Templesinindiainfo

Best Spiritual Website

Sri Dattatreya Vajra Kavacham Lyrics in English

Sri Dattatreya Vajra Kavacham in English:

॥ śrī dattātrēya vajrakavacam ॥
r̥ṣaya ūcuḥ |
kathaṁ saṅkalpasiddhiḥ syādvēdavyāsa kalauyugē |
dharmārthakāmamōkṣāṇāṁ sādhanaṁ kimudāhr̥tam || 1 ||

vyāsa uvāca |
śr̥ṇvantu r̥ṣayassarvē śīghraṁ saṅkalpasādhanam |
sakr̥duccāramātrēṇa bhōgamōkṣapradāyakam || 2 ||

gaurīśr̥ṅgē himavataḥ kalpavr̥kṣōpaśōbhitam |
dīptē divyamahāratna hēmamaṇḍapamadhyagam || 3 ||

ratnasiṁhāsanāsīnaṁ prasannaṁ paramēśvaram |
mandasmitamukhāṁbhōjaṁ śaṅkaraṁ prāha pārvatī || 4 ||

śrīdēvī uvāca |
dēvadēva mahādēva lōkaśaṅkara śaṅkara |
mantrajālāni sarvāṇi yantrajālāni kr̥tsnaśaḥ || 5 ||

tantrajālānyanēkāni mayā tvattaḥ śrutāni vai |
idānīṁ draṣṭumicchāmi viśēṣēṇa mahītalam || 6 ||

ityudīritamākarṇya pārvatyā paramēśvaraḥ |
karēṇāmr̥jya santōṣāt pārvatīṁ pratyabhāṣata || 7 ||

mayēdānīṁ tvayā sārdhaṁ vr̥ṣamāruhya gamyatē |
ityuktvā vr̥ṣamāruhya pārvatyā saha śaṅkaraḥ || 8 ||

yayau bhūmaṇḍalaṁ draṣṭuṁ gauryāścitrāṇi darśayan |
kvacit vindhyācalaprāntē mahāraṇyē sudurgamē || 9 ||

tatra vyāhartumāyāntaṁ bhillaṁ paraśudhāriṇam |
vadhyamānaṁ mahāvyāghraṁ nakhadamṣṭrābhirāvr̥tam || 10 ||

atīva citracāritryaṁ vajrakāyasamāyutam |
aprayatnamanāyāsamakhinnaṁ sukhamāsthitam || 11 ||

palāyantaṁ mr̥gaṁ paścādvyāghrō bhītyā palāyataḥ |
ētadāścaryamālōkya pārvatī prāha śaṅkaram || 12 ||

śrī pārvatyuvāca |
kimāścaryaṁ kimāścaryamagrē śaṁbhō nirīkṣyatām |
ityuktaḥ sa tataḥ śaṁbhurdr̥ṣṭvā prāha purāṇavit || 13 ||

śrī śaṅkara uvāca |
gauri vakṣyāmi tē citramavāṅmānasagōcaram |
adr̥ṣṭapūrvamasmābhirnāsti kiñcinna kutracit || 14 ||

mayā samyak samāsēna vakṣyatē śr̥ṇu pārvati |
ayaṁ dūraśravā nāma bhillaḥ paramadhārmikaḥ || 15 ||

samitkuśaprasūnāni kandamūlaphalādikam |
pratyahaṁ vipinaṁ gatvā samādāya prayāsataḥ || 16 ||

priyē pūrvaṁ munīndrēbhyaḥ prayacchati na vāñchati |
tē:’pi tasminnapi dayāṁ kurvatē sarvamauninaḥ || 17 ||

dalādanō mahāyōgī vasannēva nijāśramē |
kadācidasmarat siddhaṁ dattātrēyaṁ digambaram || 18 ||

dattātrēyaḥ smartr̥gāmī cētihāsaṁ parīkṣitum |
tat-kṣaṇāt sō:’pi yōgīndrō dattātrēyaḥ samutthitaḥ || 19 ||

taṁ dr̥ṣṭvāścaryatōṣābhyāṁ dalādanamahāmuniḥ |
sampūjyāgrē viṣīdantaṁ dattātrēyamuvāca tam || 20 ||

mayōpahūtaḥ samprāptō dattātrēya mahāmunē |
smartr̥gāmī tvamityētat kiṁ vadantī parīkṣitum || 21 ||

mayādya saṁsmr̥tō:’si tvamaparādhaṁ kṣamasva mē |
dattātrēyō muniṁ prāha mama prakr̥tirīdr̥śī || 22 ||

abhaktyā vā subhaktyā vā yaḥ smarēnnāmananyadhīḥ |
tadānīṁ tamupāgamya dadāmi tadabhīpsitam || 23 ||

dattātrēyō muniṁ prāha dalādanamunīśvaram |
yadiṣṭaṁ tadvr̥ṇīṣva tvaṁ yat prāptō:’haṁ tvayā smr̥taḥ || 24 ||

dattātrēyaṁ muniṁ prāha mayā kimapi nōcyatē |
tvaccittē yat sthitaṁ tanmē prayaccha munipuṅgava || 25 ||

śrī dattātrēya uvāca |
mamāsti vajrakavacaṁ gr̥hāṇētyavadanmunim |
tathētyaṅgīkr̥tavatē dalādamunayē muniḥ || 26 ||

svavajrakavacaṁ prāha r̥ṣicchandaḥ purassaram |
nyāsaṁ dhyānam phalaṁ tatra prayōjanamaśēṣataḥ || 27 ||

asya śrīdattātrēya vajrakavaca stōtramantrasya, kirātarūpī mahārudrar̥ṣiḥ, anuṣṭup chandaḥ, śrīdattātrēyō dēvatā, drāṁ bījam, āṁ śaktiḥ, krauṁ kīlakam|
ōṁ ātmanē namaḥ
ōṁ drīṁ manasē namaḥ
ōṁ āṁ drīṁ śrīṁ sauḥ
ōṁ klāṁ klīṁ klūṁ klaiṁ klauṁ klaḥ
śrī dattātrēya prasāda siddhyarthē japē viniyōgaḥ

karanyāsaḥ |
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinẏāsaḥ |
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāẏai vaṣaṭ |
ōṁ draiṁ kavacāya huṁ |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
jagadaṅkurakandāya saccidānandamūrtayē |
dattātrēyāya yōgīndracandrāya paramātmanē || 1 ||

kadā yōgī kadā bhōgī kadā nagnaḥ piśācavat |
dattātrēyō hariḥ sākṣāt bhuktimuktipradāyakaḥ || 2 ||

vārāṇasīpurasnāyī kōlhāpurajapādaraḥ |
māhurīpurabhīkṣāśī sahyaśāyī digambaraḥ || 3 ||

indranīla samākāraḥ candrakāntisamadyutiḥ |
vaiḍhūrya sadr̥śasphūrtiḥ calatkiñcijjaṭādharaḥ || 4 ||

snigdhadhāvalya yuktākṣō:’tyantanīla kanīnikaḥ |
bhrūvakṣaḥśmaśrunīlāṅkaḥ śaśāṅkasadr̥śānanaḥ || 5 ||

hāsanirjita nihāraḥ kaṇṭhanirjita kambukaḥ |
māṁsalāṁsō dīrghabāhuḥ pāṇinirjitapallavaḥ || 6 ||

viśālapīnavakṣāśca tāmrapāṇirdalōdaraḥ |
pr̥thulaśrōṇilalitō viśālajaghanasthalaḥ || 7 ||

raṁbhāstaṁbhōpamānōruḥ jānupūrvaikajaṅghakaḥ |
gūḍhagulphaḥ kūrmapr̥ṣṭhō lasatvādōparisthalaḥ || 8 ||

raktāravindasadr̥śa ramaṇīya padādharaḥ |
carmāmbaradharō yōgī smartr̥gāmī kṣaṇēkṣaṇē || 9 ||

jñānōpadēśaniratō vipaddharaṇadīkṣitaḥ |
siddhāsanasamāsīna r̥jukāyō hasanmukhaḥ || 10 ||

vāmahastēna varadō dakṣiṇēnābhayaṅkaraḥ |
bālōnmatta piśācībhiḥ kvacid yuktaḥ parīkṣitaḥ || 11 ||

tyāgī bhōgī mahāyōgī nityānandō nirañjanaḥ |
sarvarūpī sarvadātā sarvagaḥ sarvakāmadaḥ || 12 ||

bhasmōddhūlita sarvāṅgō mahāpātakanāśanaḥ |
bhuktipradō muktidātā jīvanmuktō na samśayaḥ || 13 ||

ēvaṁ dhyātvā:’nanyacittō madvajrakavacaṁ paṭhēt |
māmēva paśyansarvatra sa mayā saha sañcarēt || 14 ||

digambaraṁ bhasmasugandha lēpanaṁ
cakraṁ triśūlaṁ ḍhamaruṁ gadāyudham |
padmāsanaṁ yōgimunīndravanditaṁ
dattētināmasmaraṇēna nityam || 15 ||

pañcōpacārapūjā |

ōṁ laṁ pr̥thivītattvātmanē śrīdattātrēyāya namaḥ |
gandhaṁ parikalpayāmi|

ōṁ haṁ ākāśatattvātmanē śrīdattātrēyāya namaḥ |
puṣpaṁ parikalpayāmi |

ōṁ yaṁ vāyutattvātmanē śrīdattātrēyāya namaḥ |
dhūpaṁ parikalpayāmi |

ōṁ raṁ vahnitattvātmanē śrīdattātrēyāya namaḥ |
dīpaṁ parikalpayāmi |

ōṁ vaṁ amr̥ta tattvātmanē śrīdattātrēyāya namaḥ |
amr̥tanaivēdyaṁ parikalpayāmi |

ōṁ saṁ sarvatattvātmanē śrīdattātrēyāya namaḥ |
tāmbūlādisarvōpacārān parikalpayāmi |

(anantaraṁ ‘ōṁ drāṁ || |’ iti mūlamantraṁ aṣṭōttaraśatavāraṁ (108) japēt)

atha vajrakavacaṁ |

ōṁ dattātrēyāya śiraḥpātu sahasrābjēṣu saṁsthitaḥ |
bhālaṁ pātvānasūyēyaḥ candramaṇḍalamadhyagaḥ || 1 ||

kūrcaṁ manōmayaḥ pātu haṁ kṣaṁ dvidalapadmabhūḥ |
jyōtirūpō:’kṣiṇīpātu pātu śabdātmakaḥ śrutī || 2 ||

nāsikāṁ pātu gandhātmā mukhaṁ pātu rasātmakaḥ |
jihvāṁ vēdātmakaḥ pātu dantōṣṭhau pātu dhārmikaḥ || 3 ||

kapōlāvatribhūḥ pātu pātvaśēṣaṁ mamātmavit |
sarvātmā ṣōḍaśārābjasthitaḥ svātmā:’vatād galam || 4 ||

skandhau candrānujaḥ pātu bhujau pātu kr̥tādibhūḥ |
jatruṇī śatrujit pātu pātu vakṣasthalaṁ hariḥ || 5 ||

kādiṭhāntadvādaśārapadmagō marudātmakaḥ |
yōgīśvarēśvaraḥ pātu hr̥dayaṁ hr̥dayasthitaḥ || 6 ||

pārśvē hariḥ pārśvavartī pātu pārśvasthitaḥ smr̥taḥ |
haṭhayōgādiyōgajñaḥ kukṣiṁ pātu kr̥pānidhiḥ || 7 ||

ḍakārādi phakārānta daśārasarasīruhē |
nābhisthalē vartamānō nābhiṁ vahnyātmakō:’vatu || 8 ||

vahnitattvamayō yōgī rakṣatānmaṇipūrakam |
kaṭiṁ kaṭisthabrahmāṇḍavāsudēvātmakō:’vatu || 9 ||

vakārādi lakārānta ṣaṭpatrāmbujabōdhakaḥ |
jalatattvamayō yōgī svādhiṣṭhānaṁ mamāvatu || 10 ||

siddhāsana samāsīna ūrū siddhēśvarō:’vatu |
vādisānta catuṣpatrasarōruha nibōdhakaḥ || 11 ||

mūlādhāraṁ mahīrūpō rakṣatād vīryanigrahī |
pr̥ṣṭhaṁ ca sarvataḥ pātu jānunyastakarāmbujaḥ || 12 ||

jaṅghē pātvavadhūtēndraḥ pātvaṅghrī tīrthapāvanaḥ |
sarvāṅgaṁ pātu sarvātmā rōmāṇyavatu kēśavaḥ || 13 ||

carma carmāmbaraḥ pātu raktaṁ bhaktipriyō:’vatu |
māṁsaṁ māṁsakaraḥ pātu majjāṁ majjātmakō:’vatu || 14 ||

asthīni sthiradhīḥ pāyānmēdhāṁ vēdhāḥ prapālayēt |
śukraṁ sukhakaraḥ pātu cittaṁ pātu dr̥ḍhākr̥tiḥ || 15 ||

manōbuddhimahaṅkāraṁ hr̥ṣīkēśātmakō:’vatu |
karmēndriyāṇi pātvīśaḥ pātu jñānēndriyāṇyajaḥ || 16 ||

bandhūn bandhūttamaḥ pāyācchatrubhyaḥ pātu śatrujit |
gr̥hārāmadhanakṣētraputrādīn śaṅkarō:’vatu || 17 ||

bhāryāṁ prakr̥tivit pātu paśvādīn pātu śār̆ṅgabhr̥t |
prāṇān pātu pradhānajñō bhakṣyādīn pātu bhāskaraḥ || 18 ||

sukhaṁ candrātmakaḥ pātu duḥkhāt pātu purāntakaḥ |
paśūn paśupatiḥ pātu bhūtiṁ bhūtēśvarō mama || 19 ||

prācyāṁ viṣaharaḥ pātu pātvāgnēyyāṁ makhātmakaḥ |
yāmyāṁ dharmātmakaḥ pātu nairr̥tyāṁ sarvavairihr̥t || 20 ||

varāhaḥ pātu vāruṇyāṁ vāyavyāṁ prāṇadō:’vatu |
kaubēryāṁ dhanadaḥ pātu pātvaiśānyāṁ mahāguruḥ || 21 ||

ūrdhvaṁ pātu mahāsiddhaḥ pātvadhastājjaṭādharaḥ |
rakṣāhīnaṁ tu yat sthānaṁ rakṣatvādimunīśvaraḥ || 22 ||

karanyāsaḥ |
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinẏāsaḥ |
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāẏai vaṣaṭ |
ōṁ draiṁ kavacāya huṁ |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvassuvarōmiti digvimōkaḥ |

phalaśr̥ti ||

ētanmē vajrakavacaṁ yaḥ paṭhēt śr̥ṇuyādapi |
vajrakāyaścirañjīvī dattātrēyō:’hamabruvam || 23 ||

tyāgī bhōgī mahāyōgī sukhaduḥkhavivarjitaḥ |
sarvatra siddhasaṅkalpō jīvanmuktō:’dyavartatē || 24 ||

ityuktvāntardadhē yōgī dattātrēyō digambaraḥ |
dalādanō:’pi tajjaptvā jīvanmuktaḥ sa vartatē || 25 ||

bhillō dūraśravā nāma tadānīṁ śrutavānidam |
sakr̥cchravaṇamātrēṇa vajrāṅgō:’bhavadapyasau || 26 ||

ityētad vajrakavacaṁ dattātrēyasya yōginaḥ |
śrutvā śēṣaṁ śaṁbhumukhāt punarapyāha pārvatī || 27 ||

śrī pārvatyuvāca |

ētat kavaca māhātmyaṁ vada vistaratō mama |
kutra kēna kadā jāpyaṁ kiyajjāpyaṁ kathaṁ katham || 28 ||

uvāca śaṁbhustat sarvaṁ pārvatyā vinayōditam |

śrīparamēśvara uvāca |

śr̥ṇu pārvati vakṣyāmi samāhitamanāvilam || 29 ||

dharmārthakāmamōkṣāṇāmidamēva parāyaṇam |
hastyaśvarathapādāti sarvaiśvarya pradāyakam || 30 ||

putramitrakalatrādi sarvasantōṣasādhanam |
vēdaśāstrādividyānāṁ vidhānaṁ paramaṁ hi tat || 31 ||

saṅgīta śāstra sāhitya satkavitva vidhāyakam |
buddhi vidyā smr̥ti prajñā mati prauḍhipradāyakam || 32 ||

sarvasantōṣakaraṇaṁ sarvaduḥkhanivāraṇam |
śatrusaṁhārakaṁ śīghraṁ yaśaḥkīrtivivardhanam || 33 ||

aṣṭasaṅkhyā mahārōgāḥ sannipātāstrayōdaśa |
ṣaṇṇavatyakṣirōgāśca vimśatirmēharōgakāḥ || 34 ||

aṣṭādaśatu kuṣṭhāni gulmānyaṣṭavidhānyapi |
aśītirvātarōgāśca catvārimśattu paittikāḥ || 35 ||

vimśatiḥ ślēṣmarōgāśca kṣayacāturthikādayaḥ |
mantrayantrakuyōgādyāḥ kalpatantrādinirmitāḥ || 36 ||

brahmarākṣasa vētālakūṣmāṇḍādi grahōdbhavāḥ |
saṅgajā dēśakālasthāstāpatrayasamutthitāḥ || 37 ||

navagrahasamudbhūtā mahāpātaka saṁbhavāḥ |
sarvē rōgāḥ praṇaśyanti sahasrāvartanād dhruvam || 38 ||

ayutāvr̥ttimātrēṇa vandhyā putravatī bhavēt |
ayutadvitayāvr̥ttyā hyapamr̥tyujayō bhavēt || 39 ||

ayutatritayāccaiva khēcaratvaṁ prajāyatē |
sahasrāyutadarvāk sarvakāryāṇi sādhayēt || 40 ||

lakṣāvr̥ttyā sarvasiddhirbhavatyēva na samśayaḥ || 41 ||

viṣavr̥kṣasya mūlēṣu tiṣṭhan vai dakṣiṇāmukhaḥ |
kurutē māsamātrēṇa vairiṇaṁ vikalēndriyam || 42 ||

audumbaratarōrmūlē vr̥ddhikāmēna jāpyatē |
śrīvr̥kṣamūlē śrīkāmī tintriṇī śāntikarmaṇi || 43 ||

ōjaskāmō:’śvatthamūlē strīkāmaiḥ sahakārakē |
jñānārthī tulasīmūlē garbhagēhē sutārthibhiḥ || 44 ||

dhanārthibhistu sukṣētrē paśukāmaistu gōṣṭhakē |
dēvālayē sarvakāmaistatkālē sarvadarśitam || 45 ||

nābhimātrajalē sthitvā bhānumālōkya yō japēt |
yuddhē vā śāstravādē vā sahasrēṇa jayō bhavēt || 46 ||

kaṇṭhamātrē jalē sthitvā yō rātrau kavacaṁ paṭhēt |
jvarāpasmārakuṣṭhādi tāpajvaranivāraṇam || 47 ||

yatra yat syāt sthiraṁ yadyat prasaktaṁ tannivartatē |
tēna tatra hi japtavyaṁ tataḥ siddhirbhavēddhruvam || 48 ||

ityuktavān śivō gaurvai rahasyaṁ paramaṁ śubham |
yaḥ paṭhēt vajrakavacaṁ dattātrēya samō bhavēt || 49 ||

ēvaṁ śivēna kathitaṁ himavatsutāyai
prōktaṁ dalādamunayē:’trisutēna pūrvam |
yaḥ kō:’pi vajrakavacaṁ paṭhatīha lōkē
dattōpamaścarati yōgivaraścirāyuḥ || 50 ||

iti śrī rudrayāmalē himavatkhaṇḍē mantraśāstrē umāmahēśvarasaṁvādē śrī dattātrēya vajrakavacastōtraṁ sampūrṇam ||

Also Read:

Sri Dattatreya Vajra Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Dattatreya Vajra Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top