Templesinindiainfo

Best Spiritual Website

Shivakeshadi Padanta Varnana Stotram Lyrics in English

Shivakeshadi Padanta Varnana Stotram in English :

॥ shivakeshaadi paadaanta varNana stotram ॥

deyaasurmoordhni raajatsarasasurasaritpaaraparyantaniryat-
praaMshustambaaH pisha~ggaastulitapariNataaraktashaalIlataa vaH |
durvaaraapattigartashritaniKilajanottaaraNe rajjubhootaa
ghoraaghorvIruhaalIdahanashiKishiKaaH sharma shaarvaaH kapardaaH || 1 ||

kurvannirvaaNamaargapragamaparilasadroopyasopaanasha~gkaaM
shakraarINaaM puraaNaaM trayavijayakRutaspaShTareKaayamaaNam |
avyaadavyaajamucchairalikahimadharaadhityakaantastridhodya-
jjaahnavyaabhaM mRuDaanIkamitaruDuparukpaaNDaraM vastripuNDram || 2 ||

krudhyadgaurIprasaadaanatisamayapadaa~gguShThasa~gkraantalaakShaa-
binduspardhi smaraareH sphaTikamaNidRuShanmagnamaaNikyashobham |
moordhnyudyaddivyasindhoH patitashapharikaakaari vo mastakaM
staadastokaapattikRRuttyai hutavahakaNikaamokSharookShaM sadaakShi || 3 ||

bhootyai dRugbhootayoH syaadyadahimahimarugbimbayoH snigdhavarNo
daityaughadhvaMsashaMsI sphuTa iva pariveShaavasheSho vibhaati |
sargasthityantavRuttirmayi samupagate&tIva nirvRUttagarvaM
sharvaaNIbharturucchairyugaLamatha dadhadvibhramaM tadbhruvorvaH || 4 ||

yugme rukmaa~jjapi~gge graha iva pihite draagyayoH praagduhitraa
shailasya dhvaantanIlaambararachitabRuhatka~jchuko&bhootprapa~jchaH |
te trainetre pavitre tridashavaraghaTaamitrajaitrograshastre
netre netre bhavetaaM drutamiha bhavataamindriyaashvaanniyantum || 5 ||

chaNDIvaktraarpaNecCostadanu bhagavataH paaNDurukpaaNDugaNDa-
prodyatkaNDooM vinetuM vitanuta iva ye ratnakoNairvighRuShTim |
chaNDaarchirmaNDalaabhe satatanatajanadhvaantaKaNDaatishauNDe
chaaNDIshe te shriye staamadhikamavanataaKaNDale kuNDale vaH || 6 ||

KaTvaa~ggodagrapaaNeH sphuTavikaTapuTo vaktrarandhrapravesha
prepsooda~jchatphaNoruShvasadatidhavaLaahIndrasha~gkaaM dadhaanaH |
yuShmaakaM kamravaktraamburuhaparilasatkarNikaakaarashobhaH
shashvattraaNaaya bhooyaadalamativimalottu~ggakoNaH sa ghoNaH || 7 ||

kudhyatyaddhaa yayoH svaaM tanumatilasatorbimbitaaM lakShayantI
bhartre spardhaativighnaa muhuritaravadhoosha~gkayaa shailakanyaa |
yuShmaaMstau shashvaducchairabahuladashamIsharvarIshaatishubhraa-
vavyaastaaM divyasindhoH kamituravanamallokapaalau kapolau || 8 ||

yo bhaasaa bhaatyupaantasthita iva nibhRutaM kaustubho draShTumicCan
sotthasnehaannitaantaM galagatagaraLaM patyuruchcaiH pashoonaam |
prodyatpremNaa yamaardraa pibati girisutaa saMpadaH saatirekaa
lokaaH shoNIkRutaantaa yadadharamahasaa so&dharo vo vidhattaam || 9 ||

atyarthaM raajate yaa vadanashashadharaadudgalaccaaruvaaNI-
pIyooShaambhaHpravaahaprasaraparilasatphenabindvaavalIva |
deyaatsaa dantapa~gktishciramiha danudaayaadadauvaarikasya
dyutyaa dIptendukundacCaviramalatarapronnataagraa mudaM vaH || 10 ||

nyakkurvannurvaraabhRunnibhaghanasamayoddhuShTameghaughaghoShaM
sphoorjadvaardhyutthitorudhvanitamapi parabrahmabhooto gabhIraH |
suvyakto vyaktamoorteH prakaTitakaraNaH praaNanaathasya satyaaH
prItyaa vaH saMvidadhyaatphalavikalamalaM janma naadaH sa naadaH || 11 ||

bhaasaa yasya trilokI lasati parilasatphenabindvarNavaantar-
vyaamagrevaatigaurastulitasurasaridvaaripooraprasaaraH |
pInaatmaa dantabhaabhirbhRushamahahahakaaraatibhImaH sadeShTaaM
puShTaaM tuShTiM kRuShIShRTa sphuTamiha bhavataamaTTahaaso&ShTamoorteH || 12 ||

sadyojaataaKyamaapyaM yaduvimalamudagvarti yadvaamadevaM
naamnaa hemnaa sadRukShaM jaladanibhamaghoraahvayaM dakShiNaM yat |
yadbaalaarkaprabhaM tatpuruShanigaditaM poorvamIshaanasaMj~jaM
yaddivyaM taani shambhorbhavadabhilaShitaM pa~Jcha dadyurmuKaani || 13 ||

aatmapremNo bhavaanyaa svayamiva racitaaH saadaraM saaMvananyaa
maShyaa tisraH sunIlaa~jjananibhagarareKaaH samaabhaanti yasyaam |
aakalpaanalpabhaasaa bhRusharucirataraa kambukalpaa&mbikaayaaH
patyuH saatyantamantarvilasatu satataM mantharaa kandharaa vaH || 14 ||

vaktrendordanta lakShmyaashciramadharamahaakaustubhasyaapyupaante
sotthaanaaM praarthayan ya sthitimachalabhuve vaarayantyai nivesham |
praayu~gktevaashiSho yaH pratipadamamRutatve sthitaH kaalashatroH
kaalaM kurvan galaM vo hRudayamayamalaM kShaalayetkaalakooTaH || 15 ||

prauDhapremaakulaayaa ddaDhataraparirambheShu parvendumuKyaaH
paarvatyaashcaaruchaamIkaravalayapadaira~gkitaM kaantishaali |
ra~ggannaagaa~ggadaaDhyaM satatamavihitaM karma nirmoolayetta-
dormoolaM nirmalaM yaddhRudi duritamapaasyaarjitaM dhoorjaTervaH || 16 ||

kaNThaashleShaarthamaaptaa diva iva kamituH svargasindhoH pravaahaaH
kraantyai saMsaarasindhoH sphaTikamaNimahaasa~gkramaakaaradIrghaaH |
tiryagviShkambhabhootaastribhuvanavasaterbhinnadaityebhadehaa
baahaavastaa harasya drutamiha nivahaanaMhasaaM saMharantu || 17 ||

vakSho dakShadviSho&laM smarabharavinamaddakShajaakShINavakShojaantar-
nikShiptashumbhanmalayajamilitodbhaasi bhasmokShitaM yat |
kShipraM tadrookShachakShuH shruti gaNaphaNaratnaughabhaabhIkShNashobhaM
yuShmaakaM shashvadenaH sphaTikamaNishilaamaNDalaabhaM kShiNotu || 18 ||

muktaamukte vichitraakulavalilaharIjaalashaalinyavaa~jchan-
naabhyaavarte viloladbhujagavarayute kaalashatrorvishaale |
yuShmachchittatridhaamaa pratinavaruchire mandire kaantilakShmyaaH
shetaaM shItaaMshugaure chirataramudarakShIrasindhau salIlam || 19 ||

vaiyaaghrI yatra kRuttiH sphurati himagirervistRutopatyakaantaH
saandraavashyaayamishraa parita iva vRutaa nIlajImootamaalaa |
aabaddhaahIndrakaa~JchIguNamatipRuthulaM shailajaakIDabhoomistadvo
niHshreyase syaajjaghanamatighanaM baalashItaaMshumauleH || 20 ||

puShTaavaShTambhabhootau pRuthutarajaghanasyaapi nityaM trilokyaaH
samyagvRuttau surendradviradavarakarodaarakaantiM dadhaanau |
saaraavooroo puraareH prasabhamarighaRTaaghasmarau bhasmashubhrau
bhaktairatyaardracittairadhikamavanatau vaa~jCitaM vo vidhattaam || 21 ||

aanandaayendukaantopalaracitasamudgaayite ye munInaaM
chittaadarshaM nidhaatuM vidadhati charaNe taaNDavaaku~jcanaani |
kaa~jchIbhogIndramoordhnaa pratimuhurupadhaanaayamaane kShaNaM te
kaante staamantakaarerdyutivijitasudhaabhaanunI jaanunI vaH || 22 ||

ma~jjIrIbhootabhogipravaragaNaphaNaamaNDalaantarnitaanta-
vyaadIrghaanargharatnadyutikisalayite stooyamaane dyusadbhiH |
bibhratyau vimramaM vaH sphaTikamaNibRuhaddaNDavadbhaasite ye
ja~gghe sha~gKendushubhre bhRushamiha bhavataaM maanase shoolapaaNeH || 23 ||

astokastomashastrairapachitimamalaaM bhooribhaavopahaaraiH
kurvadbhiH sarvadocchaiH satatamabhivRutau brahmaviddevalaadyaiH |
samyaksampoojyamaanaaviha hRudi sarasIvaanishaM yuShmadIye
sharvasya krIDataaM tau prapadavarabRuhatkacCapaavacCabhaasau || 24 ||

yaaH svasyaikaaMshapaataaditibahalagaladraktavaktraM praNunna-
praaNaM praakroshayanpraa~g nijamachalavaraM caalayantaM dashaasyam |
paadaa~ggulyo dishantu drutamayugadashaH kalmaShaploShakalyaaH
kalyaaNaM phullamaalyaprakaravilasitaa vaH praNaddhaahivallyaH || 25 ||

prahvapraachInabarhiHpramuKasuravaraprasphuranmaulisakta-
jyaayoratnotkarostrairaviratamamalaa bhoorinIraajitaa yaa |
prodagraagraa pradeyaattatiriva ruchiraa taarakaaNaaM nitaantaM
nIlagrIvasya paadaamburuhavilasitaa saa naKaalIH suKaM vaH || 26 ||

satyaaH satyaananendaavapi savidhagate ye vikaasaM dadhaate
svaante svaaM te labhante shriyamiha sarasIvaamaraa ye dadhaanaaH|
lolaM lolambakaanaaM kulamiva sudhiyaaM sevate ye sadaa staaM
bhootyai bhootyaiNapaaNervimalatararuchaste padaambhoruhe vaH || 27 ||

yeShaaM raagaadidoShaakShatamati yatayo yaanti muktiprasaadaa-
dye vaa namraatmamoortidyusadRushipariShanmoordhni sheShaayamaaNaaH |
shrIkaNThasyaaruNodyaccharaNasarasijaprotthitaaste bhavaaKyaat-
paaraavaaraacchiraM vo duritahatikRutastaarayeyuH paraagaaH || 28 ||

bhoomnaa yasyaastasImnaa bhuvanamanusRutaM yatparaM dhaama dhaamnaaM
saamnaamaamnaayatattvaM yadapi cha paramaM yadguNaatItamaadyam |
yacchaaMhohannirIhaM gaganamiti muhuH praahurucchairmahaanto
maaheshaM tanmaho me mahitamaharaharmoharohaM nihantu || 29 ||

iti shrImatparamahaMsaparivraajakaachaaryasya shrIgovindabhagavatpaadashiShyasya
shrImacCha~gkaraacaaryasya kRutam shivakeshaadipaadaantavarNanastotraM saMpoorNam ||

Also Read:

Shivakeshadi Padanta Varnana Stotram Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivakeshadi Padanta Varnana Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top