Templesinindiainfo

Best Spiritual Website

Shri Ganesha Namashtaka Stotram Lyrics in Hindi

Sri Ganesha Namashtaka Stotram from Brahmanda Purana 2.42 Lyrics in Hindi:

॥ श्रीगणेशनामाष्टकस्तोत्रं ॥
श्रीकृष्ण उवाच –
श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥

यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥

नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥

प्रमथानां गणा यै च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ १ ॥ गणेशः

भूतानि च भविष्याणि वर्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लम्बोदरः स तु ॥ २ ॥ लम्बोदरः

यः शिरो देवयोगेन छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवि तेन प्रोक्तो गजाननः ॥ ३ ॥ गजानन

चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ ४ ॥ ततोऽभवत् भालचन्द्रः

शप्तः पुरा सप्तभिस्तु मुनिभिः सङ्क्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौ शूर्पकर्णकः ॥ ५ ॥ शूर्पकर्णः

पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ ६ ॥ विघ्ननाशः

अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ ७ ॥ एकदन्तः

भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभः ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ ८ ॥ वक्रतुण्डः

एवं तवास्य पुत्रस्य सन्ति नामानि पार्वती ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ ९ ॥

अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ १० ॥

जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ ११ ॥

सङ्कष्टे काम्यसिद्‍ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्‍ध्यन्त्येव न संशयः ॥ १२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायान्तर्गतं
श्रीकृष्णप्रोक्तं श्रीगणेशनामाष्टकस्तोत्रं सम्पूर्णम् ॥ ४२ ॥

Also Read:

Shri Ganesha Namashtaka Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Ganesha Namashtaka Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top