Templesinindiainfo

Best Spiritual Website

Shivapadadi Keshanta Varnana Stotram Lyrics in English

Shivapadadi Keshanta Varnana Stotram in English:

॥ shivapaadaadi keshaanta varNana stotram ॥

kalyaaNaM no vidhattaaM kaTakataTalasatkalpavaahIniku~jja-
krIDaasaMsaktavidyaadharanivahavadhoogItarudraapadaanaH|
taarairherambanaadaistaralitaninadattaarakaaraatikekI
kailaasaH sharvanirvRutyabhijanakapadaH sarvadaa parvatendraH || 1 ||

yasya praahuH svaroopaM sakaladiviShadaaM saarasarvasvayogaM
yatyeShuH shaar~ggadhanvaa samajani jagataaM rakShaNe jaagarookaH |
maurvI darvIkaraaNaamapi cha parivRuDhaH poosrayI saa cha lakShyaM
so&vyaadavyaajamasmaanashivabhidanishaM naakinaaM shrIpinaakaH || 2 ||

aata~gkaavegahaarI sakaladiviShadaama~gghripadmaashrayaaNaaM
maata~ggaadyugradaityaprakaratanugaladraktadhaaraaktadhaaraH |
krooraH sooraayutaanaamapi ca paribhavaM svIyabhaasaa vitanvan
ghoraakaaraH kuThaaro dRuDhataraduritaaKyaaTavIM paaTayennaH || 3 ||

kaalaaraateH karaagre kRutavasatiruraHshaaNataato ripooNaaM
kaale kaale kulaadripravaratanayayaa kalpitasnahalepaH |
paayaannaH paavakaarciHprasarasaKamuKaH paapahantaa nitaantaM
shoolaH shrIpaadasevaabhajanarasajuShaaM paalanaikaantashIlaH || 4 ||

devasyaa~gkaashrayaayaaH kulagiriduhiturnetrakoNaprachaara-
prastaaraanatyudaaraanpipaTiShuriva yo nityamatyaadareNa |
aadhatte bha~ggitu~ggairanishamavayavairantara~ggaM samodaM
somaapIDasya so&yaM pradishatu kushalaM paaNira~ggaH kura~ggaH || 5 ||

kaNThapraantaavasajjatkanakamayamahaaghaNTikaaghoraGoShaiH
kaNThaaraavairakuNThairapi bharitajagacchakravaalaantaraalaH |
chaNRFDaH proddaNDashRu~ggaH kakudakavalitottu~ggakailaasashrRu~ggaH
kaNThe kaalasya vaahaH shamayatu shamalaM shaashvtaH shaakkarendraH || 6 ||

niryaddaanaambudhaaraaparimaLataraLIbhootalolambapaalIJa~gkaaraiH
sha~gkaraadreH shiKarashatadarIH poorayanbhoorIGoShaiH |
shaarghaH sauvarNashailapratimapRuthuvapuH sarvavighnaapahartaa
sharvaaNyaaH poorvasoonuH sa bhavatu bhavataaM svastido hastivaktraH || 7 ||

yaH puNyairdevataanaaM samajani shivayoH shlaaghyavIryaikamatyaa
yannaamni shrooyamaaNe ditijabhaTaghaTaa bhItibhaaraM bhajante |
bhooyaatso&yaM vibhootyai nishitasharashiKaapaaTitakrau~jchashailaH
saMsaaraagaadhakoopodarapatitasamuttaarakastaarakaariH || 8 ||

aarooDhaH prauDhavegapravijitapavanaM tu~ggatu~ggaM tura~ggaM
chailaM nIlaM vasaanaH karatalavilasatkaaNDakodaNDadaNDaH |
raagadveShaadinaanaavidhamRugapaTalIbhItikRudbhootabhartaa
kurvannaaKeTalIlaaM parilasatu manaH kaanane maamakIne || 9 ||

ambhojaabhyaaM cha rambhaarathacharaNalataadvandvakumbhIndrakumbhai-
rbimbenendoshca kamborupari vilasataa vidrumeNotpalaabhyaam |
ambhodenaapi saMbhaavitamupajanitaaDambaraM shambaraareH
shambhoH saMbhogayogyaM kimapi dhanamidaM saMbhavetsaMpade naH || 10 ||

veNIsaubhaagyavismaapitatapanasutaachaaruveNIvilaasaan
vaaNInirdhootavaaNIkaratalavidhRutodaaravINaaviraavaan |
eNInetraantabha~ggInirasananipuNaapaa~ggakoNaanupaase
shoNaanpraaNaanudooDhapratinavasuShamaakandalaanindumauleH || 11 ||

nRuttaarambheShu hastaahatamurajadhimIdhikkRutairatyudaarai-
shcittaanandaM vidhatte sadasi bhagavataH santataM yaH sa nandI |
chaNDIshaadyaastathaa&nye chaturaguNagaNaprINitasvaamisatkaa-
rotkarShodyatprasaadaaH pramathaparivRuDhaaH santu santoShiNo naH || 12 ||

muktaamaaNikyajaalaiH parikalitamahaasaalamaalokanIyaM
pratyuptaanardharatnairdishi dishi bhavanaiH kalpitairdikpatInaam |
udyaanairadrikanyaaparijanavanitaamaananIyaiH paritaM
hRudyaM hRUdyastu nityaM mama bhuvanapaterdhaama somaardhamauleH || 13 ||

stambhairjambhaariratnapravaravirachitaiH saMbhRutopaantabhaagaM
shumbhatsopaanamaargaM shuchimaNinichayairgumphitaanalpashilpam |
kumbhaiH saMpoorNashobhaM shirasi suGaTitaiH shaatakumbhairapa~gkaiH
shambhoH saMbhaavanIyaM sakalamunijanaiH svastidaM syaatsadaa naH || 14 ||

nyasto madhye sabhaayaaH parisaravilasatpaadapIThaabhiraamo
hRudyaH paadaishchaturbhiH kanakamaNimayairuccakairujjvalaatmaa |
vaasoratnena kenaapyadhikamRudutareNaastRuto vistRutashrIpIThaH
pIDaabharaM naH shamayatu shivayoH svairasaMvaasayogyaH || 15 ||

aasInasyaadhipIThaM trijagadadhipatera~gghripIThaanuShaktau
paathojaabhogabhaajau parimRudulatalollaasipadmaabhileKau |
paataaM paadaavubhau tau namadamarakirITollasacchaaruhIra-
shreNIshoNaayamaanonnata naKadashakodbhaasamaanau samaanau || 16 ||

yannaado vedavaachaaM nigadati niKilaM lakShaNaM pakShiketur-
lakShmIsaMbhogasauKyaM virachayati yayoshcaapare roopabhede |
shaMbhoH saMbhaavanIye padakamalasamaasa~ggatastu~ggashobhe
maa~ggalyaM naH samagraM sakalasuKakare noopure poorayetaam || 17 ||

a~gge shRu~ggaarayoneH sapadi shalabhataaM netravahnau prayaate
shatroruddhRutya tasmaadiShudhiyugamadho nyastamagre kimetat |
sha~gkaamitthaM nataanaamamarapariShadaamantara~gkoorayattat-
saMghaataM chaaru ja~gghaayugamaKilapateraMhasaa saMharennaH || 18 ||

jaanudvandvena mInadhvajanRuvarasamudgopamaanena saakaM
raajantau raajarambhaakarikarakanakastambhasaMbhaavanIyau |
ooroo gaurIkaraambhoruhasarasasamaamardanaanandabhaajau
chaaroo doorIkriyetaaM duritamupachitaM janmajanmaantare naH || 19 ||

aamuktaanargharatnaprakarakarapariShvaktakalyaaNakaa~jchI-
daamnaa baddhena dugdhadyutinichayamuShaa chInapaTTaambareNa |
saMvIte shailakanyaasucharitaparipaakaayamaane nitambe
nityaM narnartu chittaM mama niKilajagatsvaaminaH somamauleH || 20 ||

sandhyaakaalaanurajyaddinakarasaruchaa kaaladhautena gaaDhaM
vyaanaddhaH snigdhamugdhaH sarasamudarabandhena vItopamena |
uddIpraiH svaprakaashairupachitamahimaa manmathaarerudaaro
madhyo mithyaarthasaghrya~g mama dishatu sadaa sa~ggatiM ma~ggaLaanaam || 21 ||

naabhIchakraalavaalaannavanavasuShamaadohadashrIparItaa-
dudgacCantI purastaadudarapathamatikramya vakShaH prayaantI |
shyaamaa kaamaagamaarthaprakathanalipivadbhaasate yaa nikaamaM
saa maaM somaardhamauleH suKayatu satataM romavallImatallI || 22 ||

aashleSheShvadrijaayaaH kaThinakuchataTIliptakaashmIrapa~gka-
vyaasa~ggaadyadudyadarkadyutibhirupachitaspardhamuddaamahRudyam |
dakShaaraaterudooDhapratinavamaNimaalaavalIbhaasamaanaM
vakSho vikShobhitaaghaM satatanatijuShaaM rakShataadakShataM naH || 23 ||

vaamaa~gke visphurantyaaH karatalavilasacchaaruraktotpalaayaaH
kaantaayaa vaamavakShoruhabharashiKaronmardanavyagramekaM |
anyaaMstrInapyudaaraanvaraparashumRugaala~gkRutaanindumaule-
rbaahoonaabaddhahemaa~ggadamaNikaTakaanantaraalokayaamaH || 24 ||

sammraantaayaaH shivaayaaH pativilayabhiyaa sarvalokopataapaat-
saMvignasyaapi viShNoH sarabhasamubhayorvaaraNapreraNaabhyaam |
madhye traisha~gkavIyaamanubhavati dashaaM yatra haalaahaloShmaa
so&yaM sarvaapadaaM naH shamayatu nichayaM nIlakaNThasya kaNThaH || 25 ||

hRudyairadrIndrakanyaamRududashanapadairmudrito vidrumashrI-
ruddyotantyaa nitaantaM dhavaLadhavaLayaa mishrito dantakaantyaa |
muktaamaaNikyajaalavyatikarasadRushaa tejasaa bhaasamaanaH
sadyojaatasya dadyaadadharamaNirasau saMpadaaM sa~jchayaM naH || 26 ||

karNaala~gkaaranaanaamaNinikararucaaM sa~jcayaira~jcitaayaaM
varNyaayaaM svarNapadmodaraparivilasatkarNikaasannibhaayaam |
paddhatyaaM praaNavaayoH praNatajanahRudambhojavaasasya
shaMbhornityaM nashcittametadvirachayatu suKe naasikaaM naasikaayaam || 27 ||

atyantaM bhaasamaane ruchiratararucaaM sa~ggamaatsanmaNInaa-
mudyacchaNDaaMshudhaamaprasaranirasanaspaShTRadRuShRTaapadaane |
bhooyaastaaM bhootaye naH karivarajayinaH karNapaashaavalambe
bhaktaalIbhaalasajjajjanimaraNalipeH kuNDale kuNDale te || 28 ||

yaabhyaaM kaalavyavasthaa bhavati tanumataaM yo muKaM devataanaaM
yeShaamaahuH svaroopaM jagati munivaraa devataanaaM trayIM taam |
rudraaNIvaktrapa~gkeruhasatatavihaarotsukendIvarebhya-
stebhyastribhyaH praNaamaa~Jjalimuparachaye trIkShaNasyekShaNebhyaH || 29 ||

vaamaM vaamaa~gkagaayaa vadanasarasije vyaavaladvallabhaayaa
vyaanamreShvanyadanyatpunaralikabhavaM vItaniHsheSharaukShyam |
bhooyo bhooyo&pi modaannipatadatidayaashItalaM chootabaaNe
dakShaarerIkShaNaanaaM trayamapaharataadaashu taapatrayaM naH || 30 ||

yasminnardhendumugdhadyutinichayatiraskaaranistandrakaantau
kaashmIrakShodasa~gkalpitamiva ruchiraM chitrakaM bhaati netram |
tasminnullIlachillInaTavarataruNIlaasyara~ggaayamaaNe
kaalaareH phaaladeshe viharatu hRudayaM vItachintaantaraM naH || 31 ||

svaamin ga~ggaamivaa~ggIkuru tava shirasaa maamapItyarthayantIM
dhanyaaM kanyaaM KaraaMshoH shirasi vahati kiMnveSha kaaruNyashaalI |
itthaM sha~gkaaM janaanaaM janayadatighanaM kaishikaM kaalamegha-
cCaayaM bhooyaadudaaraM tripuravijayinaH shreyase bhooyase naH || 32 ||

shrRu~ggaaraakalpayogyaiH shiKarivarasutaasatsaKIhastaloonaiH
soonairaabaddhamaalaavaliparivilasatsaurabhaakRuShTabhRu~ggam |
tu~ggaM maaNikyakaantyaa parihasitasuraavaasashailendrashrRu~ggaM
sa~gghaM naH sa~gkaTaanaaM vighaTayatu sadaa kaa~gkaTIkaM kirITam || 33 ||

vakraakaaraH kala~gkI jaDatanurahamapya~gghrisevaanubhaavaa-
duttaMsatvaM prayaataH sulabhataraghRuNaasyandinashcandramauleH |
tatsevantaaM janaughaaH shivamiti nijayaa&vasthayaiva bruvaaNaM
vande devasya shaMbhormukuTasughaTitaM mugdhapIyooShabhaanum || 34 ||

kaantyaa saMphullamallIkusumadhavaLayaa vyaapya vishvaM viraajan
vRuttaakaaro vitanvan muhurapi cha paraaM nirvRutiM paadabhaajaam |
saanandaM nandidoShNaa maNikaTakavataa vaahmamaanaH puraareH
shvetacCatraaKyashItadyutirapaharataadastaapadaa naH || 35 ||

divyaakalpojjvalaanaaM shivagirisutayoH paarshvayoraashritaanaaM
rudraaNIsatsaKInaamatitaralakaTaakShaa~jchalaira~jchitaanaam |
udvelladvaahuvallIvilasanasamaye chaamaraandolanInaamudbhootaH
ka~gkaNaalIvalayakalakalo vaarayedaapado naH || 36 ||

svargaukaHsundarINaaM sulalitavapuShaaM svaamisevaaparaaNaaM
valgadbhooShaaNi vaktraambujaparivigalanmugdhagItaamRutaani |
nityaM nRuttaanyupaase bhujavidhutipadanyaasabhaavaavaloka-
pratyudyatprItimaadyatpramathanaTanaTIdattasambhaavanaani || 37 ||

sthaanapraaptyaa svaraaNaaM kimapi vishadataaM vya~jjayanma~jjuvINaa-
svaanaavacCinnataalakramamamRutamivaasvaadyamaanaM shivaabhyaam |
naanaaraagaatihRudyaM navarasamadhurastotrajaataanu viddhaM
gaanaM vINaamaharSheH kalamatilalitaM karNapooraayataaM naH || 38 ||

ceto jaatapramodaM sapadi vidadhatI praaNinaaM vaaNinInaaM
paaNidvandvaagrajaagratsulalitaraNitasvarNataalaanukoolaa |
svIyaaraaveNa paathodhararavapaTunaa naadayantI mayoorI
maayoorIM mandabhaavaM maNimurajabhavaa maarjanaa maarjayennaH || 39 ||

devebhyo daanavebhyaH pitRumunipariShatsiddhavidyaadharebhyaH
saadhyebhyashcaaraNebhyo manujapashupatajjaatikITaadikebhyaH |
shrIkailaasaprarooDhaastRuNaviTapimuKaashchaapi ye santi tebhyaH
savabhyo nirvichaaraM natimuparachaye sharvapaadaashrayebhyaH || 40 ||

dhyaayannityaM prabhaate pratidivasamidaM stotraratnaM paThedyaH
kiMvaa broomastadIyaM sucharitamathavaa kIrtayaamaH samaasaat |
sampajjaataM samagraM sadasi bahumatiM sarvalokapriyatvaM
sampraapyaayuHshataante padamayati parabrahmaNo manmathaareH || 41 ||

iti shrImatparamahaMsaparivraajakaachaaryasya
shrIgovindabhagavatpoojyapaadashiShyasya
shrImacCha~gkaraachaaryasya kRutam
shivapaadaadikeshaantavarNanastotraM saMpoorNam ||

Also Read:

Shivapadadi Keshanta Varnana Stotram Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivapadadi Keshanta Varnana Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top