Templesinindiainfo

Best Spiritual Website

Shri Kashi Viswanatha Suprabhatam Lyrics in English

Sri Kashi Vishwanatha Suprabhatam in English:

॥ shreekaasheevishvanaathasuprabhaatam ॥
॥ shreegurubhyo namah’ ॥

vishvesham maadhavam dhund’im dand’apaanim cha bhairavam ।
vande kaasheem guhaam gangaam bhavaaneem manikarnikaam ॥ 1 ॥

uttisht’ha kaashi bhagavaan prabhuvishvanaatho
gangormi-sangati-shubhaih’ paribhooshito’bjaih’ ।
shreedhund’i-bhairava-mukhaih’ sahitaa”nnapoornaa
maataa cha vaanchhati mudaa tava suprabhaatam ॥ 2 ॥

brahmaa muraaristripuraantakaarih’
bhaanuh’ shashee bhoomisuto budhashcha ।
gurushcha shukrah’ shani-raahu-ketavah’
kurvantu sarve bhuvi suprabhaatam ॥ 3 ॥

vaaraanasee-sthita-gajaanana-dhund’iraaja
taapatrayaapaharane prathita-prabhaava ।
aananda-kandalakula-prasavaikabhoome
nityam samasta-jagatah’ kuru suprabhaatam ॥ 4 ॥

brahmadravopamita-gaanga-payah’-pravaahaih’
punyaih’ sadaiva parichumbita-paadapadme ।
madhye-‘khilaamaraganaih’ parisevyamaane
shreekaashike kuru sadaa bhuvi suprabhaatam ॥ 5 ॥

pratnairasankhya-mat’ha-mandira-teertha-kund’a-
praasaada-ghat’t’a-nivahaih’ vidushaam varaishcha
aavarjayasyakhila-vishva-manaamsi nityam
shreekaashike kuru sadaa bhuvi suprabhaatam ॥ 6 ॥ ।

ke vaa naraa nu sudhiyah’ kudhiyo ।adhiyo vaa
vaanchhanti naantasamaye sharanam bhavatyaah’ ।
he kot’i-kot’i-jana-mukti-vidhaana-dakshe
shreekaashike kuru sadaa bhuvi suprabhaatam ॥ 7 ॥

yaa devairasurairmuneendratanayairgandharva-yakshoragaih’
naagairbhootalavaasibhirdvijavaraissamsevitaa siddhaye ।
yaa gangottaravaahinee-parisare teerthairasankhyairvri’taa
saa kaashee tripuraariraaja-nagaree deyaat sadaa mangalam ॥ 8 ॥

teerthaanaam pravaraa manorathakaree samsaara-paaraaparaa
nandaa-nandi-ganeshvarairupahitaa devairasheshaih’-stutaa ।
yaa shambhormani-kund’alaika-kanikaa vishnostapo-deerghikaa
seyam shreemanikarnikaa bhagavatee deyaat sadaa mangalam ॥ 9 ॥

abhinava-bisa-vallee paada-padmasya vishnoh’
madana-mathana-maulermaalatee pushpamaalaa ।
yayati jaya-pataakaa kaapyasau mokshalakshmyaah’
kshapita-kali-kalankaa jaahnavee nah’ punaatu ॥ 10 ॥

gaangam vaari manohaari muraari-charanachyutam ।
tripuraari-shirashchaari paapahaari punaatu maam ॥ 11 ॥

vighnaavaasa-nivaasakaarana-mahaagand’asthalaalambitah’
sindooraaruna-punja-chandrakirana-prachchhaadi-naagachchhavih’ ।
shreevighneshvara-vallabho girijayaa saanandamaananditah’ (paat’habheda vishveshvara)
smeraasyastava dhund’iraaja-mudito deyaat sadaa mangalam ॥ 12 ॥

kant’he yasya lasatkaraala-garalam gangaajalam mastake
vaamaange giriraajaraaja-tanayaa jaayaa bhavaanee satee ।
nandi-skanda-ganaadhiraaja-sahitah’ shreevishvanaathaprabhuh’
kaashee-mandira-samsthito’khilaguruh’ deyaat sadaa mangalam ॥ 13 ॥

shreevishvanaatha karunaamri’ta-poorna-sindho
sheetaamshu-khand’a-samalankri’ta-bhavyachood’a ।
uttisht’ha vishvajana-mangala-saadhanaaya
nityam sarvajagatah’ kuru suprabhaatam ॥ 14 ॥

shreevishvanaatha vri’shabha-dhvaja vishvavandya
sri’sht’i-sthiti-pralaya-kaaraka devadeva ।
vaachaamagochara maharshi-nutaanghri-padma
vaaraanaseepurapate kuru suprabhaatam ॥ 15 ॥

shreevishvanaatha bhavabhanjana divyabhaava
gangaadhara pramatha-vandita sundaraanga ।
naagendra-haara nata-bhakta-bhayaapahaara
vaaraanaseepurapate kuru suprabhaatam ॥ 16 ॥

shreevishvanaatha tava paadayugam namaami
nityam tavaiva shiva naama hri’daa smaraami ।
vaacham tavaiva yashasaa’nagha bhooshayaami
vaaraanaseepurapate kuru suprabhaatam ॥ 17 ॥

kaashee-nivaasa-muni-sevita-paada-padma
gangaa-jalaugha-parishikta-jat’aakalaapa ।
asyaakhilasya jagatah’ sacharaacharasya
vaaraanaseepurapate kuru suprabhaatam ॥ 18 ॥

gangaadharaadritanayaa-priya shaantamoorte
vedaanta-vedya sakaleshvara vishvamoorte ।
koot’astha nitya nikhilaagama-geeta-keerte
vaaraanaseepurapate kuru suprabhaatam ॥ 19 ॥

vishvam samastamidamadya ghanaandhakaare
mohaatmake nipatitam jad’ataamupetam ।
bhaasaa vibhaasya parayaa tadamogha-shakte
vaaraanaseepurapate kuru suprabhaatam ॥ 20 ॥

soonuh’ samasta-jana-vighna-vinaasa-daksho
bhaaryaa’nnadaana-nirataa-‘viratam janebhyah’ ।
khyaatah’ svayam cha shivakri’t sakalaarthi-bhaajaam
vaaraanaseepurapate kuru suprabhaatam ॥ 21 ॥

ye no namanti na japanti na chaamananti
no vaa lapanti vilapanti nivedayanti ।
teshaamabodha-shishu-tulya-dhiyaam naraanaam
vaaraanaseepurapate kuru suprabhaatam ॥ 22 ॥

shreekant’ha kant’ha-dhri’ta-pannaga neelakant’ha
sotkant’ha-bhakta-nivahopahitopa-kant’ha ।
bhasmaangaraaga-parishobhita-sarvadeha
vaaraanaseepurapate kuru suprabhaatam ॥ 23 ॥

shreepaarvatee-hri’daya-vallabha pancha-vaktra
shreeneela-kant’ha nri’-kapaala-kalaapa-maala ।
shreevishvanaatha mri’du-pankaja-manju-paada
vaaraanaseepurapate kuru suprabhaatam ॥ 24 ॥

dugdha-pravaaha-kamaneeya-taranga-bhange
punya-pravaaha-paripaavita-bhakta-sange ।
nityam tapasvi-jana-sevita-paada-padme
gange sharanya-shivade kuru suprabhaatam ॥ 25 ॥

saanandamaananda-vane vasantam aananda-kandam hata-paapa-vri’ndam ।
vaaraanasee-naathamanaatha-naatham shreevishvanaatham sharanam prapadye ॥ 26 ॥

Also Read:

Shri Kashi Viswanatha Suprabhatam Lyrics in Hindi | English | Bengali | Gujarati | Marathi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Kashi Viswanatha Suprabhatam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top