Templesinindiainfo

Best Spiritual Website

Shri Paduka Ashtakam Lyrics in Hindi

Sri Paduka Ashtakam in Hindi:

॥ श्रीपादुकाष्टकम् ॥
गोकुलेशपादपद्ममण्डनैकमण्डिते
सुरेशशेषसर्वदेशवासिवृन्दवन्दिते ।
अनन्यभक्तवाञ्छिताखिलार्थसिद्धिसाधिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ १॥

महार्हरत्ननिर्मिते सुहेमपीतसंस्थिते
स्वसेवकैकसेविते सुपुष्पवासवासिते ।
स्वरूपबुद्धिहीनजीवसत्स्वरूपबोधिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ २॥

स्वसेवनैकचेतसामनन्यभक्तिदायिके
कृपासुघैकसिक्तभक्तकाममोहनाशिके ।
महान्धकारलीनजीवहृत्प्रकाशचन्द्रिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ३॥

निजाश्रयस्थिताखिलापदां सदा विदारके
ह्यनेकतापतप्तजीवगाङ्गवारिवीचिके ।
समागतस्य सन्निधौ दुरन्तमोहभञ्जिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ४॥

सदुःखदाववह्निदग्धमुग्धजीवसौख्यदे
चण्डकालव्यालग्रस्तत्रस्तविश्वमोक्षिचेके ।
स्वभक्तशुद्धमानसे विराजमानहंसिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ५॥

सुपादुकेतिकीर्तनाद्भवाब्धितोऽपि तारिके
स्वसेवनात्सदा नृणां सुखैकवृद्धिकारिके ।
महेन्द्रचन्द्रब्रह्मभानुमौलिहेममालिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ६॥

महर्षिदेवसिद्धवृन्दचामरप्रवीजिते
चतुर्दिगन्तवारिधौ निजप्रतापगर्जिते ।
भवाब्धिमग्नजीवजातशोकमोहहारिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ७॥

यथोद्धवाय भक्तिभावभाविताय चार्पिते
तथैव गोकुलेश्वरेण सेवकाय चार्पिते ।
निरस्य मायिकं वचः स्वपुष्टिमार्गदर्शिके
नमो नमोऽस्तु वां सदैव गोकुलेशपादुके ॥ ८॥

ये पादुकाष्टकमिदं नियतं पतन्ति
विप्रोद्धवेन रचितं महतां प्रसादात् ।
ते यान्ति गोकुलपतेश्चरणारविन्दं
सान्निध्यमुक्तिगतिमत्र च तत्प्रसादात् ॥ ९॥

इति उद्धवरचितं श्रीपादुकाष्टकं सम्पूर्णम् ।

Also Read:

Shri Paduka Ashtakam in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Paduka Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top