Templesinindiainfo

Best Spiritual Website

Sri Guru Gita (Truteeya Adhyaya) Lyrics in English

Sri Guru Gita (Truteeya Adhyaya) in English:

॥ śrī gurugītā tr̥tīyō:’dhyāyaḥ ॥
atha tr̥tīyō:’dhyāyaḥ ||

atha kāmyajapasthānaṁ kathayāmi varānanē |
sāgarāntē sarittīrē tīrthē hariharālayē || 236 ||

śaktidēvālayē gōṣṭhē sarvadēvālayē śubhē |
vaṭasya dhātryā mūlē vā maṭhē br̥ndāvanē tathā || 237 ||

pavitrē nirmalē dēśē nityānuṣṭhānatō:’pi vā |
nirvēdanēna maunēna japamētat samārabhēt || 238 ||

jāpyēna jayamāpnōti japasiddhiṁ phalaṁ tathā |
hīnaṁ karma tyajētsarvaṁ garhitasthānamēva ca || 239 ||

śmaśānē bilvamūlē vā vaṭamūlāntikē tathā |
siddhyanti kānakē mūlē cūtavr̥kṣasya sannidhau || 240 ||

pītāsanaṁ mōhanē tu hyasitaṁ cābhicārikē |
jñēyaṁ śuklaṁ ca śāntyarthaṁ vaśyē raktaṁ prakīrtitam || 241 ||

japaṁ hīnāsanaṁ kurvan hīnakarmaphalapradam |
gurugītāṁ prayāṇē vā saṅgrāmē ripusaṅkaṭē || 242 ||

japan jayamavāpnōti maraṇē muktidāyikā |
sarvakarmāṇi siddhyanti guruputrē na saṁśayaḥ || 243 ||

gurumantrō mukhē yasya tasya siddhyanti nā:’nyathā |
dīkṣayā sarvakarmāṇi siddhyanti guruputrakē || 244 ||

bhavamūlavināśāya cāṣṭapāśanivr̥ttayē |
gurugītāmbhasi snānaṁ tattvajñaḥ kurutē sadā || 245 ||

sa ēvaṁ sadguruḥ sākṣāt sadasadbrahmavittamaḥ |
tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ || 246 ||

sarvaśuddhaḥ pavitrō:’sau svabhāvādyatra tiṣṭhati |
tatra dēvagaṇāḥ sarvē kṣētrapīṭhē caranti ca || 247 ||

āsanasthāḥ śayānā vā gacchantastiṣṭhatō:’pi vā |
aśvārūḍhā gajārūḍhāḥ suṣuptā jāgratō:’pi vā || 248 ||

śucirbhūtā jñānavantō gurugītāṁ japanti yē |
tēṣāṁ darśanasaṁsparśāt divyajñānaṁ prajāyatē || 249 ||

samudrē vai yathā tōyaṁ kṣīrē kṣīraṁ jalē jalam |
bhinnē kumbhē yathā:’:’kāśaṁ tathā:’:’tmā paramātmani || 250 ||

tathaiva jñānavān jīvaḥ paramātmani sarvadā |
aikyēna ramatē jñānī yatra kutra divāniśam || 251 ||

ēvaṁvidhō mahāyuktaḥ sarvatra vartatē sadā |
tasmātsarvaprakārēṇa gurubhaktiṁ samācarēt || 252 ||

gurusantōṣaṇādēva muktō bhavati pārvati |
aṇimādiṣu bhōktr̥tvaṁ kr̥payā dēvi jāyatē || 253 ||

sāmyēna ramatē jñānī divā vā yadi vā niśi |
ēvaṁvidhō mahāmaunī trailōkyasamatāṁ vrajēt || 254 ||

atha saṁsāriṇaḥ sarvē gurugītā japēna tu |
sarvān kāmāṁstu bhuñjanti trisatyaṁ mama bhāṣitam || 255 ||

satyaṁ satyaṁ punaḥ satyaṁ dharmasāraṁ mayōditaṁ |
gurugītāsamaṁ stōtraṁ nāsti tattvaṁ gurōḥ param || 256 ||

gururdēvō gururdharmō gurau niṣṭhā paraṁ tapaḥ |
gurōḥ parataraṁ nāsti trivāraṁ kathayāmi tē || 257 ||

dhanyā mātā pitā dhanyō gōtraṁ dhanyaṁ kulōdbhavaḥ |
dhanyā ca vasudhā dēvi yatra syādgurubhaktatā || 258 ||

ākalpajanma kōṭīnāṁ yajñavratatapaḥ kriyāḥ |
tāḥ sarvāḥ saphalā dēvi gurūsantōṣamātrataḥ || 259 ||

śarīramindriyaṁ prāṇamarthaṁ svajanabandhutā |
mātr̥kulaṁ pitr̥kulaṁ gururēva na saṁśayaḥ || 260 ||

mandabhāgyā hyaśaktāśca yē janā nānumanvatē |
gurusēvāsu vimukhāḥ pacyantē narakē:’śucau || 261 ||

vidyā dhanaṁ balaṁ caiva tēṣāṁ bhāgyaṁ nirarthakam |
yēṣāṁ gurūkr̥pā nāsti adhō gacchanti pārvati || 262 ||

brahmā viṣṇuśca rudraśca dēvāśca pitr̥kinnarāḥ |
siddhacāraṇayakṣāśca anyē ca munayō janāḥ || 263 ||

gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam |
sarvatīrthamayaṁ dēvi śrīgurōścaraṇāmbujam || 264 ||

kanyābhōgaratā mandāḥ svakāntāyāḥ parāṅmukhāḥ |
ataḥ paraṁ mayā dēvi kathitaṁ na mama priyē || 265 ||

idaṁ rahasyamaspaṣṭaṁ vaktavyaṁ ca varānanē |
sugōpyaṁ ca tavāgrē tu mamātmaprītayē sati || 266 ||

svāmimukhyagaṇēśādyān vaiṣṇavādīṁśca pārvati |
na vaktavyaṁ mahāmāyē pādasparśaṁ kuruṣva mē || 267 ||

abhaktē vañcakē dhūrtē pāṣaṇḍē nāstikādiṣu |
manasā:’pi na vaktavyā gurugītā kadācana || 268 ||

guravō bahavaḥ santi śiṣyavittāpahārakāḥ |
tamēkaṁ durlabhaṁ manyē śiṣyahr̥ttāpahārakam || 269 ||

cāturyavān vivēkī ca adhyātmajñānavān śuciḥ |
mānasaṁ nirmalaṁ yasya gurutvaṁ tasya śōbhatē || 270 ||

guravō nirmalāḥ śāntāḥ sādhavō mitabhāṣiṇaḥ |
kāmakrōdhavinirmuktāḥ sadācārāḥ jitēndriyāḥ || 271 ||

sūcakādiprabhēdēna guravō bahudhā smr̥tāḥ |
svayaṁ samyak parīkṣyātha tattvaniṣṭhaṁ bhajētsudhīḥ || 272 ||

varṇajālamidaṁ tadvadbāhyaśāstraṁ tu laukikam |
yasmin dēvi samabhyastaṁ sa guruḥ sucakaḥ smr̥taḥ || 273 ||

varṇāśramōcitāṁ vidyāṁ dharmādharmavidhāyinīṁ |
pravaktāraṁ guruṁ viddhi vācakaṁ tviti pārvati || 274 ||

pañcākṣaryādimantrāṇāmupadēṣṭā tu pārvati |
sa gururbōdhakō bhūyādubhayōrayamuttamaḥ || 275 ||

mōhamāraṇavaśyāditucchamantrōpadēśinam |
niṣiddhagururityāhuḥ paṇḍitāstattvadarśinaḥ || 276 ||

anityamiti nirdiśya saṁsāraṁ saṅkaṭālayam |
vairāgyapathadarśī yaḥ sa gururvihitaḥ priyē || 277 ||

tattvamasyādivākyānāmupadēṣṭā tu pārvati |
kāraṇākhyō guruḥ prōktō bhavarōganivārakaḥ || 278 ||

sarvasandēhasandōhanirmūlanavicakṣaṇaḥ |
janmamr̥tyubhayaghnō yaḥ sa guruḥ paramō mataḥ || 279 ||

bahujanmakr̥tāt puṇyāllabhyatē:’sau mahāguruḥ |
labdhvā:’muṁ na punaryāti śiṣyaḥ saṁsārabandhanam || 280 ||

ēvaṁ bahuvidhā lōkē guravaḥ santi pārvati |
tēṣu sarvaprayatnēna sēvyō hi paramō guruḥ || 281 ||

niṣiddhaguruśiṣyastu duṣṭasaṅkalpadūṣitaḥ |
brahmapralayaparyantaṁ na punaryāti martyatām || 282 ||

ēvaṁ śrutvā mahādēvī mahādēvavacastathā |
atyantavihvalamanāḥ śaṅkaraṁ paripr̥cchati || 283 ||

pārvatyuvāca |
namastē dēvadēvātra śrōtavyaṁ kiñcidasti mē |
śrutvā tvadvākyamadhunā bhr̥śaṁ syādvihvalaṁ manaḥ || 284 ||

svayaṁ mūḍhā mr̥tyubhītāḥ sukr̥tādviratiṁ gatāḥ |
daivānniṣiddhagurugā yadi tēṣāṁ tu kā gatiḥ || 285 ||

śrī mahādēva uvāca |
śr̥ṇu tattvamidaṁ dēvi yadā syādviratō naraḥ |
tadā:’sāvadhikārīti prōcyatē śrutimastakaiḥ || 286 ||

akhaṇḍaikarasaṁ brahma nityamuktaṁ nirāmayam |
svasmin sandarśitaṁ yēna sa bhavēdasyaṁ dēśikaḥ || 287 ||

jalānāṁ sāgarō rājā yathā bhavati pārvati |
gurūṇāṁ tatra sarvēṣāṁ rājā:’yaṁ paramō guruḥ || 288 ||

mōhādirahitaḥ śāntō nityatr̥ptō nirāśrayaḥ |
tr̥ṇīkr̥tabrahmaviṣṇuvaibhavaḥ paramō guruḥ || 289 ||

sarvakālavidēśēṣu svatantrō niścalassukhī |
akhaṇḍaikarasāsvādatr̥ptō hi paramō guruḥ || 290 ||

dvaitādvaitavinirmuktaḥ svānubhūtiprakāśavān |
ajñānāndhatamaśchēttā sarvajñaḥ paramō guruḥ || 291 ||

yasya darśanamātrēṇa manasaḥ syāt prasannatā |
svayaṁ bhūyāt dhr̥tiśśāntiḥ sa bhavēt paramō guruḥ || 292 ||

siddhijālaṁ samālōkya yōgināṁ mantravādinām |
tucchākāramanōvr̥ttiḥ yasyāsau paramō guruḥ || 293 ||

svaśarīraṁ śavaṁ paśyan tathā svātmānamadvayam |
yaḥ strīkanakamōhaghnaḥ sa bhavēt paramō guruḥ || 294 ||

maunī vāgmīti tattvajñō dvidhā:’bhūcchr̥ṇu pārvati |
na kaścinmaunināṁ lōbhō lōkē:’sminbhavati priyē || 295 ||

vāgmī tūtkaṭasaṁsārasāgarōttāraṇakṣamaḥ |
yatō:’sau saṁśayacchēttā śāstrayuktyanubhūtibhiḥ || 296 ||

gurunāmajapāddēvi bahujanmārjitānyapi |
pāpāni vilayaṁ yānti nāsti sandēhamaṇvapi || 297 ||

śrīgurōssadr̥śaṁ daivaṁ śrīgurōsadr̥śaḥ pitā |
gurudhyānasamaṁ karma nāsti nāsti mahītalē || 298 ||

kulaṁ dhanaṁ balaṁ śāstraṁ bāndhavāssōdarā imē |
maraṇē nōpayujyantē gururēkō hi tārakaḥ || 299 ||

kulamēva pavitraṁ syāt satyaṁ svagurusēvayā |
tr̥ptāḥ syussakalā dēvā brahmādyā gurutarpaṇāt || 300 ||

gururēkō hi jānāti svarūpaṁ dēvamavyayam |
tad-jñānaṁ yatprasādēna nānyathā śāstrakōṭibhiḥ || 301 ||

svarūpajñānaśūnyēna kr̥tamapyakr̥taṁ bhavēt |
tapōjapādikaṁ dēvi sakalaṁ bālajalpavat || 302 ||

śivaṁ kēciddhariṁ kēcidvidhiṁ kēcittu kēcana |
śaktiṁ daivamiti jñātvā vivadanti vr̥thā narāḥ || 303 ||

na jānanti paraṁ tattvaṁ gurudīkṣāparāṅmukhāḥ |
bhrāntāḥ paśusamā hyētē svaparijñānavarjitāḥ || 304 ||

tasmātkaivalyasiddhyarthaṁ gurumēva bhajētpriyē |
guruṁ vinā na jānanti mūḍhāstatparamaṁ padam || 305 ||

bhidyatē hr̥dayagranthiśchidyantē sarvasaṁśayāḥ |
kṣīyantē sarvakarmāṇi gurōḥ karuṇayā śivē || 306 ||

kr̥tāyā gurubhaktēstu vēdaśāstrānusārataḥ |
mucyatē pātakādghōrāt gurubhaktō viśēṣataḥ || 307 ||

dussaṅgaṁ ca parityajya pāpakarma parityajēt |
cittacihnamidaṁ yasya tasya dīkṣā vidhīyatē || 308 ||

cittatyāganiyuktaśca krōdhagarvavivarjitaḥ |
dvaitabhāvaparityāgī tasya dīkṣā vidhīyatē || 309 ||

ētallakṣaṇayuktatvaṁ sarvabhūtahitē ratam |
nirmalaṁ jīvitaṁ yasya tasya dīkṣā vidhīyatē || 310 ||

kriyayā cānvitaṁ pūrvaṁ dīkṣājālaṁ nirūpitam |
mantradīkṣābhidhaṁ sāṅgōpāṅgaṁ sarvaṁ śivōditam || 311 ||

kriyayā syādvirahitāṁ gurusāyujyadāyinīm |
gurudīkṣāṁ vinā kō vā gurutvācārapālakaḥ || 312 ||

śaktō na cāpi śaktō vā daiśikāṅghri samāśrayēt |
tasya janmāsti saphalaṁ bhōgamōkṣaphalapradam || 313 ||

atyantacittapakvasya śraddhābhaktiyutasya ca |
pravaktavyamidaṁ dēvi mamātmaprītayē sadā || 314 ||

rahasyaṁ sarvaśāstrēṣu gītāśāstramidaṁ śivē |
samyakparīkṣya vaktavyaṁ sādhakasya mahātmanaḥ || 315 ||

satkarmaparipākācca cittaśuddhiśca dhīmataḥ |
sādhakasyaiva vaktavyā gurugītā prayatnataḥ || 316 ||

nāstikāya kr̥taghnāya dāmbhikāya śaṭhāya ca |
abhaktāya vibhaktāya na vācyēyaṁ kadācana || 317 ||

strīlōlupāya mūrkhāya kāmōpahatacētasē |
nindakāya na vaktavyā gurugītā svabhāvataḥ || 318 ||

sarvapāpapraśamanaṁ sarvōpadravavārakam |
janmamr̥tyuharaṁ dēvi gītāśāstramidaṁ śivē || 319 ||

śrutisāramidaṁ dēvi sarvamuktaṁ samāsataḥ |
nānyathā sadgatiḥ puṁsāṁ vinā gurupadaṁ śivē || 320 ||

bahujanmakr̥tātpāpādayamarthō na rōcatē |
janmabandhanivr̥ttyarthaṁ gurumēva bhajētsadā || 321 ||

ahamēva jagatsarvamahamēva paraṁ padam |
ētad-jñānaṁ yatō bhūyāttaṁ guruṁ praṇamāmyaham || 322 ||

alaṁ vikalpairahamēva kēvalaṁ
mayi sthitaṁ viśvamidaṁ carācaram |
idaṁ rahasyaṁ mama yēna darśitaṁ
sa vandanīyō gururēva kēvalam || 323 ||

yasyāntaṁ nādimadhyaṁ na hi karacaraṇaṁ nāmagōtraṁ na sūtraṁ |
nō jātirnaiva varṇō na bhavati puruṣō nō napuṁsō na ca strī || 324 ||

nākāraṁ nō vikāraṁ na hi janimaraṇaṁ nāsti puṇyaṁ na pāpaṁ |
nō:’tattvaṁ tattvamēkaṁ sahajasamarasaṁ sadguruṁ taṁ namāmi || 325 ||

nityāya satyāya cidātmakāya
navyāya bhavyāya parātparāya |
śuddhāya buddhāya nirañjanāya
namō:’stu nityaṁ guruśēkharāya || 326 ||

saccidānandarūpāya vyāpinē paramātmanē |
namaḥ śrīgurunāthāya prakāśānandamūrtayē || 327 ||

satyānandasvarūpāya bōdhaikasukhakāriṇē |
namō vēdāntavēdyāya guravē buddhisākṣiṇē || 328 ||

namastē nātha bhagavan śivāya gururūpiṇē |
vidyāvatārasaṁsiddhyai svīkr̥tānēkavigraha || 329 ||

navāya navarūpāya paramārthaikarūpiṇē |
sarvājñānatamōbhēdabhānavē cidghanāya tē || 330 ||

svatantrāya dayākluptavigrahāya śivātmanē |
paratantrāya bhaktānāṁ bhavyānāṁ bhavyarūpiṇē || 331 ||

vivēkināṁ vivēkāya vimarśāya vimarśinām |
prakāśināṁ prakāśāya jñānināṁ jñānarūpiṇē || 332 ||

purastātpārśvayōḥ pr̥ṣṭhē namaskuryāduparyadhaḥ |
sadā maccittarūpēṇa vidhēhi bhavadāsanam || 333 ||

śrīguruṁ paramānandaṁ vandē hyānandavigraham |
yasya sannidhimātrēṇa cidānandāya tē manaḥ || 334 ||

namō:’stu guravē tubhyaṁ sahajānandarūpiṇē |
yasya vāgamr̥taṁ hanti viṣaṁ saṁsārasañjñakam || 335 ||

nānāyuktōpadēśēna tāritā śiṣyasantatiḥ |
tatkr̥pāsāravēdēna gurucitpadamacyutam || 336 ||

[**pāṭhabhēdaḥ
acyutāya namastubhyaṁ guravē paramātmanē |
svārāmōktapadēcchūnāṁ dattaṁ yēnācyutaṁ padam ||

**]

acyutāya namastubhyaṁ guravē paramātmanē |
sarvatantrasvatantrāya cidghanānandamūrtayē || 337 ||

namō:’cyutāya guravē:’jñānadhvāntaikabhānavē |
śiṣyasanmārgapaṭavē kr̥pāpīyūṣasindhavē || 338 ||

ōmacyutāya guravē śiṣyasaṁsārasētavē |
bhaktakāryaikasiṁhāya namastē citsukhātmanē || 339 ||

gurunāmasamaṁ daivaṁ na pitā na ca bāndhavāḥ |
gurunāmasamaḥ svāmī nēdr̥śaṁ paramaṁ padam || 340 ||

ēkākṣarapradātāraṁ yō guruṁ naiva manyatē |
śvānayōniśataṁ gatvā cāṇḍālēṣvapi jāyatē || 341 ||

gurutyāgādbhavēnmr̥tyuḥ mantratyāgāddaridratā |
gurumantraparityāgī rauravaṁ narakaṁ vrajēt || 342 ||

śivakrōdhādgurustrātā gurukrōdhācchivō na hi |
tasmātsarvaprayatnēna gurōrājñāṁ na laṅghayēt || 343 ||

saṁsārasāgarasamuddharaṇaikamantraṁ
brahmādidēvamunipūjitasiddhamantram |
dāridryaduḥkhabhavarōgavināśamantraṁ
vandē mahābhayaharaṁ gururājamantram || 344 ||

saptakōṭimahāmantrāścittavibhramakārakāḥ |
ēka ēva mahāmantrō gururityakṣaradvayam || 345 ||

ēvamuktvā mahādēvaḥ pārvatīṁ punarabravīt |
idamēva paraṁ tattvaṁ śr̥ṇu dēvi sukhāvaham || 346 ||

gurutattvamidaṁ dēvi sarvamuktaṁ samāsataḥ |
rahasyamidamavyaktaṁ na vadēdyasya kasyacit || 347 ||

na mr̥ṣā syādiyaṁ dēvi maduktiḥ satyarūpiṇī |
gurugītāsamaṁ stōtraṁ nāsti nāsti mahītalē || 348 ||

gurugītāmimāṁ dēvi bhavaduḥkhavināśinīm |
gurudīkṣāvihīnasya puratō na paṭhēt kvacit || 349 ||

rahasyamatyantarahasyamētanna pāpinā labhyamidaṁ mahēśvari |
anēkajanmārjitapuṇyapākādgurōstu tattvaṁ labhatē manuṣyaḥ || 350 ||

yasya prasādādahamēva sarvaṁ
mayyēva sarvaṁ parikalpitaṁ ca |
itthaṁ vijānāmi sadātmarūpaṁ
tasyāṅghripadmaṁ praṇatō:’smi nityam || 351 ||

ajñānatimirāndhasya viṣayākrāntacētasaḥ |
jñānaprabhāpradānēna prasādaṁ kuru mē prabhō || 352 ||

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītā samāpta ||

maṅgalaṁ –
maṅgalaṁ gurudēvāya mahanīyaguṇātmanē |
sarvalōkaśaraṇyāya sādhurūpāya maṅgalam ||

Also Read:

Sri Guru Gita (Truteeya Adhyaya) Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Guru Gita (Truteeya Adhyaya) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top