || 2-4 ||

adhobhaage sthitah’ skandah’ sthitaa devee cha madhyatah’ |
oordhvam rudrah’ kramaadvaapi brahmavishnumaheshvaraah’ || 2-5 ||

eta eva trayo lokaa eta eva trayo gunaah’ |
eta eva trayo vedaa etachchaanyatsthitam tridhaa || 2-6 ||

navahastah’ smri’to jyesht’hah’ shad’d’hastashchaapi madhyamah’ |
vidyaatkaneeyastraihastam lingamaanamidam smri’tam || 2-7 ||

garbhasyaanatah’ pravistaarastadoonashcha na shasyate |
garbhasyaanatah’ pravistaaraadtaduparyapi samsthitam || 2-8 ||

praasaadam kalpayechchhreemaanvibhajeta tridhaa punah’ |
bhaaga eko bhavejjanghaa dvau bhaagau manjaree smri’taa || 2-9 ||

manjaryaa ardhabhaagastham shukanaasam prakalpayet |
garbhaadardhena vistaaramaayaamam cha sushobhanam || 2-10 ||

garbhaadvaapi tribhaagena shukanaasam prakalpayet |
garbhaadardhena visteernaa garbhaachcha dvigunaayataa || 2-11 ||

yanghaabhishcha bhavetkaaryaa manjaryangularaashinaa |
praasaadaardhena vijnyeyo mand’apastasya vaamatah’ || 2-12 ||

mand’apaatpaadavisteernaa jagatee taavaduchchhritaa |
praasaadasya pramaanena jagatyaa saardhamanganam || 2-13 ||

praakaaram tatsamantaachcha gupuraadaalabhooshitam |
praakaaraantah’ sthitam kaaryam vri’shasthaanam samuchchhritam || 2-14 ||

nandeeshvaramahaakaalau dvaarashaakhaavyavasthitau |
praakaaraaddakshine kaaryam sarvopakaranaanvitam || 2-15 ||

panchabhaumam tribhaumam vaa yogeendraavasatham mahat |
praakaaraguptam tatkaaryam maitrasthaanasamanvitam || 2-16 ||

sthaanaaddashasamaayuktam bhavyavri’kshajalaanvitam |
tanmahaanasamaagneyyaam poorvatah’ sattramand’apam || 2-17 ||

sthaanam chand’eshamaishaanyaam pushpaaraamam tathottaram |
kosht’haagaaram cha vaayavyaam vaarunyaam varunaalayam || 2-18 ||

shameendhanakushasthaanamaayudhaanaam cha nairri’tam |
sarvalokopakaaraaya nagarastham prakalpayet || 2-19 ||

shreemadaayatanam shambhoryoginaam vijane vane |
shivasyaayatane yaavatsametaah’ paramaanavah’ || 2-20 ||

manvantaraani taavanti karturbhogaah’ shive pure |
mahaapratimalingaani mahaantyaayatanaani cha || 2-21 ||

kri’tvaapnoti mahaabhogaanante muktim cha shaashvateem |
lingapratisht’haam kurveeta yadaa tallakshanam kri’tee || 2-22 ||

panchagavyena samshodhya poojayitvaadhivaasayet |
paalaashodumbaraashvattha- pri’shadaajyatilairyavaih’ || 2-23 ||

agnikaaryam prakurveeta dadyaatpoornaahutitrayam |
shivasyaasht’ashatam hutvaa lingamoolam spri’shedbudhah’ || 2-24 ||

evam madhye ‘vasaane tanmoortimantraishcha moortishu |
asht’au moorteeshvaraah’ kaaryaah’ navamah’ sthaapakah’ smri’tah’ || 2-25 ||

praatah’ samsthaapayellingam mantraistu navabhih’ kramaat |
mahaasnaapanapoojaam cha sthaapya lingam prapoojayet || 2-26 ||

gurormoortidharaanaam cha dadyaaduttamadakshinaam |
yateenaam cha samastaanaam dadyaanmadhyamadakshinaam || 2-27 ||

deenaandhakri’panebhyashcha sarvaasaamupakalpayet |
sarvabhakshyaannapaanaadyairanishiddham cha bhojanam || 2-28 ||

kalpayedaagataanaam cha bhootebhyashcha balim haret |
raatrau maatri’ganaanaam cha balim dadyaadvisheshatah’ || 2-29 ||

evam yah’ sthaapayellingam tasya punyaphalam shri’nu |
kulatrimshakamuddhri’tya bhri’tyaishcha parivaaritah’ || 2-30 ||

kalatraputramitraadyaih’ sahitah’ sarvabaandhavaih’ |
vimuchya paapakalilam shivalokam vrajennarah’ |
tatra bhuktvaa mahaabhogaanpralaye muktimaapnuyaat || 2-31 ||

|| iti shivopanishadi lingaayatanaadhyaayo dviteeyah’ ||

athaanyairalpavittaishcha nri’paishcha shivabhaavitaih’ |
shaktitah’ svaashrame kaaryam shivashaantigri’hadvayam || 3-1 ||

gri’hasyeshaanadigbhaage kaaryamuttarato ‘pi vaa |
khaatvaa bhoomim samuddhri’tya shalyaanaakot’ya yatnatah’ || 3-2 ||

shivadevagri’ham kaaryamasht’ahastapramaanatah’ |
dakshinottaradigbhaage kinchichdeergham prakalpayet || 3-3 ||

hastamaatrapramaanam cha dri’d’hapat’t’achatusht’ayam |
chatushkoneshu samyojyamarghyapaatraadisamshrayam || 3-4 ||

garbhamadhye prakurveeta shivavedim sushobhanaam |
udagarvaakchchhritaam(?) kinchichchatuh’sheershakasamyutaam || 3-5 ||

trihastaayaamavistaaraamshod’ashaangulamuchchhritaam |
tachchheershaaneeva hastaardhamaayaamaadvistarena cha || 3-6 ||

shivasthand’ilamityetachchaturhastam samam shirah’ |
moortinaivedyadeepaanaam vinyaasaartham prakalpayet || 3-7 ||

shaivalingena kaaryam syaatkaaryam manijapaarthivaih’ |
sthand’ilaardhe cha kurvanti vedimanyaam savartulaam || 3-8 ||

shod’ashaangulamutsedhaam visteernaam dvigunena cha |
gri’he na sthaapayechchhailam lingam manijamarchayet || 3-9 ||

trisandhyam paarthivam vaapi kuryaadanyaddinedine |
sarveshaameva varnaanaam sphaat’ikam sarvakaamadam || 3-10 ||

sarvadoshavinirmuktamanyathaa doshamaavahet |
aayushmaanbalavaanjshreemaanputravaandhanavaansukhee || 3-11 ||

varamisht’am cha labhate lingam paarthivamarchayan |
tasmaaddhi paarthivam lingam jnyeyam sarvaarthasaadhakam || 3-12 ||

nirdosham sulabham chaiva poojayetsatatam budhah’ |
yathaa yathaa mahaalingam poojaa shraddhaa yathaa yathaa || 3-13 ||

tathaa tathaa mahatpunyam vijnyeyamanuroopatah’ |
pratimaalingavedeeshu yaavantah’ paramaanavah’ |
taavatkalpaanmahaabhogastatkartaaste shive pure || 3-14 ||

|| iti shivopanishadi shivagri’haadhyaayastri’teeyah’ ||

athaikabhinnaavichchhinnam puratah’ shaantimand’apam |
poorvaaparaasht’ahastam syaaddvaadashottaradakshine || 4-1 ||

taddvaarabhittisambaddham kapichchhukasamaavri’tam |
pat’advayam bhavetsthaapya sruvaadyaavaarahetunaa || 4-2 ||

dvaaram trishaakham vijnyeyam navatyangulamuchchhritam |
tadardhena cha visteernam satkavaat’am shivaalaye || 4-3 ||

deergham panchanavatyaa cha panchashaakhaasushobhitam |
satkavaat’advayopetam shreemadvaahanamant’apam || 4-4 ||

dvaaram pashchaanmukham jnyeyamasheshaarthaprasaadhakam |
abhaave praangmukham kaaryamudagdakshinato na cha || 4-5 ||

gavaakshakadvayam kaaryamapidhaanam sushobhanam |
dhoomanirgamanaarthaaya dakshinottarakud’yayoh’ || 4-6 ||

aagneyabhaagaatparitah’ kaaryaa jaalagavaakshakaah’ |
oordhvastoopikayaa yuktaa eeshachchhidrapidhaanayaa || 4-7 ||

shivaagnihotrakund’am cha vri’ttam hastapramaanatah’ |
chaturashravedi(kA) shreemanmekhalaatrayabhooshitam || 4-8 ||

kud’yam dvihastavisteeri’nam panchahastasamuchchhritam |
shivaagnihotrasharanam kartavyamatishobhanam || 4-9 ||

yagateestambhapat’t’aadyam saptasankhyam cha kalpayet |
bandhayogavinirmuktam tulyasthaanapadaantaram || 4-10 ||

aisht’akam kalpayedyatnaachchhivaagnyaayatanam mahat |
chatuh’pregeevakopetam(?) ekapregeevakena vaa(?) || 4-11 ||

sudhaapraliptam kartavyam panchaand’akabibhooshitam |
shivaagnihotrasharanam chaturand’akasamyutam || 4-12 ||

bahistadeva jagatee trihastaa vaa sukut’t’imaa |
taavadeva cha visteernaa mekhalaadivibhooshitaa || 4-13 ||

kartavyaa chaatra jagatee tasyaashchaadhah’ samantatah’ |
dvihastamaatravisteernaa tadardhaardhasamuchchhritaa || 4-14 ||

anyaa vri’ttaa prakartavyaa rudravedee sushobhanaa |
dashahastapramaanaa cha chaturangulamuchchhritaa || 4-15 ||

rudramaatri’ganaanaam cha dikpateenaam cha sarvadaa |
sarvaagrapaakasamyuktam taasu nityabalim haret || 4-16 ||

vedyanyaa sarvabhootaanaam bahih’ kaaryaa dvihastikaa |
vri’shasthaanam cha kartavyam shivaalokanasammukham || 4-17 ||

agraarshasaviturvyoma vri’shah’ kaaryashcha pashchime |
vyomnashchaadhastrigarbham syaatpitri’tarpanavedikaa || 4-18 ||

praakaaraantarbahih’ kaaryam shreemadgopurabhooshitam |
pushpaaraamajalopetam praakaaraantam cha kaarayet || 4-19 ||

mri’ddaarujam tri’nachchhannam prakurveeta shivaalayam |
bhoomikaadvayavinyaasaadutkshiptam kalpayedbudhah’ || 4-20 ||

shivadakshinatah’ kaaryam tabhukteryogyamaalayam |
shayyaasanasamaayuktam vaastuvidyaavinirmitam || 4-21 ||

dhvajasimhau vri’shagajau chatvaarah’ shobhanaah’ smri’taah’ |
dhoomashvagardabhadhvaankshaashchatvaarashchaarthanaashakaah’ || 4-22 ||

gri’hasyaayaamavistaaram kri’tvaa trigunamaaditah’ |
asht’abhih’ shodhayedaapaih’ sheshashcha gri’hamaadishet || 4-23 ||

iti shaantigri’ham kri’tvaa rudraagnim yah’ pravartayet |
apyekam divasam bhaktyaa tasya punyaphalam shri’nu || 4-24 ||

kalatraputramitraadyaih’ sa bhri’tyaih’ parivaaritah’ |
kulaikavimshaduttaarya devalokamavaapnuyaat || 4-25 ||

neelotpaladalashyaamaah’ peenavri’ttapayodharaah’ |
hemavarnaah’ striyashchaanyaah’ sundaryah’ priyadarshanaah’ || 4-26 ||

taabhih’ saardham mahaabhogairvimaanaih’ saarvakaamikaih’ |
ichchhayaa kreed’ate taavadyaavadaabhootasamplavam || 4-27 ||

tatah’ kalpaagninaa saardham dahyamaanam suvihvalam |
dri’sht’vaa virajyate bhooyo bhavabhogamahaarnavaat || 4-28 ||

tatah’ sampri’chchhate rudraamstatrasthaannyaanapaaragaan |
tebhyah’ praapya shivajnyaanam shaantam nirvaanamaapnuyaat || 4-29 ||

aviraktashcha bhogebhyah’ sapta janmaani jaayate |
pri’thivyadhipatih’ shreemaanichchhayaa vaa dvijottamah’ || 4-30 ||

saptamaajjanmanashchaante shivajnyaanamanaapnuyaat |
nyaanaadviraktah’ samsaaraachchhuddhah’ khaanyadhitisht’hati || 4-31 ||

ityetadakhilam kaaryam phalamuktam samaasatah’ |
utsave cha punarbroomah’ pratyekam dravyajam phalam || 4-32 ||

sadgandhagut’ikaamekaam laakshaam praanyangavarjitaam |
karpaasaasthipramaanam cha hutvaagnau shri’nuyaatphalam || 4-33 ||

yaavatsatgandhagut’ikaa shivaagnau sankhyayaa hutaa |
taavatkot’yastu varshaani bhogaanbhunkte shive pure || 4-34 ||

ekaangulapramaanena hutvaagnau chandanaahutim |
varshakot’idvayam bhogairdivyaih’ shivapure vaset || 4-35 ||

yaavatkesarasankhyaanam kusumasyaanale hutam |
taavadyugasahasraani shivaloke maheeyate || 4-36 ||

naagakesarapushpam tu kunkumaardhena keertitam |
yatphalam chandanasyoktamusheerasya tadardhakam || 4-37 ||

yatpushpadhoopabhashyaanna- dadhiksheeraghri’taadibhih’ |
punyalingaarchane proktam taddhomasya dashaadhikam || 4-38 ||

hutvaagnau samidhastisrau shivomaaskandanaamabhih’ |
pashchaaddadyaattilaannaani homayeeta yathaakramam || 4-39 ||

palaashaankurajaarisht’a- paalaalyah'(?) samidhah’ shubhaah’ |
pri’shadaajyaplutaa hutvaa shri’nu yatphalamaapnuyaat || 4-40 ||

palaashaankurasankhyaanaam yaavadagnau hutam bhavet |
taavatkalpaanmahaabhogaih’ shivaloke maheeyate || 4-41 ||

tallakshyamadhyasambhootam hutvaagnau samidhah’ shubhaah’ |
kalpaardhasammitam kaalam bhogaanbhunkte shive pure || 4-42 ||

shameesamitphalam deyamabdaanapi cha lakshakam |
shamyardhaphalavachchheshaah’ samidhah’ ksheeravri’kshajaah’ || 4-43 ||

tilasankhyaamstilaanhutvaa hyaajyaaktaa(?) yaavatee bhavet |
taavatsa varshalakshaamstu bhogaanbhunkte shive pure || 4-44 ||

yaavatsuraushadheerajnyas(?) tilatulyaphalam smri’tam |
itarebhyastilebhyashcha kri’shnaanaam dvigunam phalam || 4-45 ||

laajaakshataah’ sagodhoomaah’ varshalakshaphalapradaah’ |
dashasaahasrikaa jnyeyaah’ sheshaah’ syurbeejajaatayah’ || 4-46 ||

palaashendhanaje vahnau homasya dvigunam phalam |
ksheeravri’kshasamri’ddhe ‘gnau phalam saardhaardhikam bhavet || 4-47 ||

asamiddhe sadhoome cha homakarma nirarthakam |
andhashcha jaayamaanah’ syaaddaaridryopahatastathaa || 4-48 ||

na cha kant’akibhirvri’kshairagnim prajvaalya homayet |
shushkairnavaih’ prashastaishcha kaasht’hairagnim samindhayet || 4-49 ||

evamaajyaahutim hutvaa shivalokamavaapnuyaat |
tatra kalpashatam bhogaanbhunkte divyaanyathepsitaan || 4-50 ||

sruchaikaahitamaatrena vratasyaapooritena cha |
yaahutirdeeyate vahnau saa poornaahutiruchyate || 4-51 ||

ekaam poornaahutim hutvaa shivena shivabhaavitah’ |
sarvakaamamavaapnoti shivaloke vyavasthitah’ || 4-52 ||

asheshakulajairsaardham sa bhri’tyaih’ parivaaritah’ |
aabhootasamplavam yaavadbhogaanbhunkte yathepsitaan || 4-53 ||

tatashcha pralaye praapte sampraapya jnyaanamuttamam |
prasaadaadeeshvarasyaiva muchyate bhavasaagaraat || 4-54 ||

shivapoornaahutim vahnau patanteem yah’ prapashyati |
so ‘pi paapari narah’ sarvairmuktah’ shivapuram vrajet || 4-55 ||

shivaagnidhoomasamspri’sht’aa jeevaah’ sarve charaacharaah’ |
te ‘pi paapavinirmuktaah’ svargam yaanti na samshayah’ || 4-56 ||

shivayajnyamahaavedyaa jaayate ye na santi vaa |
te ‘pi yaanti shivasthaanam jeevaah’ sthaavarajangamaah’ || 4-57 ||

poornaahutim ghri’taabhaave ksheeratailena kalpayet |
homayedataseetailam tilatailam vinaa narah’ || 4-58 ||

sarshapengud’ikaashaamra- karanjamadhukaakshajam |
priyangubilvapaippalya- naalikerasamudbhavam(?) || 4-59 ||

ityevamaadikam tailamaajyaabhaave prakalpayet |
doorvayaa bilvapattrairvaa samidhah’ samprakeertitaah’ || 4-60 ||

annaartham homayetksheeram dadhi moolaphalaani vaa |
tilaartham tand’ulaih’ kuryaaddarbhaartham haritaistri’naih’ || 4-61 ||

paridheenaamabhaavena sharairvamshaishcha kalpayet |
indhanaanaamabhaavena deepayettri’nagomayaih’ || 4-62 ||

gomayaanaamabhaavena mahatyambhasi homayet |
apaamasambhave homam bhoomibhaage manohare || 4-63 ||

viprasya dakshine paanaavashvatthe tadabhaavatah’ |
chhaagasya dakshine karne kushamoole cha homayet || 4-64 ||

svaatmaagnau homayetpraajnyah’ sarvaagneenaamasambhave |
abhaave na tyajetkarma karmayogavidhau sthitah’ || 4-65 ||

aapatkaale ‘pi yah’ kuryaachchhivaagnermanasaarchanam |
sa mohakanchukam tyaktvaa paraam shaantimavaapnuyaat || 4-66 ||

praanaagnihotram kurvanti paramam shivayoginah’ |
baahyakarmavinirmuktaa jnyaanadhyaanasamaakulaah’ || 4-67 ||

|| iti shivopanishadi shaantigri’haagnikaaryaadhyaayashchaturthah’ ||

athaagneyam mahaasnaanamalakshmeemalanaashanam |
sarvapaapaharam divyam tapah’ shreekeertivardhanam || 5-1 ||

agniroopena rudrena svatejah’ paramam balam |
bhootiroopam samudgeernam vishuddham duritaapaham || 5-2 ||

yaksharakshah’pishaachaanaam dhvamsanam mantrasatkri’tam |
rakshaartham baalaroopaanaam sootikaanaam gri’heshu cha || 5-3 ||

yashcha bhunkte dvijah’ kri’tvaa annasya vaa paridhitrayam(?) |
api shoodrasya panktisthah’ panktidoshairna lipyate || 5-4 ||

aahaaramardhabhuktam cha keet’akeshaadidooshitam |
taavanmaatram samuddhri’tya bhootispri’sht’am vishuddhyati || 5-5 ||

aaranyam gomayakri’tam kareesham vaa prashasyate |
sharkaraapaamsunirmuktamabhaave kaasht’habhasmanaa || 5-6 ||

svagri’haashramavallibhyah’ kulaalaalayabhasmanaa |
gomayeshu cha dagdheshu heesht’akaani cha yeshu cha || 5-7 ||

sarvatra vidyate bhasma duh’khaapaarjanarakshanam(duHkhopAr) |
shankhakundenduvarnaabhamaadadyaajjantuvarjitam || 5-8 ||

bhasmaaneeya prayatnena tadrakshedyatnavaamstathaa |
maarjaaramooshikaadyaishcha nopahanyeta tadyathaa || 5-9 ||

panchadoshavinirmuktam gunapanchakasamyutam |
shivaikaadashikaajaptam shivabhasma prakeertitam || 5-10 ||

yaatikaarukavaakkaaya- sthaanadusht’am cha panchamam |
paapaghnam shaankaram rakshaa- pavitram yogadam gunaah'(?) || 5-11 ||

shivavratasya shaantasya bhaasakatvaachchhubhasya cha |
bhakshanaatsarvapaapaanaam bhasmeti parikeertitam || 5-12 ||

bhasmasnaanam shivasnaanam vaarunaadadhikam smri’tam |
yantushaivaalanirmuktamaagneyam pankavarjitam || 5-13 ||

apavitram bhavettoyam nishi poorvamanaahri’tam |
nadeetad’aagavaapishu giriprasravaneshu cha || 5-14 ||

snaanam saadhaaranam proktam vaarunam sarvadehinaam |
asaadhaaranamevoktam bhasmasnaanam dvijanmanaam || 5-15 ||

trikaalam vaarunasnaanaadanaarogyam prajaayate |
aagneyam rogashamanametasmaadsaarvakaamikam || 5-16 ||

sandhyaatraye ‘rdharaatre cha bhuktvaa chaannavirechane |
shivayogyaacharetsnaanamuchchaaraadikriyaasu cha || 5-17 ||

bhasmaastri’te maheebhaage same jantuvivarjite |
dhyaayamaanah’ shivam yogee rajanyantam shayeeta cha || 5-18 ||

ekaraatroshitasyaapi yaa gatirbhasmashaayinah’ |
na saa shakyaa gri’hasthena praaptum yajnyashatairapi || 5-19 ||

gri’hasthastryaayushonkaaraih’ snaanam kuryaattripund’rakaih’ |
yatih’ saarvaangikam snaanamaapaadatalamastakaat || 5-20 ||

shivabhaktastridhaa vedyaam bhasmasnaanaphalam labhet |
hri’di moordhni lalaat’e cha shoodrah’ shivagri’haashramee || 5-21 ||

ganaah’ pravrajitaah’ shaantaah’ bhootimaalabhya panchadhaa |
shirolalaat’e hri’dbaahvorbhasmasnaanaphalam labhet || 5-22 ||

samvatsaram tadardham vaa chaturdashyasht’ameeshu cha |
yah’ kuryaadbhasmanaa snaanam tasya punyaphalam shri’nu || 5-23 ||

shivabhasmani yaavantah’ sametaah’ paramaanavah’ |
taavadvarshasahasraani shivaloke maheeyate || 5-24 ||

ekavimshakulopetah’ patneeputraadisamyutah’ |
mitrasvajanabhri’tyaishcha samastaih’ parivaaritah’ || 5-25 ||

tatra bhuktvaa mahaabhogaanichchhayaa saarvakaamikaan |
nyaanayogam samaasaadya pralaye muktimaapnuyaat || 5-26 ||

bhasma bhasmaantikam yena gri’heetam naisht’hikavratam(?) |
anena vai sa dehena rudrashchankramate kshitau || 5-27 ||

bhasmasnaanaratam shaantam ye namanti dine dine |
te sarvapaapanirmuktaa naraa yaanti shivam puram || 5-28 ||

ityetatparamam snaanamaagneyam shivanirmitam |
trisandhyamaacharennityam jaapee yogamavaapnuyaat || 5-29 ||

bhasmaaneeya pradadyaadyah’ snaanaartham shivayogine |
kalpam shivapure bhogaanbhuktvaante syaaddvijottamah’ || 5-30 ||

aagneyam vaarunam maantram vaayavyam tvaindrapanchamam |
maanasam shaantitoyam cha jnyaanasnaanam tathaasht’amam || 5-31 ||

aagneyam rudramantrena bhasmasnaanamanuttamam |
ambhasaa vaarunam snaanamkaaryam vaarunamoortinaa || 5-32 ||

moordhaanam paaninaalabhya shivaikaadashikaam japet |
dhyaayamaanah’ shivam shaantammantrasnaanam param smri’tam || 5-33 ||

gavaam khuraput’otkhaata- pavanoddhootarenunaa |
kaaryam vaayavyakam snaanammantrena marudaatmanaa || 5-34 ||

vyabhre ‘rke varshati snaanam kuryaadaindreem disham sthitah’ |
aakaashamoortimantrena tadaindramiti keertitam || 5-35 ||

udakam paaninaa gri’hya sarvateerthaani samsmaret |
abhyukshayechchhirastena snaanam maanasamuchyate || 5-36 ||

pri’thivyaam yaani teerthaani saraamsyaayatanaani cha |
teshu snaatasya yatpunyam tatpunyam kshaantivaarinaa || 5-37 ||

na tathaa shudhyate teerthaistapobhirvaa mahaadhvaraih’ |
purushah’ sarvadaanaishcha yathaa kshaantyaa vishuddhyati || 5-38 ||

aakrusht’astaad’itastasmaadadhikshiptastiraskri’ta |
kshamedakshamamaanaanaam svargamokshajigeeshayaa || 5-39 ||

yaiva brahmavidaam praaptiryaiva praaptistapasvinaam |
yaiva yogaabhiyuktaanaam gatih’ saiva kshamaavataam || 5-40 ||

nyaanaamalaambhasaa snaatah’ sarvadaiva munih’ shuchih’ |
nirmalah’ suvishuddhashcha vijnyeyah’ sooryarashmivat || 5-41 ||

medhyaamedhyarasam yadvadapi vatsa vinaa karaih’ |
naiva lipyati taddoshaistadvajjnyaanee sunirmalah’ || 5-42 ||

eshaamekatame snaatah’ shuddhabhaavah’ shivam vrajet |
ashuddhabhaavah’ snaato ‘pi poojayannaapnuyaatphalam || 5-43 ||

yalam mantram dayaa daanam satyamindriyasamyamah’ |
nyaanam bhaavaatmashuddhishcha shauchamasht’avidham shrutam || 5-44 ||

angusht’hatalamoole cha braahmam teerthamavasthitam |
tenaachamya bhavechchhuddhah’ shivamantrena bhaavitah’ || 5-45 ||

yadadhah’ kanyakaayaashcha tatteertham daivamuchyate |
teertham pradeshineemoole pitryam pitri’vidhodayam(?) || 5-46 ||

madhyamaangulimadhyena teerthamaarishamuchyate |
karapushkaramadhye tu shivateertham pratisht’hitam || 5-47 ||

vaamapaanitale teerthamaumamnaama prakeertitam |
shivomaateerthasamyogaatkuryaatsnaanaabhishechanam || 5-48 ||

devaandaivena teerthena tarpayedakri’taambhasaa |
uddhri’tya dakshinam paanimupaveetee sadaa budhah’ || 5-49 ||

praacheenaaveetinaa kaaryam pitree’naam tilavaarinaa |
tarpanam sarvabhootaanaamaarishena niveetinaa || 5-50 ||

savyaskandhe yadaa sootramupaveetyuchyate tadaa |
praacheenaaveetyasavyena niveetee kant’hasamsthite || 5-51 ||

pitree’naam tarpanam kri’tvaa sooryaayaarghyam prakalpayet |
upasthaaya tatah’ sooryam yajechchhivamanantaram || 5-52 ||

|| iti shivopanishadi shivabhasmasnaanaadhyaayah’ panchamah’ ||

atha bhaktyaa shivam poojya naivedyamupakalpayet |
yadannamaatmanaashneeyaattasyaagre vinivedayet || 6-1 ||

yah’ kri’tvaa bhakshyabhojyaani yatnena vinivedayet |
shivaaya sa shive loke kalpakot’im pramodate || 6-2 ||

yah’ pakvam shreephalam dadyaachchhivaaya vinivedayet |
gurorvaa homayedvaapi tasya punyaphalam shri’nu || 6-3 ||

shreemadbhih’ sa mahaayaanairbhogaanbhunkte shive pure |
varshaanaamayutam saagram tadante shreepatirbhavet || 6-4 ||

kapitthamekam yah’ pakvameeshvaraaya nivedayet |
varshalaksham mahaabhogaih’ shivaloke maheeyate || 6-5 ||

ekamaamraphalam pakvam yah’ shambhorvinivedayet |
varshaanaamyutam bhogaih’ kreed’ate sa shive pure || 6-6 ||

ekam vat’aphalam pakvam yah’ shivaaya nivedayet |
varshalaksham mahaabhogaih’ shivaloke maheeyate || 6-7 ||

yah’ pakvam daad’imam chaikam dadyaadvikasitam navam |
shivaaya gurave vaapi tasya punyaphalam shri’nu || 6-8 ||

yaavattadbeejasankhyaanam shobhanam parikeertitam |
taavadasht’aayutaanyuchchaih’ shivaloke maheeyate || 6-9 ||

draakshaaphalaani pakvaani yah’ shivaaya nivedayet |
bhaktyaa vaa shivayogibhyastasya punyaphalam shri’nu || 6-10 ||

yaavattatphalasankhyaanamubhayorviniveditam |
taavadyugasahasraani rudraloke maheeyate || 6-11 ||

draakshaaphaleshu yatpunyam tatkharjooraphaleshu cha |
tadeva raajavri’ksheshu paaraavataphaleshu cha || 6-12 ||

yo naarangaphalam pakvam vinivedya maheshvare |
asht’alaksham mahaabhogaih’ kri’d’ate sa shive pure || 6-13 ||

beejapooreshu tasyaardham tadardham likucheshu cha |
yamboophaleshu yatpunyam tatpunyam tindukeshu cha || 6-14 ||

panasam naarikelam vaa shivaaya vinivedayet |
varshalaksham mahaabhogaih’ shivaloke maheeyate || 6-15 ||

purusham cha priyaalam cha madhookakusumaani cha |
yamboophalaani pakvaani vaikankataphalaani cha || 6-16 ||

nivedya bhaktyaa sharvaaya pratyekam tu phale phale |
dashavarshasahasraani rudraloke maheeyate || 6-17 ||

ksheerikaayaah’ phalam pakvam yah’ shivaaya nivedayet |
varshalaksham mahaabhogairmodate sa shive pure || 6-18 ||

vaalukaatrapusaadeeni yah’ phalaani nivedayet |
shivaaya gurave vaapi pakvam cha karamardakam || 6-19 ||

dashavarshasahasraani rudraloke maheeyate |
badaraani supakvaani tintid’eekaphalaani cha || 6-20 ||

darshaneeyaani pakvaani hyaamalakyaah’ phalaani cha |
evamaadeeni chaanyaani shaakamoolaphalaani cha || 6-21 ||

nivedayati sharvaaya shri’nu yatphalamaapnuyaat |
ekaikasminphale bhogaanpraapnuyaadanupoorvashah’ || 6-22 ||

panchavarshasahasraani rudraloke maheeyate |
godhoomachandakaadyaani sukri’tam saktubharjitam || 6-23 ||

nivedayeeta sharvaaya tasya punyaphalam shri’nu |
yaavattadbeejasankhyaanam shubham bhrasht’am nivedayet || 6-24 ||

taavadvarshasahasraani rudraloke maheeyate |
yah’ pakvaaneekshudand’aani shivaaya vinivedayet || 6-25 ||

gurave vaapi tadbhaktyaa tasya punyaphalam shri’nu |
ikshuparnaani chaikaikam varshalokam pramodate || 6-26 ||

saakam shivapure bhogaih’ paund’ram panchagunam phalam |
nivedya parameshaaya shuktimaatrarasasya tu || 6-27 ||

varshakot’im mahaabhogaih’ shivaloke maheeyate |
nivedya phaanitam shuddham shivaaya gurave ‘pi vaa || 6-28 ||

rasaatsahasragunitam phalam praapnoti maanavah’ |
gud’asya phalamekam yah’ shivaaya vinivedayet || 6-29 ||

ambakot’im shive loke mahaabhogaih’ pramodate |
khand’asya palanaivedyam gud’aachchhatagunam phalam || 6-30 ||

khand’aatsahasragunitam sharkaraayaa nivedane |
matsand’ikaam mahaashuddhaam shankaraaya nivedayet || 6-31 ||

kalpakot’im narah’ saagram shivaloke maheeyate |
parishuddham bhri’sht’amaajyam siddham chaiva susamskri’tam || 6-32 ||

maasam nivedya sharvaaya shri’nu yatphalamaapnuyaat |
asheshaphaladaanena yatpunyam parikeertitam || 6-33 ||

tatpunyam praapnuyaatsarvam mahaadaananivedane |
panasaani cha divyaani svaadooni surabheeni cha || 6-34 ||

nivedayettu sharvaaya tasya punyaphalam shri’nu |
kalpakot’im narah’ saagram shivaloke vyavasthitah’ || 6-35 ||

pibanshivaamri’tam divyam mahaabhogaih’ pramodate |
dine dine cha yastvaapam vastrapootam samaacharet || 6-36 ||

sukhaaya shivabhaktebhyastasya punyaphalam shri’nu |
mahaasaraamsi yah’ kuryaadbhavetpunyam shivaagratah’ || 6-37 ||

tatpunyam sakalam praapya shivaloke maheeyate |
yadisht’amaatmanah’ kinchidannapaanaphalaadikam || 6-38 ||

tattachchhivaaya deyam syaaduttamam bhogamichchhataa |
na shivah’ paripoornatvaatkinchidashnaati kasyachit || 6-39 ||

kintveeshvaranibham kri’tvaa sarvamaatmani deeyate |
na rohati yathaa beejam svasthamaashrayavarjitam || 6-40 ||

punyabeejam tathaa sookshmam nishphalam syaanniraashrayam |
sukshetreshu yathaa beejamuptam bhavati satphalam || 6-41 ||

alpamapyakshayam tadvatpunyam shivasamaashrayaat |
tasmaadeeshvaramuddishya yadyadaatmani rochate || 6-42 ||

tattadeeshvarabhaktebhyah’ pradaatavyam phalaarthinaa |
yah’ shivaaya gurorvaapi rachayenmanibhoomikam || 6-43 ||

naivedya bhojanaartham yah’ pattraih’ pushpaishcha shobhanam |
yaavattatpattrapushpaanaam parisankhyaa vidheeyate || 6-44 ||

taavadvarshasahasraani suraloke maheeyate |
palaashakadaleepadma- pattraani cha visheshatah’ || 6-45 ||

dattvaa shivaaya gurave shri’nu yatphalamaapnuyaat |
yaavattatpattrasankhyaanameeshvaraaya niveditam || 6-46 ||

taavadabdaayutaanaam sa loke bhogaanavaapnuyaat |
yaavattaambulapattraani poogaamshcha vinivedayet || 6-47 ||

taavanti varshalakshaani shivaloke maheeyate |
yachchhuddham shankhachoornam vaa gurave vinivedayet || 6-48 ||

taamboolayogasiddhyartham tasya punyaphalam shri’nu |
yaavattaamboolapattraani choornamaanena bhakshayet || 6-49 ||

taavadvarshasahasraani rudraloke maheeyate |
yaateephalam sakankolam lataakastoorikotpalam || 6-50 ||

ityetaani sugandheeni phalaani vinivedayet |
phale phale mahaabhogairvarshalaksham tu yatnatah’ || 6-51 ||

kaamikena vimaanena kreed’ate sa shive pure |
trut’imaatrapramaanena karpoorasya shive gurau || 6-52 ||

varshakot’im mahaabhogaih’ shivaloke maheeyate |
poogataamboolapattraanaamaadhaaram yo nivedayet || 6-53 ||

varshakot’yasht’akam bhogaih’ shivaloke maheeyate |
yashchooenaadhaarasatpaatram kasyaapi vinivedayet || 6-54 ||

modate sa shive loke varshakot’eeshchaturdasha |
mri’tkaasht’havamshakhand’aani yah’ pradadyaachchhivaashrame || 6-55 ||

praapnuyaadvipulaanbhogaandivyaanchhivapure narah’ |
maanikyam kalasham paatreem sthaalyaadeenbhaand’asamput’aan || 6-56 ||

dattvaa shivaagrajastebhyah’ shivaloke maheeyate |
toyaadhaarapidhaanaani mri’dvastratarujaani vaa || 6-57 ||

vamshaalaabusamutthaani dattvaapnoti shivam puram |
panchasammaarjaneetoyam gomayaanjanakarpat’aan || 6-58 ||

mri’tkumbhapeet’ikaam dadyaadbhogaanchhivapure labhet |
yah’ pushpadhoopagandhaanaam dadhiksheeraghri’taambhasaam || 6-59 ||

dadyaadaadhaarapaatraani shivaloke sa gachchhati |
vamshataalaadisambhootam pushpaadhaarakarand’akam || 6-60 ||

ityevamaadyaanyo dadyaachchhivalokamavaapnuyaat |
yah’ sruksruvaadipaatraani homaartham vinivedayet || 6-61 ||

varshakot’im mahaabhaagaih’ shivaloke maheeyate |
yah’ sarvadhaatusamyuktam dadyaallavanaparvatam || 6-62 ||

shivaaya gurave vaapi tasya punyaphalam shri’nu |
kalpakot’isahasraani kalpakot’ishataani cha || 6-63 ||

sa gotrabhri’tyasamyukto vasechchhivapure narah’ |
vimaanayaanaih’ shreemadbhih’ sarvakaamasamanvitaih’ || 6-64 ||

bhogaanbhuktvaa tu vipulaamstadante sa maheepatih’ |
manah’shilaam hareetaalam raajapat’t’am cha hingulam || 6-65 ||

gairikam manidantam cha hematoyam tathaasht’amam |
yashcha tam parvatavaram shaalitand’ulakalpitam || 6-66 ||

shivaayagurave vaapi tasya punyaphalam shri’nu |
kalpakot’ishatam saagram bhogaanbhunkte shive pure || 6-67 ||

yah’ sarvadhaanyashikharairupetam yavaparvatam |
ghri’tatailanadeeyuktam tasya punyaphalam shri’nu || 6-68 ||

kalpakot’ishatam saagram bhogaanbhunkte shive pure |
samastakulajaih’ saardham tasyaante sa maheepatih’ || 6-69 ||

tiladhenum pradadyaadyah’ kri’tvaa kri’shnaajine narah’ |
kapilaayaah’ pradaanasya yatphalam tadavaapnuyaat || 6-70 ||

ghri’tadhenum narah’ kri’tvaa kaamsyapaatre sakaanchanaan |
nivedya gopradaanasya samagram phalamaapnuyaat || 6-71 ||

dveepicharmani yah’ sthaapya pradadyaallavanaad’hakam |
ashesharasadaanasya yatpunyam tadavaapnuyaat || 6-72 ||

marichaad’hena kurveeta(?) maareecham naama parvatam |
dadyaadyajjeerakam poorvamaagneyam hingumuttamam || 6-73 ||

dakshine gud’ashunt’heem cha nairri’te naagakesaram |
pippaleem pashchime dadyaadvaayavye kri’shnajeerakam || 6-74 ||

kauberyaamajamodam cha tvagelaashcheshadaivate |
kustumbaryaah’ pradeyaah’ syurbahih’ praakaaratah’ sthitaah’ || 6-75 ||

kakubhaamantaraaleshu samantaatsaindhavam nyaset |
sapushpaakshatatoyena shivaaya vinivedayet || 6-76 ||

yaavattaddeepasankhyaanam sarvamekatra parvate |
taavadvarshashataadoordhvam bhogaanbhunkte shive pure || 6-77 ||

kooshmaand’am madhyatah’ sthaapya kaalingam poorvato nyaset |
dakshine ksheeratumbeem tu vri’ntaakam pashchime nyaset || 6-78 ||

pat’eesaanyuttare sthaapya karkat’eemeeshadaivate |
nyasedgajapat’olaamshcha madhuraanvahnidaivate || 6-79 ||

kaaravellaamshcha nairri’tyaam vaayavyaam nimbakam phalam |
uchchaavachaani chaanyaani phalaani sthaapayedbahih’ || 6-80 ||

abhyarchya pushpadhoopaishcha samantaatphalaparvatam |
shivaaya gurave vaapi pranipatya nivedayet || 6-81 ||

yaavattatphalasankhyaanam taddeepaanaam cha madhyatah’ |
taavadvarshasahasraani rudraloke maheeyate || 6-82 ||

moolakam madhyatah’ sthaapya tatpoorve vaalamoolakam |
aagneyyaam vaastukam sthaapya yaamyaayaam kshaaravaastukam || 6-83 ||

paalakyam nairri’te sthaapya sumukham pashchime nyaset |
kuhadrakam cha vaayavyaamuttare vaapi taalikeem || 6-84 ||

kusumbhashaakamaishaanyaam sarvashaakaani tadbahih’ |
poorvakramena vinyasya shivaaya vinivedayet || 6-85 ||

yaavattanmoolanaalaanaam pattrasankhyaa cha keertitaa |
taavadvarshasahasraani rudraloke maheeyate || 6-86 ||

dattvaa labhenmahaabhogaanguggulvadreh’ paladvayam |
varshakot’idvayam svarge dvigunam gud’amishritaih’ || 6-87 ||

gud’aardrakam salavanamaamramanjarisamyutam |
nivedya gurave bhaktyaa saubhaagyam paramam labhet || 6-88 ||

hastaaropyena vaa kri’tvaa mahaaratnaanvitaam maheem |
nivedayitvaa sharvaaya shivatulyah’ prajaayate || 6-89 ||

vajrendraneelavaid’oorya- padmaraagam samauktikam |
keet’apaksham suvarnam cha mahaaratnaani sapta vai || 6-90 ||

yashcha simhaasanam dadyaanmahaaratnaanvitam nri’pah’ |
kshudraratnaishcha vividhaistasya punyaphalam shri’nu || 6-91 ||

kulatrimshakasamyuktah’ saantah’puraparichchhadah’ |
samastabhri’tyasamyuktah’ shivaloke maheeyate || 6-92 ||

tatra bhuktvaa mahaabhogaanshivatulyaparaakramah’ |
aamahaapralayam yaavattadante muktimaapnuyaat || 6-93 ||

yadi chedraajyamaakankshettatah’ sarvasamaahitah’ |
saptadveepasamudraayaah’ kshiteradhipatirbhavet || 6-94 ||

yanmakot’isahasraani janmakot’ishataani cha |
raajyam kri’tvaa tatashchaante punah’ shivapuram vrajet || 6-95 ||

etadeva phalam jnyeyam makut’aabharanaadishu |
ratnaasanapradaanena paaduke vinivedayet || 6-96 ||

dadyaadyah’ kevalam vajram shuddham godhoomamaatrakam |
shivaaya sa shive loke tisht’hedaapralayam sukhee || 6-97 ||

indraneelapradaanena sa vaid’ooryapradaanatah’ |
modate vividhairbhogaih’ kalpakot’im shive pure || 6-98 ||

masooramaatramapi yah’ padmaraagam sushobhanam |
nivedayitvaa sharvaaya modate kaalamakshayam || 6-99 ||

nivedya mauktikam svachchhamekabhaagaikamaatrakam |
bhogaih’ shivapure divyaih’ kalpakot’im pramodate || 6-100 ||

keet’apaksham mahaashuddham nivedya yavamaatrakam |
shivaayaadyah’ shive loke modate kaalamakshayam || 6-101 ||

hemnaa kri’tvaa cha yah’ pushpamapi maashakamaatrakam |
nivedayitvaa sharvaaya varshakot’im vaseddivi || 6-102 ||

kshudraratnaani yo dadyaaddhemni baddhaani shambhave |
modate sa shive loke kalpakot’yayutam narah’ || 6-103 ||

yathaa yathaa mahaaratnam shobhanam cha yathaa yathaa |
tathaa tathaa mahatpunyam jnyeyam tachchhivadaanatah’ || 6-104 ||

bhoomibhaage sa(?)visteeri’ne jamboodveepam prakalpayet |
asht’aavaranasamyuktam nagendraasht’akabhooshitam || 6-105 ||

tanmadhye kaarayeddivyam merupraasaadamuttamam |
anekashikharaakeernamasheshaamarasamyutam || 6-106 ||

bahih’ suvarnanichitam sarvaratnopashobhitam |
chatuh’pragreevakopetam chakshurlingasamaayutam || 6-107 ||

chaturdikshu vanopetam chaturbhih’ samyutaih’ sharaih’ |
chaturnaam purayuktena praakaarena cha samyutam || 6-108 ||

merupraasaadamityevam hemaratnavibhooshitam |
yah’ kaarayedvanopetam so ‘nantaphalamaapnuyaat || 6-109 ||

bhoomyambhah’paramaanoonaam yathaa sankhyaa na vidyate |
shivaayatanapunyasya tathaa sankhyaa na vidyate || 6-110 ||

kulatrimshakasamyuktah’ sarvabhri’tyasamanvitah’ |
kalatraputramitraishcha sarvasvajanasamyutah’ || 6-111 ||

aashrtitopaashritaih’ sarvairasheshaganasamyutah’ |
yathaa shivastathaivaayam sharvaloke sa poojyate || 6-112 ||

na cha maanushyakam lokamaagachchhetkri’panam punah’ |
sarvajnyah’ paripoornashcha muktah’ svaatmani tisht’hati || 6-113 ||

yah’ shivaaya vanam kri’tvaa mudaabdasalilotthitam(?) |
taddand’akopashobham cha haste kurveeta sarvadaa || 6-114 ||

shobhayedbhootanaatham vaa chandrashaalaam kvachitkvachit |
vedeem vaathaabhyapadyanta pronnataah’ stambhapanktayah’ || 6-115 ||

shaatakumbhamayeem vaapi sarvalakshanasamyutaam |
eeshvarapratimaam saumyaam kaarayetpurushochchhritaam || 6-116 ||

trishoolasavyahastaam cha varadaabhayadaayikaam |
savyahastaakshamaalaam cha jat’aakusumabhooshitaam || 6-117 ||

padmasimhaasanaaseenaam vri’shasthaam vaa samuchchhritaam |
vimaanasthaam rathasthaam vaa vedisthaam vaa prabhaanvitaam || 6-118 ||

saumyavaktraam karaalaam vaa mahaabhairavaroopineem |
atyuchchhritaam suvisteernaam nri’tyasthaam yogasamsthitaam || 6-119 ||

kuryaadasambhave hemnastaarena vimalena cha |
aarakoot’amayeem vaapi taamramri’chchhailadaarujaam || 6-120 ||

asheshakaih’ saroopaishcha varnakairvaa pat’e likhet |
kud’ye vaa phalake vaapi bhaktyaa vittaanusaaratah’ || 6-121 ||

ekaam saparivaaraam vaa paarvateem ganasamyutaam |
prateehaarasamopetaam(?) kuryaadevaavikalpatah’ || 6-122 ||

peet’ham vaa kaarayedraupyam taamram pittalasambhavam |
chaturmukhaikavaktram vaa bahih’ kaanchanasamskri’tam || 6-123 ||

pri’thakpri’thaganekaani kaarayitvaa mukhaani tu |
saumyabhairavaroopaani shivasya bahuroopinah’ || 6-124 ||

naanaabharanayuktaani hemaraupyakri’taani cha |
shivasya rathayaatraayaam taani lokasya darshayet || 6-125 ||

uktaani yaani punyaani sankshepena pri’thakpri’thak |
kri’tvaikena mamaiteshaamakshayam phalamaapnuyaat || 6-126 ||

maatuh’ pituh’ sahopaayair(?) dashabhirdashabhih’ kulaih’ |
kalatraputramitraadyairbhri’tyairyuktah’ sa baandhavaih’ || 6-127 ||

ayutena vimaanaanaam sarvakaamayutena cha |
bhunkte svayam mahaabhogaanante muktimavaapnuyaat || 6-128 ||

mand’apastambhaparyante keelayeddarpanaanvitam |
abhishichya janaa yasminpujaam kuvanti bilvakaih’ || 6-129 ||

kaalakaalakri’tim kri’tvaa keelayedyah’ shivaashrame |
sarvalokopakaaraaya poojayechcha dine dine || 6-130 ||

dhoopavelaapramaanaartham kalpayedyah’ shivaashrame |
ksharanteem pooryamaanaam vaa sadaayaame ghat’eem nri’pah’ || 6-131 ||

eshaamekatamam punyam kri’tvaa paapavivarjitah’ |
shivaloke narah’ praapya sarvajnyah’ sa sukhee bhavet || 6-132 ||

rathayaatraam pravakshyaami shivasya paramaatmanah’ |
sarvalokahitaarthaaya mahaashilpivinirmitaam || 6-133 ||

rathamadhye samaaveshya yathaa yasht’im tu keelayet |
yasht’ermadhye sthitam kaaryam vimaanamatishobhitam || 6-134 ||

panchabhaumam tribhaumam vaa dri’d’havamshaprakalpitam |
karmanaa sunibaddham cha rajjubhishcha susamyutam || 6-135 ||

panchashaalaand’ikairyuktam naanaabhaktisamanvitam |
chitravarnaparichchhannam pat’airvaa varnakaanvitaih’ || 6-136 ||

lambakaih’ sootradaamnaa cha ghant’aachaamarabhooshitam |
budbudairardhachandraishcha darpanaishcha samujjvalam || 6-137 ||

kadalyardhadhvajairyuktam mahaachchhattram mahaadhvajam |
pushpamaalaaparikshiptam sarvashobhaasamanvitam || 6-138 ||

mahaarathavimaane ‘sminsthaapayedganasamyutam |
eeshvarapratimaam hemni prathame puramand’ape || 6-139 ||

mukhatrayam cha badhneeyaadbahih’ kuryaattathaashritam |
pure pure bahirdikshu gri’hakeshu samaashritam || 6-140 ||

chatushkam shivavaktraanaam samsthaapya pratipoojayet |
dinatrayam prakurveeta snaanamarchanabhojanam || 6-141 ||

nri’tyakreed’aaprayogena geyamangalapaat’hakaih’ |
mahaavaaditranirghoshaih’ paushapoornimaparvani || 6-142 ||

bhraamayedraajamaargena chaturthe ‘hani tadratham |
tatah’ svasthaanamaaneeya tachchheshamapi vardhayet || 6-143 ||

avadhaarya jagaddhaatree pratimaamavataarayet |
mahaavimaanayaatraishaa kartavyaa pat’t’ake ‘pi vaa || 6-144 ||

vamshairnavaih’ supakvaishcha kat’am kuryaadbharakshamam(?) |
vri’ttam dvigunadeergham cha chaturashramadhah’ samam || 6-145 ||

sarvatra charmanaa baddham mahaayasht’isamaashritam |
mukham baddham cha kurveeta vamshamand’alinaa dri’d’ham || 6-146 ||

kat’e ‘smimstaani vastraani sthaapya badhneeta yatnatah’ |
uparyupari sarvaani tanmadhye pratimaam nyaset || 6-147 ||

varnakaih’ kunkumaadyaishcha chitrapushpaishcha poojayet |
naanaabharanapoojaabhirmuktaahaarapralambibhih’ || 6-148 ||

rathasya mahato madhye sthaapya pat’t’advayam dri’d’ham |
adharottarabhaagena madhye chhidrasamanvitam || 6-149 ||

kat’iyasht’eradhobhaagam sthaapya chhidramayam shubhaih’ |
aabaddhya keelayedyatnaadyasht’yardham cha dhvajaasht’akam || 6-150 ||

kat’asya pri’sht’am sarvatra kaarayetpat’asamvri’tam |
tatpat’e cha likhetsomam saganam savri’sham shivam || 6-151 ||

vichitrapushpasragdaamnaa samantaadbhooshayetkat’am |
ravakaih’ kinkineejaalairghant’aachaamarabhooshitaih’ || 6-152 ||

mahaapoojaavisheshaishcha kautoohalasamanvitam |
vaadyaarambhopachaarena maargashobhaam prakalpayet || 6-153 ||

tadratham bhraamayedyatnaadraajamaargena sarvatah’ |
tatah’ svaashramamaaneeya sthaapayettatsameepatah’ || 6-154 ||

mahaashabdam tatah’ kuryaattaalatrayasamanvitam |
tatastushneem sthite loke tachchhaantimiha dhaarayet || 6-155 ||

shivam tu sarvajagatah’ shivam gobraahmanasya cha |
shivamastu nri’paanaam cha tadbhaktaanaam janasya cha || 6-156 ||

raajaa vijayamaapnoti putrapautraishcha vardhataam |
dharmanisht’hashcha bhavatu prajaanaam cha hite ratah’ || 6-157 ||

kaalavarshee tu parjanyah’ sasyasampattiruttamaa |
subhikshaatkshemamaapnoti kaaryasiddhishcha jaayataam || 6-158 ||

doshaah’ prayaantu naasham cha gunaah’ sthairyam bhajantu vah’ |
bahuksheerayutaa gaavo hri’sht’apusht’aa bhavantu vah’ || 6-159 ||

evam shivamahaashaantimuchchaarya jagatah’ kramaat |
abhivardhya tatah’ sheshamaishvareem saarvakaamikeem || 6-160 ||

shivamaalaam samaadaaya sadaaseeparichaarikah’ |
phalairbhakshaishcha samyuktaam gri’hya paatreem niveshayet || 6-161 ||

paatreem cha dhaarayenmoordhnaa soshneeshaam devaputrakah’ |
alankri’tah’ shuklavaasaa dhaarmikah’ satatam shuchih’ || 6-162 ||

tatashcha taam samutkshipya paaninaa dhaarayedbudhah’ |
prabrooyaadaparashchaatra shivadharmasya bhaajakah’ || 6-163 ||

toyam yathaa ghat’eesamsthamajasram ksharate tathaa |
ksharate sarvalokaanaam tadvadaayuraharnisham || 6-164 ||

yadaa sarvam parityajya gantavyamavashairdhruvam |
tadaa na deeyate kasmaatpaatheyaarthamidam dhanam || 6-165 ||

kalatraputramitraani pitaa maataa cha baandhavaah’ |
tisht’hanti na mri’tasyaarthe paraloke dhanaani cha || 6-166 ||

naasti dharmasamam mitram naasti dharmasamah’ sakhaa |
yatah’ sarvaih’ parityaktam naram dharmo ‘nugachchhati || 6-167 ||

tasmaaddharmam samuddishya yah’ sheshaamabhivardhayet |
samastapaapanirmuktah’ shivalokam sa gachchhati || 6-168 ||

uparyupari vittena yah’ sheshaamabhivardhayet |
tasyeyamuttamaa deyaa yatashchaanyaa na vardhate || 6-169 ||

ityevam madhyamaam sheshaam vardhayedvaa kaneeyaseem |
tatasteshaam pradaatavyaa sarvashokasya shaantaye || 6-170 ||

yenottamaa gri’heetaa syaachshivasheshaa maheeyasee |
praapaneeyaa gri’ham tasya tathaiva shirasaa vri’taa || 6-171 ||

dhvajachchhattravimaanaadyairmahaavaaditranih’svanaih’ |
gri’hadvaaram tatah’ praaptamarchayitvaa niveshayet || 6-172 ||

dadyaadgotrakalatraanaam bhri’tyaanaam svajanasya cha |
tarpayechchaanataan(?) bhaktyaa vaaditradhvajavaahakaan || 6-173 ||

evamaadeeyate bhaktyaa yah’ shivasyottamaa gri’he |
shobhayaa raajamaargena tasya dharmaphalam shri’nu || 6-174 ||

samastapaapanirmuktah’ samastakulasamyutah’ |
shivalokamavaapnoti sabhri’tyaparichaarakah’ || 6-175 ||

tatra divyairmahaabhogairvimaanaih’ saarvakaamikaih’ |
kalpaanaam kreed’ate kot’imante nirvaanamaapnuyaat || 6-176 ||

rathasya yaatraam yah’ kuryaadityevamupashobhayaa |
bhakshabhojyapradaanaishcha tatphalam shri’nu yatnatah’ || 6-177 ||

asheshapaapanirmuktah’ sarvabhri’tyasamanvitah’ |
kulatrimshakamuddhri’tya suhri’dbhih’ svajanaih’ saha || 6-178 ||

sarvakaamayutairdivyaih’ svachchhandagamanaalayaih’ |
mahaavimaanaih’ shreemadbhirdivyastreeparivaaritah’ || 6-179 ||

ichchhayaa kreed’ate bhogaih’ kalpakot’im shive pure |
nyaanayogam tatah’ praapya samsaaraadavamuchyate || 6-180 ||

shivasya rathayaatraayaamupavaasaparah’ kshamee |
puratah’ pri’sht’hato vaapi gachchhamstasya phalam shri’nu || 6-181 ||

asheshapaapanirmuktah’ shuddhah’ shivapuram gatah’ |
mahaarathopamairyaanaih’ kalpaasheetim pramodate || 6-182 ||

dhvajachchhattrapataakaabhirdeepadarpanachaamaraih’ |
dhoopairvitaanakalashairupashobhaa sahasrashah’ || 6-183 ||

gri’heetvaa yaati puratah’ svechchhayaa vaa parechchhayaa |
samparkaatkautukaallaabhaachchhivaloke vrajante te || 6-184 ||

shivasya rathayaatraam tu yah’ prapashyati bhaktitah’ |
prasangaatkautukaadvaapi te ‘pi yaanti shivam puram || 6-185 ||

naanaayatnaadisheshaante naanaaprekshanakaani cha |
kurveeta rathayaatraayaam ramate cha vibhooshitaa || 6-186 ||

te bhogairvividhairdivyaih’ shivaasannaa ganeshvaraah’ |
kreed’anti rudrabhavane kalpaanaam vimshateernaraah’ || 6-187 ||

mahataa jnyaanasanghena tasmaachchhivarathena cha |
pri’thakjeevaa mri’taa yaanti shivalokam na samshayah’ || 6-188 ||

shreeparvate mahaakaale vaaraanasyaam mahaalaye |
yalpeshvare kurukshetre kedaare mand’aleshvare || 6-189 ||

gokarne bhadrakarne cha shankukarne sthaleshvare |
bheemeshvare suvarnaakshe kaalanjaravane tathaa || 6-190 ||

evamaadishu chaanyeshu shivakshetreshu ye mri’taah’ |
yeevaashcharaacharaah’ sarve shivalokam vrajanti te || 6-191 ||

prayaagam kaamikam teerthamavimuktam tu naisht’hikam |
shreeparvatam cha vijnyeyamihaamutra cha siddhidam || 6-192 ||

prasangenaapi yah’ pashyedanyatra prasthitah’ kvachit |
shreeparvatam mahaapunyam so ‘pi yaati shivam puram || 6-193 ||

vrajedyah’ shivateerthaani sarvapaapaih’ pramuchyate |
paapayuktah’ shivajnyaanam praapya nirvaanamaapnuyaat || 6-194 ||

teerthasthaaneshu yah’ shraaddham shivaraatre prayatnatah’ |
kalpayitvaanusaarena kaalasya vishuvasya cha || 6-195 ||

teerthayaatraagatam shaantam haahaabhootamachetanam |
kshutpipaasaaturam loke paamsupaadam tvaraanvitam || 6-196 ||

santarpayitvaa yatnena mlaanalakshmeemivaambubhih’ |
paadyaasanapradaanena kastena purushah’ samah’ || 6-197 ||

ashnanti yaavattatpind’am teerthanirdhootakalmashaah’ |
taavadvarshasahasraani taddaataaste shive pure || 6-198 ||

dadyaadyah’ shivasattraartham mahisheem supayasvineem |
modate sa shive loke yugakot’ishatam narah’ || 6-199 ||

aartaaya shivabhaktaaya dadyaadyah’ supayasvineem |
ajaamekaam supusht’aangeem tasya punyaphalam shri’nu || 6-200 ||

yaavattadromasankhyaanam tatprasootikuleshu cha |
taavadvarshasahasraani rudraloke maheeyate || 6-201 ||

mri’duromaanchitaam kri’shnaam nivedya gurave narah’ |
romni romni suvarnasya dattasya phalamaapnuyaat || 6-202 ||

gajaashvarathasamyuktairvimaanaih’ saarvakaamikaih’ |
saanugah’ kreed’ate bhogaih’ kalpakot’im shive pure || 6-203 ||

nivedyaashvataram pusht’amadusht’am gurave narah’ |
sangatim sopakaranam bhogaanbhunkte shive pure || 6-204 ||

divyaashvayuktaih’ shreemadbhirvimaanaih’ saarvakaamikaih’ |
kot’im kot’im cha kalpaanaam tadante syaanmaheepatih’ || 6-205 ||

api yojanamaatraaya shibikaam parikalpayet |
guroh’ shaantasya daantasya tasya punyaphalam shri’nu || 6-206 ||

vimaanaanaam sahasrena sarvakaamayutena cha |
kalpakot’yayutam saagram bhogaanbhunkte shive pure || 6-207 ||

chhaagam mesham mayooram cha kukkut’am shaarikaam shukam |
baalakreed’anakaanetaanityaadyaanaparaanapi || 6-208 ||

nivedayitvaa skandaaya tatsaayujyamavaapnuyaat |
bhuktvaa tu vipulaanbhogaamstadante syaaddvijottamah’ || 6-209 ||

musalolookhalaadyaani gri’hopakaranaani cha |
dadyaachchhivagri’hasthebhyastasya poonyaphalam shri’nu || 6-210 ||

pratyekam kalpamekaikam gri’hopakaranairnarah’ |
ante divi vasedbhogaistadante cha gri’hee bhavet || 6-211 ||

kharjoorataalapattrairvaa charmanaa vaa sukalpitam |
dattvaa kot’yaasanam vri’ttam shivalokamavaapnuyaat || 6-212 ||

praatarneehaaravelaayaam hemante shivayoginaam |
kri’tvaa prataapanaayaagnim shivaloke maheeyate || 6-213 ||

sooryaayutaprabhaadeeptairvimaanaih’ saarvakaamikaih’ |
kalpakot’ishatam bhogaanbhuktvaa sa tu maheepatih’ || 6-214 ||

yah’ praantaram videsham vaa gachchhantam shivayoginam |
bhojayeeta yathaashaktyaa shivaloke maheeyate || 6-215 ||

yashchhattram dhaarayedgreeshme gachchhate shivayogine |
sa mri’tah’ pri’thiveem kri’tsnaamekachchhattraamavaapnuyaat || 6-216 ||

yah’ samuddharate maarge maatropakaranaasanam |
shivayogapravri’ttasya tasya punyaphalam shri’nu || 6-217 ||

kalpaayutam narah’ saagram bhuktvaa bhogaanchhive pure |
tadante praapnuyaadraajyam sarvaishvaryasamanvitam || 6-218 ||

abhyangodvartanam snaanamaartasya shivayoginah’ |
kri’tvaapnoti mahaabhogaankalpaanchhivapure narah’ || 6-219 ||

apaneeya samuchchhisht’am bhaktitah’ shivayoginaam |
dashadhenupradaanasya phalamaapnoti maanavah’ || 6-220 ||

panchagavyasamam jnyeyamuchchhisht’am shivayoginaam |
tadbhuktvaa labhate shuddhim mahatah’ paatakaadapi || 6-221 ||

naaree cha bhuktvaa satputram kulaadhaaram gunaanvitam |
raajyayogyam dhanaad’hyam cha praapnuyaaddharmatatparam || 6-222 ||

yashcha yaam shivayajnyaaya gri’hasthah’ parikalpayet |
shivabhakto ‘sya mahatah’ paramam phalamaapnuyaat || 6-223 ||

shivomaam cha prayatnena bhaktyaabdam yo ‘nupaalayet |
gavaam lakshapradaanasya sampoornam phalamaapnuyaat || 6-224 ||

praatah’ pradadyaatsaghri’tam sukri’tam baalapind’akam |
doorvaam cha baalavatsaanaam(?) tasya punyaphalam shri’nu || 6-225 ||

yaavattadbaalavatsaanaam paanaahaaram prakalpayet |
taavadasht’aayutaanpoorvairbhogaanbhunkte shive pure || 6-226 ||

vidhavaanaathavri’ddhaanaam pradadyaadyah’ prajeevanam |
aabhootassamplavam yaavachchhivaloke maheeyate || 6-227 ||

dadyaadyah’ sarvajantoonaamaahaaramanuyatnatah’ |
trih’ pri’thveem ratnasampoornaam yaddattvaa tatphalam labhet || 6-228 ||

vinayavratadaanaani yaani siddhaani lokatah’ |
taani tenaiva vidhinaa shivamantrena kalpayet || 6-229 ||

nivedayeeta rudraaya rudraanyaah’ shanmukhasya cha |
praapnuyaadvipulaanbhogaandivyaanchhivapure narah’ || 6-230 ||

punaryah’ kartareem dadyaatkeshakleshaapanuttaye |
sarvakleshavinirmuktah’ shivaloke sukhee bhavet || 6-231 ||

naasikaashodhanam dadyaatsandamsham shivayogine |
varshakot’im mahaabhogaih’ shivaloke maheeyate || 6-232 ||

nakhachchhedanakam dattvaa shivaloke maheeyate |
varshalaksham mahaabhogaih’ shivaloke maheeyate || 6-233 ||

dattvaanjanashalaakaam vaa lohaadyaam shivayogine |
bhogaanchhivapure praapya jnyaanachakshuravaapnuyaat || 6-234 ||

karnashodhanakam dattvaa lohaadyam shivayogine |
varshakot’im mahaabhogaih’ shivaloke maheeyate || 6-235 ||

dadyaadyah’ shivabhaktaaya soocheem kaupeenashodhaneem |
varshalaksham sa lakshaardham shivaloke maheeyate || 6-236 ||

nivedya shivayogibhyah’ soochikam sootrasamyutam |
varshalaksham mahaabhogaih’ kreed’ate sa shive pure || 6-237 ||

dadyaadyah’ shivayogibhyah’ sukri’taam patravedhaneem |
varshalaksham mahaabhogaih’ shivaloke maheeyate || 6-238 ||

dadyaadyah’ pustakaadeenaam sarvakaaryaarthakartri’kaam |
panchalaksham mahaabhogairmodate sa shive pure || 6-239 ||

shameendhanatri’naadeenaam dadyaattachchhedanam cha yah’ |
kreed’ate sa shive loke varshalakshachatusht’ayam || 6-240 ||

shivaashramopabhogaaya lohopakaranam mahat |
yah’ pradadyaagkut’haaraadyam tasya punyaphalam shri’nu || 6-241 ||

yaavattatphalasankhyaanam lohopakarane bhavet |
taavanti varshalakshaani shivaloke maheeyate || 6-242 ||

shivaayatanavittaanaam rakshaartham yah’ prayachchhati |
dhanuh’khad’gaayudhaadeeni tasya punyaphalam shri’nu || 6-243 ||

ekaikasminparijnyeyamaayudhe chaapi vai phalam |
varshakot’yasht’akam bhogaih’ shivaloke maheeyate || 6-244 ||

yah’ svaatmabhogabhri’tyartham kusumaani nivedayet |
shivaaya gurave vaapi tasya punyaphalam shri’nu || 6-245 ||

yaavadanyo’nyasambandhaastasyaamshaah’ parikeertitaah’ |
varshalaksham sa taavachcha shivaloke pramodate || 6-246 ||

nasht’aapahri’tamanvishya punarvittam nivedayet |
shivaatmakam shivaayaiva tasya punyaphalam shri’nu || 6-247 ||

yaavachchhivaaya tadvittam praangnivedya phalam smri’tam |
nasht’amaaneeya tadbhooyah’ punyam shatagunam labhet || 6-248 ||

devadravyam hri’tam nasht’amanveshyamapi yatnatah’ |
na praapnoti tadaa tasya praapnuyaaddvigunam phalam || 6-249 ||

taamrakumbhakat’aahaadyam yah’ shivaaya nivedayet |
shivaatmakam shivaayaiva tasya punyaphalam shri’nu || 6-250 ||

yaavachchhivaaya tadvittam praangnivedya phalam smri’tam |
nasht’amaaneeya tadbhooyah’ punyam shatagunam labhet || 6-251 ||

snaanasattropabhogaaya tasya punyaphalam shri’nu |
yaavattatphalasankhyaanam taamropakarane sthitam || 6-252 ||

pale pale varshakot’im modate sa shive pure |
yah’ pattrapushpavastoonaam dadyaadaadhaarabhaajanam || 6-253 ||

tadvastudaaturyatpunyam tatpunyam sakalam bhavet |
dattvopakaranam kinchidapi yo vittamarthinaam || 6-254 ||

yadvastu kurute tena tatpradaanaphalam labhet |
yah’ shauchapeetavastraani kshaaraadyaih’ shivayoginaam || 6-255 ||

sa paapamalanirmuktah’ shivalokamavaapnuyaat |
yah’ pushpapat’t’asamyuktam pat’agarbham cha kambalam || 6-256 ||

pradadyaachchhivayogibhyastasya punyaphalam shri’nu |
teshaam cha vastratantoonaam yaavatsankhyaa vidheeyate || 6-257 ||

taavadvarshasahasraani bhogaanbhunkte shive pure |
shlakshnavastraani shuklaani dadyaadyah’ shivayogine || 6-258 ||

chitravastraani tadbhaktyaa tasya punyaphalam shri’nu |
yaavattatsookshmavastraanaam tantusankhyaa vidheeyate || 6-259 ||

taavadyugaani sambhogaih’ shivaloke maheeyate |
shankhapaatram tu visteernam bhaand’am vaapi sushobhanam || 6-260 ||

pradadyaachchhivayogibhyastasya punyaphalam shri’nu |
divyam vimaanamaarood’hah’ sarvakaamasamanvitam || 6-261 ||

kalpakot’yayutam saagram shivaloke maheeyate |
shuktyaadeeni cha paatraani shobhanaanyamalaani cha || 6-262 ||

nivedya shivayogibhyah’ shankhaardhena phalam labhet |
sphaat’ikaanaam cha paatraanaam shankhatulyaphalam smri’tam || 6-263 ||

shailajaanaam tadardhena paatraanaam cha tadardhakam |
taalakharjoorapaatraanaam vamshajaanaam nivedane || 6-264 ||

anyeshaamevamaadeenaam punyam vaarkshyaardhasammitam |
vamshajaardhasamam punyam phalapaatranivedane || 6-265 ||

naanaaparnaput’aanaam cha saaraanaam vaa phalaardhakam |
yastaamrakaamsyapaatraani shovhanaanyamalaani cha || 6-266 ||

snaanabhojanapaanaartham dadyaadyah’ shivayogine |
taamraam kaamseem triloheem vaa yah’ pradadyaattripaadikaam || 6-267 ||

bhojane bhojanaadhaaram gurave tatphalam shri’nu |
yaavattatpalasankhyaanam tripaadyaa bhojaneshu cha || 6-268 ||

taavadyugasahasraani bhogaanbhunkte shive pure |
loham tripaadikam dattvaa satkri’tvaa shivayogine || 6-269 ||

dashakalpaanmahaabhogairnarah’ shivapure vaset |
yah’ pradadyaattrivisht’ambham bhikshaapaatrasamaashrayam || 6-270 ||

vamshajam daarujam vaapi tasya punyaphalam shri’nu |
divyastreebhogasampanno vimaane mahati sthitah’ || 6-271 ||

chaturyugasahasram tu bhogaanbhunkte shive pure |
bhikshaapaatramukhaachchhaadamvastraparnaadikalpitam || 6-272 ||

dattvaa shivapure bhogaankalpamekam vasennarah’ |
samshrayam yah’ pradadyaachcha bhikshaapaatre kamand’alau || 6-273 ||

kalpitam vastrasootraadyaistasya punyaphalam shri’nu |
tadvastrapootatantoonaam sankhyaa yaavadvidheeyate || 6-274 ||

taavadvarshasahasraani rudraloke maheeyate |
sootravalkalavaalairvaa shikyabhaand’asamaashrayam || 6-275 ||

yah’ kri’tvaa daamaneeyoktram pragraham rajjumeva vaa |
evamaadeeni chaanyaani vastooni vinivedayet || 6-276 ||

shivagosht’hopayogaartham tasya punyaphalam shri’nu |
yaavattadrajjusankhyaanam pradadyaachchhivagokule || 6-277 ||

taavachchaturyugam dehee shivaloke maheeyate |
yathaa yathaa priyam vastram shobhanam cha yathaa yathaa || 6-278 ||

tathaa tathaa mahaapunyam taddaanaaduttarottaram |
yah’ panthaanam dishetpri’sht’am pranasht’am cha gavaadikam || 6-279 ||

sa godaanasamam punyam prajnyaasaukhyam cha vindati |
kri’tvopakaaramaartaanaam svargam yaati na samshayah’ || 6-280 ||

api kant’akamuddhri’tya kimutaanyam mahaagunam(?) |
annapaanaushadheenaam cha yah’ pradaataaramuddishet || 6-281 ||

aartaanaam tasya vijnyeyam daatustatsadri’sham phalam |
shivaaya tasya samruddham karma tisht’hati yadvinaa || 6-282 ||

tadalpamapi yajnyaangam dattvaa yajnyaphalam labhet |
api kaashakusham sootram gomayam samidindhanam || 6-283 ||

shivayajnyopayogaartham pravakshyaami samaasatah’ |
sarveshaam shivabhaktaanaam dadyaadyatkinchidaadaraat |
dattvaa yajnyaphalam vidyaatkimu tadvastudaanatah’ || 6-284 ||

|| iti shivopanishadi phalopakaranapradaanaadhyaayah’ shasht’hah’ ||

atha svargaapavargaarthe pravakshyaami samaasatah’ |
sarveshaam shivabhaktaanaam shivaachaaramanuttamam || 7-1 ||

shivah’ shivaaya bhootaanaam yasmaaddaanam prayachchhati |
gurumoortih’ sthitastasmaatpoojayetsatatam gurum || 7-2 ||

naalakshane yathaa linge saamnidhyam kalpayechchhivah’ |
alpaagame gurau tadvatsaamnidhyam na prakalpayet || 7-3 ||

shivajnyaanaarthatattvajnyah’ prasannamanasam gurum |
shivah’ shivam samaasthaaya jnyaanam vakti na heetarah’ || 7-4 ||

gurum cha shivavadbhaktyaa namaskaarena poojayet |
kri’taanjalistrisandhyam cha bhoomivinyastamastakah’ || 7-5 ||

na viviktamanaachaantam(?) chankramantam tathaakulam |
samaadhistham vrajantam cha namaskuryaadgurum budhah’ || 7-6 ||

vyaakhyaane tatsamaaptau cha samprashne snaanabhojane |
bhuktvaa cha shayane svapne namaskuryaatsadaa gurum || 7-7 ||

graamaantaramabhiprepsurguroh’ kuryaatpradakshinam |
saarvaangikapranaamam cha punah’ kuryaattadaagatah’ || 7-8 ||

parvotsaveshu sarveshu dadyaadgandhapavitrakam |
shivajnyaanasya chaarambhe pravaasagamanaagatau || 7-9 ||

shivadharmavrataarambhe tatsamaaptau cha kalpayet |
prasaadanaaya kupito vijitya cha ripum tathaa || 7-10 ||

punyaahe grahashaantau cha deekshaayaam cha sadakshinam |
aavaarya padasampraaptau pavitre chopavigrahe || 7-11 ||

upaanachchhattrashayanam vastramaasanabhooshanam |
paatradand’aakshasootram vaa gurusaktam na dhaarayet || 7-12 ||

haasyanisht’heevanaasphot’amuchchabhaashyavijri’mbhanam |
paadaprasaaranam gatim na kuryaadgurusamnidhau || 7-13 ||

heenaannapaanavastrah’ syaanneechashayyaasano guroh’ |
na yathesht’ashcha santisht’hetkalaham cha vivarjayet || 7-14 ||

prativaate ‘nuvaate vaa na tisht’hedgurunaa saha |
asamshraye cha satatam na kinchitkeertayedguroh’ || 7-15 ||

anyaasakto na bhunjaano na tisht’hannaparaangmukhah’ |
na shayano na chaaseenah’ sambhaasyedgurunaa saha || 7-16 ||

dri’sht’vaiva gurumaayaantamuttisht’heddooratastvaram |
anujnyaatashcha gurunaa samvishechchaanupri’sht’hatah’ || 7-17 ||

na kant’ham praavri’tam kuryaanna cha tatraavasaktikaam |
na paadadhaavanasnaanam yatra pashyedguruh’ sthitah’ || 7-18 ||

na dantadhaavanaabhyangamaayaamodvartanakriyaah’ |
utsargaparidhaanam cha guroh’ kurveeta pashyatah’ || 7-19 ||

gururyadarpayetkinchidgri’haasannam tadanjalau |
paatre vaa puratah’ shishyastadvaktramabhiveekshayan || 7-20 ||

yadarpayedguruh’ kinchi tannamrah’ puratah’ sthitah’ |
paanidvayena gri’hneeyatsthaapayettachcha susthitam || 7-21 ||

na guroh’ keertayennaama paro’kshamapi kevalam |
samaanasanjnyamanyam vaa naahvayeeta tadaakhyayaa || 7-22 ||

svagurustadgurushchaiva yadi syaataam samam kvachit |
gurorgurustayoh’ poojyah’ svagurushcha tadaajnyayaa || 7-23 ||

anivedya na bhunjeeta bhuktvaa chaasya nivedayet |
naavijnyaapya gurum gachchhedbahih’ kaaryena kenachit || 7-24 ||

gurvaajnyayaa karma kri’tvaa tatsamaaptau nivedayet |
kri’tvaa cha naityakam sarvamadheeyeetaajnyayaa guroh’ || 7-25 ||

mri’dbhasmagomayajalam pattrapushpendhanam samit |
paryaaptamasht’akam hyetadgurvartham tu samaaharet || 7-26 ||

bhaishajyaahaarapaatraani vastrashayyaasanam guroh’ |
aanayetsarvayatnena praarthayitvaa dhaneshvaraan || 7-27 ||

gurorna khand’ayedaajnyaamapi praanaanparityajet |
kri’tvaajnyaam praapnuyaanmuktim langhayannarakam vrajet || 7-28 ||

paryat’etpri’thiveem kri’tsnaam sashailavanakaananaam |
gurubhaishajyasiddhyarthamapi gachchhedrasaatalam || 7-29 ||

yadaadishedguruh’ kinchittatkuryaadavichaaratah’ |
ameemaamsyaa hi guravah’ sarvakaaryeshu sarvathaa || 7-30 ||

notthaapayetsukhaaseenam shayaanam na prabodhayet |
aaseeno gurumaaseenamabhigachchhetpratisht’hitam || 7-31 ||

pathi prayaantam yaantam cha yatnaadvishramayedgurum |
kshitpipaasaaturam snaatam jnyaatvaa shaktam cha bhojayet || 7-32 ||

abhyangodvartanam snaanam bhojanasht’heevamaarjanam |
gaatrasamvaahanam raatrau paadaabhyangam cha yatnatah’ || 7-33 ||

praatah’ prasaadhanam dattvaa kaaryam sammaarjanaanjanam |
naanaapushpaprakaranam shreemadvyaakhyaanamand’ape || 7-34 ||

sthaapyaasanam guroh’ poojyam shivajnyaanasya pustakam |
tatra tisht’hetprateekshamstadguroraagamanam kramaat || 7-35 ||

gurornindaapavaadam cha shrutvaa karnau pidhaapayet |
anyatra chaiva sarpettu nigri’hneeyaadupaayatah’ || 7-36 ||

na gurorapriyam kuryaatpeed’itastaarito ‘pi vaa |
nochchaarayechcha tadvaakyamuchchaarya narakam vrajet || 7-37 ||

gurureva pitaa maataa gurureva parah’ shivah’ |
yasyaiva nishchito bhaavastasya muktirna dooratah’ || 7-38 ||

aahaaraachaaradharmaanaam yatkuryaadgurureeshvarah’ |
tathaiva chaanukurveeta naanuyunjeeta kaaranam || 7-39 ||

yajnyastapaamsi niyamaattaani vai vividhaani cha |
guruvaakye tu sarvaani sampadyante na samshayah’ || 7-40 ||

ajnyaanapankanirmagnam yah’ samuddharate janam |
shivajnyaanaatmahastena kastam na pratipoojayet || 7-41 ||

iti yah’ poojayennityam gurumoortisthameeshvaram |
sarvapaapavinirmuktah’ praapnoti paramam padam || 7-42 ||

snaatvaambhasaa bhasmanaa vaa shuklavastropaveetavaan |
doorvaagarbhasthitam pushpam guruh’ shirasi dhaarayet || 7-43 ||

rochanaalabhanam kuryaaddhooyayedaatmanastanum |
anguleeyaakshasootram cha karnamaatre cha dhaarayet || 7-44 ||

gururevamvidhah’ shreemaannityam tisht’hetsamaahitah’ |
yasmaajjnyaanopadeshaartham gururaaste sadaashivah’ || 7-45 ||

dhaarayetpaaduke nityam mri’duvarmaprakalpite |
pragri’hya dand’am chhattram vaa paryat’edaashramaadbahih’ || 7-46 ||

na bhoomau vinyasetpaadamantardhaanam vinaa guruh’ |
kushapaadakamaakramya tarpanaartham prakalpayet || 7-47 ||

paadasthaanaani pattraadyaih’ kri’tvaa devagri’ham vishet |
paatraastaritapaadashcha(?) nityam bhunjeeta vaagyatah’ || 7-48 ||

na paadau dhaavayetkaamsye lohe vaa parikalpite |
shauchayettri’nagarbhaayaam dviteeyaayaam tathaachamet || 7-49 ||

na raktamulbanam vastram dhaarayetkusumaani cha |
na bahirgandhamaalyaani vaasaamsi malinaani cha || 7-50 ||

keshaastheeni kapaalaani kaarpaasaasthitushaani cha |
amedhyaangaarabhasmaani naadhitisht’hedrajaamsi cha || 7-51 ||

na cha losht’am vimri’dneeyaanna cha chhindyaannakhaistri’nam |
na pattrapushpamoolyaani vamshamangalakaasht’hitaam || 7-52 ||

evamaadeeni chaanyaani paanibhyaam na cha mardayet |
na dantakhaadanam kuryaadromaanyutpaat’ayenna cha || 7-53 ||

na padbhyaamullikhedbhoomim losht’akaasht’haih’ karena vaa |
na nakhaamshcha nakhairvidyaanna kand’ooyennakhaistanum || 7-54 ||

muhurmuhuh’ shirah’ shmashru na spri’shetkarajairbudhah’ |
na likshaakarshanam kuryaadaatmano vaa parasya vaa || 7-55 ||

sauvarnyaraupyataamraishcha shri’ngadantashalaakayaa |
dehakand’ooyanam kaaryam vamshakaasht’heekaveeranaih'(?) || 7-56 ||

na vichittam prakurveeta dishashchaivaavalokayan |
na shokaartashcha santisht’heddhootvaa paanau kapolakam || 7-57 ||

na paanipaadavaakchakshuh’- shrotrashishnagudodaraih’ |
chaapalaani na kurveeta sa sarvaarthamavaapnuyaat || 7-58 ||

na kuryaatkenachidvairamadhruve jeevite sati |
lokakautoohalam paapam sandhyaam cha parivarjayet || 7-59 ||

na kudvaarena veshmaani nagaram graamamaavishet |
na divaa praavri’tashiraa raatrau praavri’tya paryat’et || 7-60 ||

naatibhramanasheelah’ syaanna vishechcha gri’haadgri’ham |
na chaajnyaanamadheeyeeta shivajnyaanam samabhyaset || 7-61 ||

shivajnyaanam param brahma tadaarabhya na santyajet |
brahmaasaadhya cha yo gachchhedbrahmahaa sa prakeertitah’ || 7-62 ||

kri’taanjalih’ sthitah’ shishyo laghuvastramudangmukhah’ |
shivamantram samuchchaarya praangmukho ‘dhyaapayedguruh’ || 7-63 ||

naagadantaadisambhootam chaturashram sushobhanam |
hemaratnachitam vaapi guroraasanamuttamam || 7-64 ||

na shushrooshaarthakaamaashcha na cha dharmah’ pradri’shyate |
na bhaktirna yashah’ krauryam na tamadhyaapayedguruh’ || 7-65 ||

devaagnigurugosht’heeshu vyaakhyaadhyayanasamsadi |
prashne vaade ‘nri’te ‘shauche dakshinam baahumuddharet || 7-66 ||

vashe satatanamrah’ syaatsamhri’tyaangaani koormavat |
tatsammukham cha nirgachchhennamaskaarapurassarah’ || 7-67 ||

devaagniguruvipraanaam na vrajedantarena tu |
naarpayenna cha gri’hneeyaatkinchidvastu tadantaraa || 7-68 ||

na mukhena dhamedagnim naadhah’kuryaanna langhayet |
na kshipedashuchim vahnau na cha paadau prataapayet || 7-69 ||

tri’nakaasht’haadigahane jantubhishcha samaakule |
sthaane na deepayedagnim deeptam chaapi tatah’ kshipet || 7-70 ||

agnim yugapadaaneeya dhaarayeta prayatnatah’ |
jvalantam na pradeepam cha svayam nirvaapayedbudhah’ || 7-71 ||

shivavratadharam dri’sht’vaa samutthaaya sadaa drutam |
shivo ‘yamiti sankalpya harshitah’ pranamettatah’ || 7-72 ||

bhogaandadaati vipulaanlinge sampoojitah’ shivah’ |
agnau cha vividhaam siddhim gurau muktim prayachchhati || 7-73 ||

mokshaartham poojayettasmaadgurumoortisthameeshvaram |
gurubhaktyaa labhejjnyaanam jnyaanaanmuktimavaapnuyaat || 7-74 ||

sarvaparvasu yatnena hyeshu sampoojayechchhivam |
kuryaadaayatane shobhaam gurusthaaneshu sarvatah’ || 7-75 ||

naradvayochchhrite peet’he sarvashobhaasamanvite |
samsthaapya manijam lingam sthaane kuryaajjagaddhitam || 7-76 ||

annapaanavisheshaishcha naivedyamupakalpayet |
bhojayedvratinashchaatra svagurum cha visheshatah’ || 7-77 ||

poojayechcha shivajnyaanam vaachayeeta cha parvasu |
darshayechchhivabhaktebhyah’ satpoojaam parikalpitaam || 7-78 ||

priyam brooyaatsadaa tebhyah’ pradeyam chaapi shaktitah’ |
evam kri’te visheshena praseedati maheshvarah’ || 7-79 ||

chhinnam bhinnam mri’tam nasht’am vardhate naasti kevalam |
ityaadyaanna vadechchhabdaansaakshaadbrooyaattu mangalam || 7-80 ||

adhenum dhenumityeva brooyaadbhadramabhadrakam |
kapaalam cha bhagaalam syaatparamam mangalam vadet || 7-81 ||

aindram dhanurmanidhanurdaahakaasht’haadi chandanam |
svaryaatam cha mri’tam brooyaachchhiveebhootam cha yoginam || 7-82 ||

dvidhaabhootam vadechchhinnam bhinnam cha bahudhaa sthitam |
nasht’amanveshaneeyam cha riktam poornaabhivardhitam || 7-83 ||

naasteeti shobhanam sarvamaadyamangaabhivardhanam |
siddhimadbroohi gachchhantam suptam brooyaatpravardhitam || 7-84 ||

na mlechchhamoorkhapatitaih’ krooraih’ santaapavedibhih’ |
durjanairavaliptaishcha kshudraih’ saha na samvadet || 7-85 ||

naadhaarmikanri’paakraante na damshamashakaavri’te |
naatisheetajalaakeerne deshe rogaprade vaset || 7-86 ||

naasanam shayanam paanam namaskaaraabhivaadanam |
sopaanatkah’ prakurveeta shivapustakavaachanam || 7-87 ||

aachaaryam daivatam teerthamuddhootodam mri’dam dadhi |
vat’amashvatthakapilaam deekshitodadhisangamam || 7-88 ||

yaani chaishaam prakaaraani mangalaaneeha kaanichit |
shivaayeti namaskri’tvaa proktametatpradakshinam || 7-89 ||

upaanachchhattravastraani pavitram karakam srajam |
aasanam shayanam paanam dhri’tamanyairna dhaarayet || 7-90 ||

paalaashamaasanam shayyaam paaduke dantadhaavanam |
varjayechchaapi niryaasam raktam na tu samudbhavam || 7-91 ||

sandhyaamupaasya kurveeta nityam dehaprasaadhanam |
spri’shedvandechcha kapilaam pradadyaachcha gavaam hitam || 7-92 ||

yah’ pradadyaadgavaam samyakphalaani cha visheshatah’ |
kshetramuddaamayechchaapi tasya punyaphalam shri’nu || 7-93 ||

yaavattatpattrakusuma- kandamoolaphalaani cha |
taavadvarshasahasraani shivaloke maheeyate || 7-94 ||

kri’sharogaartavri’ddhaanaam tyaktaanaam nirjane vane |
kshutpipaasaaturaanaam cha gavaam vihvalachetasaam || 7-95 ||

neetvaa yastri’natoyaani vane yatnaatprayachchhati |
karoti cha paritraanam tasya punyaphalam shri’nu || 7-96 ||

kulaikavimshakopetah’ patneeputraadisamyutah’ |
mitrabhri’tyairupetashcha shreemachchhivapuram vrajet || 7-97 ||

tatra bhuktvaa mahaabhogaanvimaanaih’ saarvakaamikaih’ |
sa mahaapralayam yaavattadante muktimaapnuyaat || 7-98 ||

gobraahmanaparitraanam sakri’tkri’tvaa prayatnatah’ |
muchyate panchabhirghorairmahadbhih’ paatakairdrutam || 7-99 ||

ahimsaa satyamasteyam brahmacharyamakalkataa |
akrodho gurushushrooshaa shaucham santoshamaarjavam || 7-100 ||

ahimsaadyaa yamaah’ pancha yateenaam parikeertitaah’ |
akrodhaadyaashcha niyamaah’ siddhivri’ddhikaraah’ smri’taah’ || 7-101 ||

dashalaakshaniko dharmah’ shivaachaarah’ prakeertitah’ |
yogeendraanaam visheshena shivayogaprasiddhaye || 7-102 ||

na vindati naro yogam putradaaraadisangatah’ |
nibaddhah’ snehapaashena mohastambhabaleeyasaa || 7-103 ||

mohaatkut’umbasamsaktastri’shnayaa shri’nkhaleekri’tah’ |
baalairbaddhastu loko ‘yam musalenaabhihanyate || 7-104 ||

ime baalaah’ katham tyaajyaa jeevishyanti mayaa vinaa |
mohaaddhi chintayatyevam paramaarthau na pashyati || 7-105 ||

samparkaadudare nyastah’ shukrabindurachetanah’ |
sa pitraa kena yatnena garbhasthah’ paripaalitah’ || 7-106 ||

karkashaah’ kat’hinaa bhakshaa jeeryante yatra bhakshitaah’ |
tasminnevodare shukram kim na jeeryati bhakshyavat || 7-107 ||

yenaitadyojitam garbhe yena chaiva vivardhitam |
tenaiva nirgatm bhooyah’ karmanaa svena paalyate || 7-108 ||

na kashchitkasyachitputrah’ pitaa maataa na kasyachit |
yatsvayam praaktanam karma pitaa maateti tatsmri’tam || 7-109 ||

yena yatra kri’tam karma sa tatraiva prajaayate |
pitarau chaasya daasatvam kurutastatprachoditau || 7-110 ||

na kashchitkasyachichchhaktah’ kartum duh’kham sukhaani cha |
karoti praaktanam karma mohaallokasya kevalam || 7-111 ||

karmadaayaadasambandhaadupakaarah’ parasparam |
dri’shyate naapakaarashcha mohenaatmani manyate || 7-112 ||

eeshvaraadhisht’hitam karma phalateeha shubhaashubham |
graamasvaamiprasaadena sukri’tam karshanam yathaa || 7-113 ||

dvayam devatvamokshaaya mameti na mameti cha |
mameti badhyate janturna mameti vimuchyate || 7-114 ||

dvyaksharam cha bhavenmri’tyustryaksharam brahma shaashvatam |
mameti dvyaksharam mri’tyustryaksharam na mameti cha || 7-115 ||

tasmaadaatmanyahankaaramutsri’jya pravichaaratah’ |
vidhooyaasheshasangaamshcha mokshopaayam vichintayet || 7-116 ||

nyaanaadyogapariklesham kupraavaranabhojanam |
kucharyaam kunivaasam cha mokshaarthee na vichintayet || 7-117 ||

na duh’khena vinaa saukhyam dri’shyate sarvadehinaam |
duh’kham tanmaatrakam jnyeyam sukhamaanantyamuttamam || 7-118 ||

sevaayaam paashupaalye cha vaanijye kri’shikarmani |
tulye sati parikleshe varam klesho vimuktaye || 7-119 ||

svargaapavargayorekam yah’ sheeghram na prasaadhayet |
yaati tenaiva dehena sa mri’tastapyate chiram || 7-120 ||

yadavashyam paraadheenaistyajaneeyam shareerakam |
kasmaattena vimood’haatmaa na saadhayati shaashvatam || 7-121 ||

yauvanasthaa gri’hasthaashcha praasaadasthaashcha ye nri’paah’ |
sarva eva visheeryante shushkasnigdhaannabhojanaah’ || 7-122 ||

anekadoshadusht’asya dehasyaiko mahaangunah |
yaam yaamavasthaamaapnoti taam taamevaanuvartate || 7-123 ||

mandam pariharankarma svadehamanupaalayet |
varshaasu jeernakat’avattisht’hannapyavaseedati || 7-124 ||

na te ‘tra dehinah’ santi ye tisht’hanti sunishchalaah’ |
sarve kurvanti karmaani vikri’shaah’ poorvakarmabhih’ || 7-125 ||

tulye satyapi kartavye varam karma kri’tam param |
yah’ kri’tvaa na punah’ kuryaannaanaakarma shubhaashubham || 7-126 ||

tasmaadantarbahishchintaamanekaakaarasamsthitaam |
santyajyaatmahitaarthaaya svaadhyaayadhyaanamabhyaset || 7-127 ||

vivikte vijane ramye pushpaashramavibhooshite |
sthaanam kri’tvaa shivasthaane dhyaayechchhaantam param shivam || 7-128 ||

ye ‘tiramyaanyaranyaani sujalaani shivaani tu |
vihaayaabhirataa graame praayaste daivamohitaah’ || 7-129 ||

vivekinah’ prashaantasya yatsukham dhyaayatah’ shivam |
na tatsukham mahendrasya brahmanah’ keshavasya vaa || 7-130 ||

iti naamaamri’tam divyam mahaakaalaadavaaptavaan |
vistarenaanupoorvaachcha ri’shyaatreyah'(?) sunishchitam || 7-131 ||

prajnyaamathaa vinirmathya(?) shivajnyaanamahodadhim |
ri’shyaatreyah’ samuddhri’tya praahedamanumaatrakam || 7-132 ||

shivadharme mahaashaastre shivadharmasya chottare |
yadanuktam bhavetkinchittadatra parikeertitam || 7-133 ||

tridaivatyamidam shaastram muneendraatreyabhaashitam |
tiryangmanujadevaanaam sarveshaam cha vimuktidam || 7-134 ||

nandiskandamahaakaalaastrayo devaah’ prakeertitaah’ |
chandraatreyastathaatrishcha ri’shyaatreyo munitrayam || 7-135 ||

etairmahaatmabih’ proktaah’ shivadharmaah’ samaasatah’ |
sarvalokopakaaraartham namastebhyah’ sadaa namah’ || 7-136 ||

teshaam shishyaprashishyaishcha shivadharmapravaktri’bhih’ |
vyaaptam jnyaanasarah’ shaarvam vikachairiva pankajaih’ || 7-137 ||

ye shraavayanti satatam shivadharmam shivaarthinaam |
te rudraaste muneendraashcha te namasyaah’ svabhaktitah’ || 7-138 ||

ye samutthaaya shri’nvanti shivadharmam dine dine |
te rudraa rudralokeshaa na te prakri’timaanushaah’ || 7-139 ||

shivopanishadam hyetadadhyaayaih’ saptabhih’ smri’tam |
ri’shyaatreyasagotrena muninaa hitakaamyayaa || 7-140 ||

|| iti shivopanishadi shivaachaaraadhyaayah’ saptamah’ ||

|| iti shivopanishatsamaaptaa ||

Also Read:

Shiva Upanishad Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top