Templesinindiainfo

Best Spiritual Website

Shri Veda Vyasa Ashtottara Nama Stotram 4 Lyrics in English

About Maharshi Veda Vyasa:

Vyasa mostly known as Maharshi Veda Vyasa is perhaps the greatest sage in the history of the Hindu religion. He edited the 4 Vedas, wrote 18 Puranas, the epic Mahabharata and Srimad Bhagavatam and even taught Dattatreya, considered the “guru of gurus”.

Hindu mythology mentions up to 28 Vyasas before the birth of Veda Vyasa at the end of Dvapara Yuga. Also known as Krishna Dvaipayana, Vyasa was born to sage Parashara and her mother Matsyakanya-Satyavati Devi in a exceptional circumstances. Parashara was one of the supreme authorities in astrology and his book, Parashara Hora, is a textbook of astrology even in the modern era. He also wrote a writing known as Parashara Smriti, which is held in such high esteem that even modern experts in sociology and ethics cite it.

Sri Vedavyasa Ashtottaranama Stotram 4 English Lyrics:

srivedavyasastottaranamastotram 4
yam vedasastraparinisthitasuddhabuddhim
carmambaram suramunindranutam prasannam ।
krsnatvisam kanakapiṅgajatakalapam
vyasam namami sirasa tilakam muninam ॥

avidyatimiradityam brahmavidyavisaradam ।
saradasaṅkaratmanam bharatitirthamasraye ॥

Om̃ vedavyaso visnurupah parasaryastaponidhih ।
satyasandhah prasantatma vagmi satyavatisutah ॥ 1 ॥

krsnadvaipayano danto badarayanasamjnitah ।
brahmasutragrathitavan bhagavanjnanabhaskarah ॥ 2 ॥

sarvavedantatattvajnah sarvajno vedamurtiman ।
vedasakhavyasanakrtkrtakrtyo mahamunih ॥ 3 ॥

mahabuddhirmahasiddhirmahasaktirmahadyutih ।
mahakarma mahadharma mahabharatakalpakah ॥ 4 ॥

mahapuranakrjjnani jnanavijnanabhajanam ।
ciranjivi cidakarascittadosavinasakah ॥ 5 ॥

vasisthah saktipautrasca sukadevagururguruh ।
asadhapurnimapujyah purnacandranibhanah ॥ 6 ॥

visvanathastutikaro visvavandyo jagadguruh ।
jitendriyo jitakrodho vairagyaniratah sucih ॥ 7 ॥

jaiminyadisadacaryah sadacarasadasthitah ।
sthitaprajnah sthiramatih samadhisamsthitasayah ॥ 8 ॥

prasantidah prasannatma saṅkararyaprasadakrt ।
narayanatmakah stavyah sarvalokahite ratah ॥ 9 ॥

acaturvadanabrahma dvibhujaparakesavah ।
aphalalocanasivah parabrahmasvarupakah ॥ 10 ॥

brahmanyo brahmano brahmi brahmavidyavisaradah ।
brahmatmaikatvavijnata brahmabhutah sukhatmakah ॥ 11 ॥

vedabjabhaskaro vidvan vedavedantaparagah ।
apantaratamonama vedacaryo vicaravan ॥ 12 ॥

ajnanasuptibuddhatma prasuptanam prabodhakah ।
apramatto’prameyatma mauni brahmapade ratah ॥ 13 ॥

putatma sarvabhutatma bhutimanbhumipavanah ।
bhutabhavyabhavajnata bhumasamsthitamanasah ॥ 14 ॥

utphullapundarikaksah pundarikaksavigrahah ।
navagrahastutikarah parigrahavarjitah ॥ 15 ॥

ekantavasasupritah samadinilayo munih ।
ekadantasvarupena lipikari brhaspatih ॥ 16 ॥

bhasmarekhaviliptaṅgo rudraksavalibhusitah ।
jnanamudralasatpanih smitavaktro jatadharah ॥ 17 ॥

gabhiratma sudhiratma svatmaramo ramapatih ।
mahatma karunasindhuranirdesyah svarajitah ॥ 18 ॥

iti sriyoganandasarasvativiracitam
srivedavyasastottarasatanamastotram sampurnam ॥

Also Read:

Shri Veda Vyasa Ashtottara Nama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Veda Vyasa Ashtottara Nama Stotram 4 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top