Templesinindiainfo

Best Spiritual Website

Shivaaparaadha Kshamaapana Stotram Lyrics in English

Shiva aparaadha Kshamaapana Stotram in Telugu:

shivaaya namaH ||

shivaaparaadha kShamaapana stotram

aadau karmaprasaMgaat kalayati kaluShaM maatRukukShau sthitaM maaM
viNmootraamedhyamadhye kkathayati nitaraaM jaaTharo jaatavedaaH |
yadyadvai tatra duHKaM vyathayati nitaraaM shakyate kena vaktuM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 1 ||

baalye duHKaatirekaanmalalulitavapuH stanyapaane pipaasaa
no shaktashcendriyebhyo bhavaguNajanitaa jantavo maaM tudanti |
naanaarogaadiduHKaadudana paravashaH shaMkaraM na smaraami
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 2 ||

prauDho&haM yauvanastho viShayaviShadharaiH paMchabhirmarmasandhau
daShTo naShTo&vivekaH sutadhanayuvatisvaadusauKye niShaNNaH |
shaivI chintaavihInaM mama hRudayamaho maanagarvaadhirooDhaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 3 ||

vaardhakye cendriyaaNaaM vigatagatimatishcaadhidaivaadi taapaiH
paapairrogairviyogai-stvanava sitavapuH prauDhihInaM cha dInam |
mithyaamohaabhilaaShairbhramati mama mano dhoorjaTerdhyaanashoonyaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 4 ||

no shakyaM smaartakarma pratipadagahanapratyavaayaakulaaKyaM
shraute vaartaa kathaM me dvijakulavihite brahmamaarge susaare |
j~jaato*dharmo vicaaraiH shravaNamananayoH kiM nididhyaasitavyaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 5 ||

snaatvaa pratyooShakaale snapanavidhividhau naahRutaM gaaMgatoyaM
poojaarthaM vaa kadaacidvahu-taragahanaatKaNDabilvIdalaani |
naanItaa padmamaalaa sarasi vikasitaa gandhapuShpaistvadarthaM
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 6 ||

dugdhairmadhvaajya yuktairdadhisitasahitaiH snaapitaM naiva liMgaM
no liptaM candanaadyaiH kanaka virachitaiH poojitaM na prasoonaiH |
dhoopaiH karpooradIpairvividharasayutainaiva bhakShyopahaaraiH
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 7 ||

dhyaatvaa citte shivaaKyaM prachurataradhanaM naiva dattaM dvijebhyo
havyaM te lakShasaMKyairhutavahavadane naarpitaM bIjamantraiH |
no taptaM gaaMgatIre vratajapaniyamai rudrajaapyairna vedaiH
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 8 ||

sthitvaa sthaane saroje praNavamayamarutkuNDale sookShmamaarge
shaante svaante pralIne prakaTitabibhave jyotiroope¶aKye |
liMgaj~je brahmavaakye sakalatanugataM shaMkaraM na smaraami
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 9 ||

nagno niHsaMgashuddhastriguNavirahito dhvastamohaandhakaaro
naasaagre nyastadruShTirviditabhavaguNo naiva druShTaH kadaachit |
unmanyaa&vasthayaa tvaaM vigatakalimalaM shaMkaraM na smaraami
kShantavyo me¶adhaH shiva shiva shiva bhoH shrImahaadeva shaMbho || 10 ||

chandrodbhaasitasheKare smarahare gaMgaadhare shaMkare
sarpairbhooShita kaNThakarNavivare netrotthavaishvaanare |
dantitvakkRUtasundaraaMbaradhare trailokyasaare hare
mokShaarthaM kuru chitavRuttimaKilaamanyaistu kiM karmabhiH || 11 ||

kiM vaa&nena dhanena vaajikaribhiH praaptena raajyena kiM
kiM vaa putrakaLatra-mitrapashubhirdehena gehena kim
j~JaatvaitatkShaNabha~gguraM sapadire tyaajyaM mano doorataH
svaatmaarthaM guruvaakyato bhaja bhaja shrIpaarvatIvallabham || 12 ||

aayurnashyati pashyataaM pratidinaM yaati kShayaM yauvanaM
praatyaayaanti gataaH punarna divasaaH kaalo jagadbhakShakaH
lakShmIstoyataraMgabhaMgachapalaa vidyuccalaM jIvitaM
tasmaanmaaM sharaNaagataM sharaNada tvaM rakSha rakShaadhunaa || 13 ||

karacharaNakRutaM vaakkaayajaM karmajaM vaa
shravaNanayanajaM vaa maanasaM vaa¶adham |
vihitamavihitaM vaa sarvametatkShamasva
jaya jaya karuNaabdhe shrImahaadeva shaMbho || 14 ||

iti shrImacCha~gkaraachaaryavirachitaM shivaaparaadhakShamaapanastotraM saMpoorNam ||

Also Read:

Shivaaparaadha Kshamaapana Stotram Lyrics in Marathi | English | Kannada | Malayalam | Telugu

Shivaaparaadha Kshamaapana Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top