Templesinindiainfo

Best Spiritual Website

Sri Kalahastiswara Satakam Lyrics in Hindi

Sri Kalahasteeswara Satakam in Hindi:

श्रीविद्युत्कलिता‌உजवञ्जवमहा-जीमूतपापाम्बुधा-
रावेगम्बुन मन्मनोब्जसमुदी-र्णत्वम्बुं गोल्पोयितिन् ।
देवा! मी करुणाशरत्समयमिं-तें जालुं जिद्भावना-
सेवं दामरतम्परै मनियेदन्- श्री कालहस्तीश्वरा! ॥ 1 ॥

वाणीवल्लभदुर्लभम्बगु भवद्द्वारम्बुन न्निल्चि नि
र्वाणश्रीं जेऱपट्टं जूचिन विचारद्रोहमो नित्य क
ल्याणक्रीडलं बासि दुर्दशलपा लै राजलोकाधम
श्रेणीद्वारमु दूऱञ्जेसि तिपुडो श्री कालहस्तीश्वरा! ॥ 2 ॥

अन्ता मिध्य तलञ्चि चूचिन नरुं डट्लौ टेऱिङ्गिन् सदा
कान्त ल्पुत्रुलु नर्धमुन् तनुवु नि क्कम्बञ्चु मोहार्णव
चिभ्रान्तिं जेन्दि जरिञ्चु गानि परमार्धम्बैन नीयन्दुं दां
जिन्ताकन्तयु जिन्त निल्पण्डुगदा श्री कालहस्तीश्वरा! ॥ 3 ॥

नी ना सन्दोडम्बाटुमाट विनुमा नीचेत जीतम्बु नें
गानिं बट्टक सन्ततम्बु मदि वेड्कं गोल्तु नन्तस्सप
त्नानीकम्बुन कोप्पगिम्पकुमु नन्नापाटीये चालुं दे
जीनोल्लं गरि नोल्ल नोल्ल सिरुलन् श्री कालहस्तीश्वरा! ॥ 4 ॥

भवकेलीमदिरामदम्बुन महा पापात्मुण्डै वीडु न
न्नु विवेकिम्पं डटञ्चु नेनु नरकार्णोराशिपालैनं ब
ट्टवु; बालुण्डोकचोट नाटतमितोड न्नूतं गूलङ्गं दं
ड्रि विचारिम्पक युण्डुना कटकटा श्री कालहस्तीश्वरा! ॥ 5 ॥

स्वामिद्रोहमुं जेसि येनोकनि गोल्वम्बोतिनो काक ने
नीमाट न्विननोल्लकुण्डितिनो निन्ने दिक्कुगां जूडनो
येमी इट्टिवृधापराधिनगु नन्नी दुःखवाराशिवी
ची मध्यम्बुन मुञ्चि युम्पदगुना श्री कालहस्तीश्वरा! ॥ 6 ॥

दिविजक्ष्मा रुह धेनु रत्न घनभूति प्रस्फुरद्रत्नसा
नुवु नी विल्लु निधीश्वरुण्डु सखुं डर्णोराशिकन्याविभुं
डुविशेषार्चकुं डिङ्क नीकेन घनुण्डुं गल्गुने नीवु चू
चि विचारिम्पवु लेमि नेव्वण्डुडुपुन् श्री कालहस्तीश्वरा! ॥ 7 ॥
नीतो युध्धमु चेय नोम्पं गविता निर्माणशक्ति न्निनुं
ब्रीतुञ्जेयगलेनु नीकोऱकु दण्ड्रिञ्जम्पगाञ्जाल ना
चेतन् रोकट निन्नुमोत्तवेऱतुञ्जीकाकु नाभक्ति ये
रीतिन्नाकिङ्क निन्नु जूडगलुगन् श्री कालहस्तीश्वरा! ॥ 8 ॥

आलुम्बिड्डलु दल्लिदण्ड्रुलु धनम्बञ्चु न्महाबन्धनं
बेला नामेड गट्टिनाडविक निन्नेवेलं जिन्तिन्तु नि
र्मूलम्बैन मनम्बुलो नेगडु दुर्मोहाब्धिलों ग्रुङ्कि यी
शीलामालपु जिन्त नेट्लुडिपेदो श्री कालहस्तीश्वरा! ॥ 9 ॥

निप्पै पातकतूलशैल मडचुन् नीनाममुन् मानवुल्
तप्पन् दव्वुल विन्न नन्तक भुजादर्पोद्धतक्लेशमुल्
तप्पुन्दारुनु मुक्तु लौदु रवि शास्त्रम्बुल्महापण्डितुल्
चेप्पङ्गा दमकिङ्क शङ्क वलेना श्री कालहस्तीश्वरा! ॥ 10 ॥

वीडेम्बब्बिन यप्पुडुं दम नुतुल् विन्नप्पुडुम्बोट्टलों
गूडुन्नप्पुडु श्रीविलासमुलु पैकोन्नप्पुडुं गायकुल्
पाडङ्ग विनुनप्पुडुन् जेलङ्गु दम्भप्रायविश्राणन
क्रीडासक्तुल नेमि चेप्पवलेनो श्री कालहस्तीश्वरा! ॥ 11 ॥

निनु सेविम्पग नापदल् वोडमनी नित्योत्सवं बब्बनी
जनमात्रुण्डननी महात्मु डननी संसारमोहम्बु पै
कोननी ज्ञानमु गल्गनी ग्रहगनुल् गुन्दिम्पनी मेलुव
च्चिन रानी यवि नाकु भूषणमुलो श्री कालहस्तीश्वरा! ॥ 12 ॥

ए वेदम्बु बठिञ्चे लूत भुजङ्गं बेशास्त्रमुल्सूचे दा
ने विद्याभ्यसनम्बोनर्चें गरि चेञ्चेमन्त्र मूहिञ्चे बो
धाविर्भावनिदानमुल् चदुवुलय्या! कावु! मीपादसं
सेवासक्तिये काक जन्तुततिकिन् श्री कालहस्तीश्वरा! ॥ 13 ॥

कायल् गाचे वधूनखाग्रमुलचे गायम्बु वक्षोजमुल्
रायन् रापडे ऱोम्मु मन्मध विहारक्लेशविभ्रान्तिचे
ब्रायं बायेनु बट्टगट्टे दलचेप्पन् रोत संसारमें
जेयञ्जाल विरक्तुं जेयङ्गदवे श्री कालहस्तीश्वरा! ॥ 14 ॥

निन्नेरूपमुगा भजिन्तु मदिलो नीरूपु मोकालो स्त्री
चन्नो कुञ्चमु मेकपेण्टिकयो यी सन्देहमुल्मान्पि ना
कन्नार न्भवदीयमूर्ति सगुणा कारम्बुगा जूपवे
चिन्नीरेजविहारमत्तमधुपा श्री कालहस्तीश्वरा! ॥ 15 ॥

निनु नावाङ्किलि गावुमण्टिनो मरुन्नीलाकाभ्रान्तिं गुं
टेन पोम्मण्टिनो येङ्गिलिच्चि तिनु तिण्टेङ्गानि कादण्टिनो
निनु नेम्मिन्दग विश्वसिञ्चुसुजनानीकम्बु रक्षिम्पञ्जे
सिन नाविन्नपमेल गैकोनवया श्री कालहस्तीश्वरा! ॥ 16 ॥

ऱालन् ऱुव्वगं जेतुलाडवु कुमारा! रम्मु रम्म्ञ्चुनें
जालन् जम्पङ्ग नेत्रमु न्दिवियङ्गाशक्तुण्डनें गानु ना
शीलं बेमनि चेप्पनुन्नदिङ्क नी चित्तम्बु ना भाग्यमो
श्रीलक्ष्मीपतिसेविताङ्घ्रियुगला! श्री कालहस्तीश्वरा! ॥ 17 ॥

राजुल् मत्तुलु वारिसेव नरकप्रायम्बु वारिच्चुनं
भोजाक्षीचतुरन्तयानतुरगी भूषादु लात्मव्यधा
बीजम्बुल् तदपेक्ष चालु मरितृप्तिं बोन्दितिन् ज्ञानल
क्ष्मीजाग्रत्परिणाम मिम्मु दयतो श्री कालहस्तीश्वरा! ॥ 18 ॥

नीरूपम्बु दलम्पङ्गां दुदमोदल् नेगान नीवैनचो
रारा रम्मनि यञ्चुं जेप्पवु पृधारम्भम्बु लिङ्केटिकिन्!
नीर न्मुम्पुमु पाल मुम्पु मिङ्क निन्ने नम्मिनाण्डं जुमी
श्रीरामार्चित पादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 19 ॥

नीकु न्मांसमु वांछयेनि कऱवा नीचेत लेडुण्डङ्गां
जोकैनट्टि कुठारमुण्ड ननल ज्योतुण्ड नीरुण्डङ्गा
बाकं बोप्प घटिञ्चि चेतिपुनुकन् भक्षिम्पकाबोयचें
जेकों टेङ्गिलिमांसमिट्लु दगुना श्री कालहस्तीश्वरा! ॥ 20 ॥

राजै दुष्कृतिं जेन्दें जन्दुरुण्डु राराजै कुबेरुण्डु दृ
ग्राजीवम्बुनं गाञ्चे दुःखमु कुरुक्ष्मापालुं डामाटने
याजिं गूले समस्तबन्धुवुलतो ना राजशब्धम्बु ची
छी जन्मान्तरमन्दु नोल्लनुजुमी श्री कालहस्तीश्वरा! ॥ 21 ॥

राजर्धातुण्डैनचो नेचट धर्मम्बुण्डु नेरीति ना
नाजातिक्रिय लेर्पडुन् सुखमु मान्यश्रेणि केट्लब्बु रू
पाजीवालिकि नेदि दिक्कु धृतिनी भक्तुल् भवत्पादनी
रेजम्बुल् भजियिन्तु रेतेऱङ्गुनन् श्री कालहस्तीश्वरा! ॥ 22 ॥

तरङ्गल् पिप्पलपत्रमुल् मेऱङ्गु टद्दम्बुल् मरुद्दीपमुल्
करिकर्णान्तमु लेण्डमावुल ततुल् खद्योत्कीटप्रभल्
सुरवीधीलिखिताक्षरम्बु लसुवुल् ज्योत्स्नापःपिण्डमुल्
सिरुलन्देल मदान्धुलौदुरु जनुल् श्री कालहस्तीश्वरा! ॥ 23 ॥

निन्नुन्नम्मिन रीति नम्म नोरुलन् नीकन्न नाकेन्नले
रन्नल्दम्मुलु तल्लिदण्ड्रुलु गुरुन्दापत्सहायुन्दु ना
यन्ना! येन्नडु नन्नु संस्कृतिविषादाम्भोधि दाटिञ्चि य
छ्चिन्नानन्दसुखाब्धिं देल्चेदो कदे श्री कालहस्तीश्वरा! ॥ 24 ॥

नी पञ्चं बडियुण्डगां गलिगिनन् भिक्षान्नमे चालु न्
क्षेपं बब्बिन राजकीटमुल नेसेविम्प्ङ्गानोप ना
शापाशम्बुलं जुट्टि त्रिप्पकुमु संसारार्धमै बण्टुगां
जेपट्टं दय गल्गेनेनि मदिलो श्री कालहस्तीश्वरा! ॥ 25 ॥

नी पेरुन् भवदङ्घ्रितीर्धमु भवन्निष्ठ्यूत ताम्बूलमुन्
नी पल्लेम्बु प्रसादमुं गोनिकदा ने बिड्डनैनाण्ड न
न्नीपाटिं गरुणिम्पु मोम्प निङ्क नीनेव्वारिकिं बिड्डगां
जेपट्टं दगुं बट्टि मानं दगदो श्री कालहस्तीश्वरा! ॥ 26 ॥

अम्मा यय्य यटञ्चु नेव्वरिनि नेनन्नन्शिवा! निन्नुने
सुम्मी! नी मदिं दल्लिदण्ड्रुलनटञ्चु न्जूडङ्गाम्बोकु ना
किम्मैं दल्लियुं दण्ड्रियुन् गुरुण्डु नीवे काक संसारपुं
जिम्मञ्जीकण्टि गप्पिन न्गडवु नन् श्री कालहस्तीश्वरा! ॥ 27 ॥

कोडुकुल् पुट्ट रटञ्चु नेड्तु रविवेकुल् जीवनभ्रान्तुलै
कोडुकुल् पुट्टरे कौरवेन्द्रुन कनेकुल् वारिचे नेगतुल्
वडसें बुत्रुलु लेनि या शुकुनकुन् बाटिल्लेने दुर्गतुल्!
चेडुने मोक्षपदं मपुत्रकुनकुन् श्री कालहस्तीश्वरा! ॥ 28 ॥

ग्रहदोषम्बुलु दुर्निमित्तमुलु नीकल्याणनामम्बु प्र
त्यहमुं बेर्कोनुत्तमोत्तमुल बाधम्बेट्टगानोपुने?
दहनुं गप्पङ्गञ्जालुने शलभसन्तानम्बु नी सेवं जे
सि हतक्लेसुलु गारुगाक मनुजुल् श्री कालहस्तीश्वरा! ॥ 29 ॥

अडुगंमोनिक नन्यमार्गरतुलम्ब्राणावनोत्साहिनै
यडुगम्बोयिन मोदु नीदु पदपद्माराधकश्रेणियु
न्नेडकु न्निन्नु भजिम्पङ्गाङ्गनियु नाकेला परापेक्ष को
रेडि दिङ्केमि भवत्प्रसादमे तगुन् श्री कालहस्तीश्वरा! ॥ 30 ॥

मदमातङ्गमु लन्दलम्बुल हरुल् माणिक्यमु ल्पल्लकुल्
मुदितल् चित्रदुकूलमु ल्परिमलम्बु ल्मोक्षमीञ्जालुने?
मदिलो वीनि नपेक्षसेसि नृपधामद्वारदेशम्बुं गा
चि दिनम्बुल् वृधपुत्तुरज्ञुलकटा श्री कालहस्तीश्वरा! ॥ 31 ॥

रोसी रोयदु कामिनीजनुल तारुण्योरुसौख्यम्बुलन्
पासी पायरु पुत्रमित्रजन सम्पद्भ्रान्ति वांछालतल्
कोसी कोयदु नामनं बकट नीकुं ब्रीतिगा सत् क्रियल्
चेसी चेयदु दीनि त्रुल्लणपवे श्री कालहस्तीश्वरा! ॥ 32 ॥

एन्नेल्लुन्दु नेमि गन्दु निङ्कनेनेव्वारि रक्षिञ्चेदन्
निन्ने निष्ठ भजिञ्चेद न्निरुपमोन्निद्रप्रमोदम्बु ना
केन्नण्डब्बेडु न्न्तकालमिङ्क नेनिट्लुन्न नेमय्येडिं?
जिन्नम्बुच्चक नन्नु नेलुकोलवे श्री कालहस्तीश्वरा! ॥ 33 ॥

चावं गालमु चेरुवौ टेऱिङ्गियुं जालिम्पङ्गा लेक न
न्नेवैद्युण्डु चिकित्सं ब्रोवङ्गलण्डो येमन्दु रक्षिञ्चुनो
ए वेल्पुल् कृपञ्जूतुरो यनुचु निन्निन्तैनं जिन्तिम्पण्डा
जीवच्छ्राध्धमुं जेसिकोन्न यतियुन् श्री कालहस्तीश्वरा! ॥ 34 ॥

दिनमुं जित्तमुलो सुवर्णमुखरी तीरप्रदेशाम्रका
ननमध्योपल वेदिकाग्रमुन नानन्दम्बुनं बङ्कजा
नननिष्थ न्नुनुं जूडं गन्ननदिवो सौख्यम्बु लक्ष्मीविला
सिनिमायानटनल् सुखम्बु लगुने श्री कालहस्तीश्वरा! ॥ 35 ॥

आलञ्चु न्मेडं गट्टि दानिकि नवत्यश्रेणिं गल्पिञ्चि त
द्भालव्रातमु निच्चिपुच्चुटनु सम्बन्धम्बु गाविञ्चि या
मालर्मम्बुन बान्धवं बनेडि प्रेमं गोन्दऱं द्रिप्पङ्गां
सीलन्सील यमर्चिन ट्लोसङ्गितो श्री कालहस्तीश्वरा! ॥ 36 ॥

तनुवे नित्यमुगा नोनर्चु मदिलेदा चच्चि जन्मिम्पकुं
ड नुपायम्बु घटिम्पु मागतुल रेण्ट न्नेर्पु लेकुन्न ले
दनि नाकिप्पुड चेप्पु चेयङ्गल कार्यम्बुन्न संसेवं जे
सि निनुं गाञ्चेदङ्गाक कालमुननो श्री कालहस्तीश्वरा! ॥ 37 ॥

पदुनाल्गेले महायुगम्बु लोक भूपालुण्डु; चेल्लिञ्चे न
य्युदयास्ताचलसन्धि नाज्ञ नोकं डायुष्मन्तुण्डै वीरिय
भ्युदयं बेव्वरु चेप्पङ्गा विनरो यल्पुल्मत्तुलै येल च
च्चेदरो राजुल मञ्चु नक्कटकटा! श्री कालहस्तीश्वरा! ॥ 38 ॥

राजन्नन्तने पोवुना कृपयु धर्मम्बाभिजात्यम्बु वि
द्याजातक्षम सत्यभाषणमु विद्वन्मित्रसंरक्षयुन्
सौगन्यम्बु कृतम्बेऱुङ्गटयु विश्वासम्बु गाकुन्न दु
र्बीजश्रेष्थुलु गां गतम्बु गलदे श्री कालहस्तीश्वरा! ॥ 39 ॥

मुनु नीचे नपवर्गराज्यपदवी मूर्धाभिषेकम्बु गां
चिन पुण्यात्मुलु नेनु नोक्कसरिवो चिन्तिञ्चि चूडङ्ग ने
ट्लनिनं गीटफणीन्द्रपोतमदवे दण्डोग्रहिंसाविचा
रिनि गाङ्गां निनु गानङ्गाक मदिलो श्री कालहस्तीश्वरा! ॥ 40 ॥

पवमानाशनभूषणप्रकरमुन् भद्रेभचर्मम्बु ना-
टविकत्वम्बुं प्रियम्बुलै भुगहशुण्डालातवीचारुलन्
भवदुःखम्बुलं बापु टोप्पुं जेलन्दिम्बाटिञ्चि कैवल्यमि-
च्चि विनोदिञ्चुट केमि कारणमया श्री कालहस्तीश्वरा! ॥ 41 ॥

अमरस्त्रील रमिञ्चिनं जेडदु मोहं बिन्तयुन् ब्रह्मप-
ट्टमु सिध्धिञ्चिन नास दीऱदु निरूढक्रोधमुन् सर्वलो-
कमुल न्म्रिङ्गिन मान दिन्दुं गल सौ-ख्यं बोल्ल नीसेवं जे-
सि महापातकवारिराशिं गडतुन् श्री कालहस्तीश्वरा! ॥ 42 ॥

चनुवारिं गनि येद्चुवारु जमुण्डा सत्यम्बुगा वत्तु मे
मनुमानम्बिङ्क लेदु नम्ममनि तारावेल नारेवुनन्
मुनुङ्गम्बोवुचु बास सेयुट सुमी मुम्माटिकिं जूडगां
जेनटु ल्गानरु दीनिभावमिदिवो श्री कालहस्तीश्वरा! ॥ 43 ॥

भवदुःखम्बुलु राजकीटमुल नेब्रार्धिञ्चिनं बायुने
भवदङ्घ्रिस्तुतिचेतङ्गाक विलसद्बालक्षुधाक्लेशदु
ष्टविधुल्मानुने चूड मेङ्कमेडचण्टन्दल्लि कारुण्यद्ब
ष्थिविशेषम्बुन निच्चि चण्टम्बले नो श्री कालहस्तीश्वरा! ॥ 44 ॥

पवि पुष्पम्बगु नग्नि मञ्चगु नकूपारम्बु भूमीस्थलं
बवु शत्रुं डतिमित्रुण्डौ विषमु दिव्याहारमौ नेन्नङ्गा
नवनीमण्डलिलोपलन् शिव शिवे त्याभाषणोल्लासिकिन्
शिव नी नाममु सर्ववश्यकरमौ श्री कालहस्तीश्वरा! ॥ 45 ॥

लेवो कानलं गन्धमूलफलमुल् लेवो गुहल् तोयमुल्
लेवो येऱुलं बल्लवास्तरणमुल् लेवो सदा यात्मलो
लेवो नीवु विरक्तुल न्मनुप जालिं बोन्दि भूपालुरन्
सेवल् सेयङ्गं बोदु रेलोको जनुल् श्री कालहस्तीश्वरा! ॥ 46 ॥

मुनु नें बुट्टिन पुट्टु लेन्नि गलवो मोहम्बुचे नन्दुञ्जे
सिन कर्मम्बुल प्रोवु लेन्नि गलवो चिन्तिञ्चिनन् गान नी
जननम्बे यनि युन्न वाड निदिये चालिम्पवे निन्नुं गो
ल्चिन पुण्यम्बुनकुं गृपारतुण्डवै श्री कालहस्तीश्वरा! ॥ 47 ॥

तनु वेन्दाक धरित्रि नुण्डु ननु नन्दाकन् महारोगदी
पनदुःखादुलं बोन्दकुण्ड ननुकम्पादृष्टि वीक्षिञ्चि या
वेनुकन् नीपदपद्ममुल् दलञ्चुचुन् विश्वप्रपञ्चम्बुं बा
सिन चित्तम्बुन नुण्डञ्जेयङ्गदवे श्री कालहस्तीश्वरा! ॥ 48 ॥

मलभूयिष्ट मनोजधाममु सुषुम्नाद्वारमो यारु कुं
डलियो पादकराक्षियुग्मम्बुलु षट्कञ्जम्बुलो मोमु दा
जलजम्बो निटलम्बु चन्द्रकलयो सङ्गम्बु योगम्बो गा
सिलि सेविन्तुरु कान्तलन् भुवि जनुल् श्री कालहस्तीश्वरा! ॥ 49 ॥

जलकम्बुल् रसमुल् प्रसूनमुलु वाचाबन्धमुल् वाद्यमु
ल्कलशब्धध्वनु लञ्चिताम्बर मलङ्कारम्बु दीप्तु ल्मेऱुं
गुलु नैवेद्यमु माधुरी महिमगां गोल्तुन्निनुन् भक्तिरं
जिल दिव्यार्चन गूर्चि नेर्चिन क्रियन् श्री कालहस्तीश्वरा! ॥ 50 ॥

एलील न्नुतियिम्पवच्चु नुपमोत्प्रेक्षाध्वनिव्यङ्ग्यश
ब्धालङ्कारविशेषभाषल कलभ्यम्बैन नीरूपमुं
जालुञ्जालुं गवित्वमुल्निलुचुने सत्यम्बु वर्णिञ्चुचो
ची! लज्जिम्परुगाक मादृशकवुल् श्री कालहस्तीश्वरा! ॥ 51 ॥

पालुं बुव्वयुं बेट्टेदं गुडुवरा पापन्न रा यन्न ले
लेलेम्मन्न नरण्टिपण्ड्लुं गोनि तेलेकुन्न नेनोल्लनं
टे लालिम्परे तल्लिदण्ड्रुलपु डट्ले तेच्चि वात्सल्य ल
क्ष्मीलीलावचनम्बुलं गुडुपरा श्री कालहस्तीश्वरा! ॥ 52 ॥

कललञ्चुन् शकुनम्बुलञ्चु ग्रहयोगं बञ्चु सामुद्रिकं
बु लटञ्चुं देवुलञ्चु दिष्ट्मनुचुन् भूतम्बुलञ्चु न्विषा
दुलटञ्चु न्निमिषार्ध जीवनमुलञ्चुं ब्रीतिं बुट्टिञ्चि यी
सिलुगुल् प्राणुलकेन्नि चेसितिवया श्री कालहस्तीश्वरा! ॥ 53 ॥

तलमीन्दं गुसुमप्रसाद मलिकस्थानम्बुपै भूतियुन्
गलसीमम्बुन दण्ड नासिकतुदन् गन्धप्रसारम्बु लो
पल नैवेद्यमुं जेर्चु ने मनुज्ं डाभक्तुण्डु नीकेप्पुडुं
जेलिकाडै विहरिञ्चु रौप्यगिरिपै श्री कालहस्तीश्वरा! ॥ 54 ॥

आलुं बिड्डलु मित्रुलुन् हितुलु निष्टर्धम्बु लीनेर्तुरे
वेल न्वारि भजिम्पं जालिपड काविर्भूत मोदम्बुनं
गालम्बेल्ल सुखम्बु नीकु निङ्क भक्तश्रेणि रक्षिम्पके
श्रीलेव्वारिकिं गूडम्बेट्टेदवया श्री कालहस्तीश्वरा! ॥ 55 ॥

सुलभुल्मूर्खु लनुत्तमोत्तमुल राजुल्गल्गियेवेल न
न्नलन्तलबेट्टिन नी पदाब्धमुलं बायञ्जाल नेमिच्चिनं
गलधौताचल मेलु टम्बुनिधिलों गापुण्डु टब्जम्बु पैं
जेलुवोप्पुन् सुखियिम्पं गाञ्चुट सुमी श्री कालहस्तीश्वरा! ॥ 56 ॥

कलधौताद्रियु नस्थिमालिकयु गोगन्धर्वमुन् बुन्कयुं
बुलितोलु न्भसितम्बुं बाम्पतोदवुल् पोकुण्डं दोम्बुट्लकै
तोलि नेवारलतोडं बुट्टक कलादुल्गल्गे मेलय्येना
सिलुवुल्दूरमुचेसिकों टेऱिङ्गिये श्री कालहस्तीश्वरा! ॥ 57 ॥

श्रुतुलभ्यासमुचेसि शास्त्रगरिमल् शोधिञ्चि तत्त्वम्बुलन्
मति नूहिञ्चि शरीर मस्थिरमु ब्रह्मम्बेन्न सत्यम्बु गां
चिति मञ्चुन् सभलन् वृधावचनमु ल्चेप्पङ्गने कानि नि
र्जितचित्तस्थिर सौख्यमुल् देलियरो श्री कालहस्तीश्वरा! ॥ 58 ॥

गति नीवञ्चु भजिञ्चुवार लपवर्गं बोन्दगानेल सं
ततमुं गूटिकिनै चरिम्प विनलेदा ’यायु रन्नं प्रय
च्छति’ यञ्चुन्मोऱवेट्टगा श्रुतुलु संसारान्धकाराभि दू
षितदुर्मार्गुल् गानं गानम्बडवो श्री कालहस्तीश्वरा! ॥ 59 ॥

रतिरा जुद्धति मीऱ नोक्कपरि गोराजाश्वुनि न्नोत्तं बो
नतं डादर्पकु वेग नोत्त गवयं बाम्बोतुनुं दाङ्कि यु
ग्रतं बोराडङ्गनुन्न युन्नडिमि लेङ्गल्वोले शोकानल
स्थितिपालै मोऱपेट्टुनन् मनुपवे श्री कालहस्तीश्वरा! ॥ 60 ॥

अन्ता संशयमे शरीरघटनम्बन्ता विचारम्बे लो
नन्ता दुःखपरम्परानिवितमे मेनन्ता भयभ्रान्तमे
यन्तानन्तशरीरशोषणमे दुर्व्यापारमे देहिकिन्
जिन्तन् निन्नुं दलञ्चि पोन्दरु नरुल् श्री कालहस्तीश्वरा! ॥ 61 ॥

सन्तोषिञ्चितिनिं जालुञ्जालु रतिराजद्वारसौख्यम्बुलन्
शान्तिन् बोन्दितिं जालुञ्जालु बहुराजद्वारसौख्यम्बुलन्
शान्तिं बोन्देदं जूपु ब्रह्मपदराजद्वारसौख्यम्बु नि
श्चिन्तन् शान्तुण्ड नौदु नी करुणचे श्री कालहस्तीश्वरा! ॥ 62 ॥

स्तोत्रं बन्युलं जेयनोल्लनि व्रतस्थुल्वोले वेसम्बुतों
बुत्री पुत्र कलत्र रक्षण कलाबुध्धिन् नृपाला(अ)धमन्
बात्रं बञ्चु भजिम्पम्बोदु रितियुन् भाष्यम्बे यिव्वारिचा
रित्रं बेन्नण्डु मेच्च नेञ्च मदिलो श्री कालहस्तीश्वरा! ॥ 63 ॥

अकलङ्कस्थिति निल्पि नाड मनु घण्टा(आ)रावमुन् बिन्दुदी
पकलाश्रेणि विवेकसाधनमुलोप्पन् बूनि यानन्दता
रकदुर्गाटविलो मनोमृगमुगर्वस्फूर्ति वारिञ्चुवा
रिकिङ्गा वीडु भवोग्रबन्धलतिकल् श्री कालहस्तीश्वरा! ॥ 64 ॥

ओकयर्धम्बु निन्नु ने नडुगङ्गा नूहिञ्चि नेट्लैनं बो
म्मु कवित्वम्बुलु नाकुं जेन्दनिवि येमो यण्टिवा नादुजि
ह्वकु नैसर्गिक कृत्य मिन्तिय सुमी प्रार्धिञ्चुटे कादु को
रिकल न्निन्नुनुगान नाकु वशमा श्री कालहस्तीश्वरा! ॥ 65 ॥

शुकमुल् किंशुकपुष्पमुल् गनि फलस्तोमं बटञ्चुन्समु
त्सुकतं देरङ्गं बोवु नच्चट महा दुःखम्बु सिद्धिञ्चुं; ग
र्मकलाभाषलकेल्लं ब्रापुलगु शास्त्रम्बु ल्विलोकिञ्चुवा
रिकि नित्यत्वमनीष दूरमगुञ्जू श्री कालहस्तीश्वरा! ॥ 66 ॥

ओकरिं जम्पि पदस्थुलै ब्रतुकं दामोक्कोक्क रूहिन्तुरे
लोको तामेन्नण्डुं जावरो तमकुं बोवो सम्पदल् पुत्रमि
त्रकलत्रादुलतोड नित्य सुखमन्दं गन्दुरो युन्नवा
रिकि लेदो मृति येन्नण्डुं गटकट श्री कालहस्तीश्वरा! ॥ 67 ॥

नी कारुण्यमुं गल्गिनट्टि नरुं डेनीचालयम्बुल जोरं
डेकार्पण्यपु माटलाड नरुगं डेव्वारितो वेषमुल्
गैकोडे मतमुल् भजिम्पं डिलनेकष्टप्रकारम्बुलन्
जीकाकै चेडिपोन्दु जीवनदशन् श्री कालहस्तीश्वरा! ॥ 68 ॥

ज्ञातुल् द्रोहम्बु वाण्ड्रु सेयुकपटेर्यादि क्रियादोषमुल्
मातण्ड्रान सहिम्परादु प्रतिकर्मम्बिञ्चुके जेयगां
बोते दोसमु गान मानि यतिनै पोङ्गोरिनन् सर्वदा
चेतःक्रोधमु मान देट्लु नडुतुन् श्री कालहस्तीश्वरा! ॥ 69 ॥

चदुवुल् नेर्चिन पण्डिताधमुलु स्वेच्छाभाषणक्रीडलन्
वदरन् संशयभीकराटवुलं द्रोवल्दप्पि वर्तिम्पङ्गा
मदनक्रोधकिरातुलन्दुं गनि भीमप्रौढिचें दाङ्किनं
जेदरुं जित्तमु चित्तगिम्पङ्गदवे श्री कालहस्तीश्वरा! ॥ 70 ॥

रोसिं देण्टिदि रोन्त देण्टिदि मनो रोगस्थुण्डै देहि तां
बूसिन्देण्टिदि पून्त लेण्टिवि मदा(अ)पूतम्बु ली देहमुल्
मूसिन्देण्टिदि मून्तलेण्टिवि सदामूढत्वमे कानि तां
जेसिन्देण्टिदि चेन्तलेण्टिवि वृधा श्री कालहस्तीश्वरा! ॥ 71 ॥

श्री शैलेशु भजिन्तुनो यभवुङ्गाञ्ची नाधु सेविन्तुनो
काशीवल्लभुं गोल्वम्बोदुनो महा कालेशुं बूजिन्तुनो
नाशीलं बणुवैन मेरु वनुचुन् रक्षिम्पवे नी कृपा
श्री शृङ्गारविलासहासमुलचे श्री कालहस्तीश्वरा! ॥ 72 ॥

अयवारै चरियिम्पवच्चुं दन पादां(अ)भोजतीर्धम्बुलन्
दयतों गोम्मनवच्चु सेवकुनि यर्धप्राणदेहादुल
न्नियु ना सोम्मनवच्चुङ्गानि सिरुलन्निन्दिञ्चि निन्नात्मनि
ष्क्रियतं गानङ्गरादु पण्डितुलकुन् श्री कालहस्तीश्वरा! ॥ 73 ॥

माया(अ) जाण्डकरण्डकोटिं बोडिगामर्धिञ्चिरो विक्रमा(अ)
जेयुं गायजुं जम्पिरो कपटलक्ष्मी मोहमुं बासिरो
यायुर्दयभुजङ्गमृत्युवु ननायासम्बुनन् गेल्चिरो
श्रेयोदायक् लौदु रेट्टु लितरुल् श्री कालहस्तीश्वरा! ॥ 74 ॥

चविगां जूड विनङ्ग मूर्कोनं दनूसङ्घर्षणास्वादमों
द विनिर्मिञ्चेद वेल जन्तुवुल नेतत्क्रीडले पातक
व्यवहारम्बलु सेयुनेमिटिकि मायाविद्यचे ब्रोद्दुपु
च्चि विनोदिम्पङ्ग दीन नेमि फलमो श्री कालहस्तीश्वरा! ॥ 75 ॥

वेनुक्ं जेसिन घोरदुर्दशलु भाविम्पङ्ग रोन्तय्येडुन्
वेनुकन् मुन्दट वच्चु दुर्मरणमुल् वीक्षिम्प भीतय्येडुन्
ननु नेञ्जूडग नाविधुल्दलञ्चियुन् नाके भयं बय्येडुं
जेनकुञ्जीङ्कटियायें गालमुनकुन् श्री कालहस्तीश्वरा! ॥ 76 ॥

परिशीलिञ्चिति मन्त्रतन्त्रमुलु चेप्प न्विण्टि साङ्ख्यादियो
ग रहस्यम्बुलु वेद शास्त्रमुलु वक्काणिञ्चितिन् शङ्कवो
दरयं गुम्मडिकायलोनि यवगिञ्जन्तैन नम्मिच्ञ्चि सु
स्थिरविज्ञानमु त्रोवं जेप्पङ्गदवे श्री कालहस्तीश्वरा! ॥ 77 ॥

मोदलं जेसिनवारि धर्ममुलु निर्मूलम्बुगां जेसि दु
र्मदुलै यिप्पुडु वारे धर्ममु लोनर्पं दम्मु दैवम्बु न
व्वडे रानुन्न दुरात्मुलेल्ल दमत्रोवं बोवरे एल चे
सेदरो मीन्दु दलञ्चिचूड कधमुल् श्री कालहस्तीश्वरा! ॥ 78 ॥

कासन्तैन सुखं बोनर्चुनो मनःकामम्बु लीडेर्चुनो
वीसम्बैननु वेण्टवच्चुनो जगद्विख्यातिं गाविञ्चुनो
दोसम्बु ल्बेडं बोपुनो वलसिनन्दोड्तो मिमुं जूपुनो
छी! संसारदुराश येलुदुपवो श्री कालहस्तीश्वरा! ॥ 79 ॥

ओकपूण्टिञ्चुक कूड तक्कुवगुने नोर्वङ्गलें डेण्डको
पक नीडन्वेदकुं जलिं जडिचि कुम्पट्लेत्तुकोञ्जूचु वा
नकु निण्डिण्ड्लुनु दूऱु नीतनुवु दीनन्वच्चु सौख्यम्बु रो
सि कडासिम्परुगाक मर्त्वुलकट श्री कालहस्तीश्वरा! ॥ 80 ॥

केदारादिसमस्ततीर्धमुलु कोर्मिञ्जूडं बोनेण्टिकिन्
गाडा मुङ्गिलि वारणासि! कडुपे कैलासशैलम्बु मी
पादध्यानमु सम्भविञ्चुनपुडे भाविम्प नज्ञानल
क्ष्मीदारिद्र्युलु गारे लोकु लकटा! श्री कालहस्तीश्वरा! ॥ 81 ॥

तमकों बोप्पं बराङ्गनाजनपर द्रव्यम्बुलन् म्रुच्चिलं
ग महोद्योगमु सेयनेम्मनमुदोङ्गं बट्टि वैराग्यपा
शमुलं जुट्टि बिगिमञ्चि नीदुचरण स्तम्भञ्जुनं गट्टिवै
चि मुदं बेप्पुडुं गल्गञ्जेय गडवे श्री कालहस्तीश्वरा! ॥ 82 ॥

वेधं दिट्टगरादुगानि भुविलो विद्वांसुलञ्जेय ने
ला धीचातुरिं जेसें जेसिन गुलामापाटने पोक क्षु
द्बाधादुल् गलिगिम्पनेल यदि कृत्यम्बैन दुर्मार्गुलं
जी! धात्रीशुलं जेयनेण्टि ककटा! श्री कालहस्तीश्वरा! ॥ 83 ॥

पुडमि न्निन्नोक बिल्वपत्रमुननें बूजिञ्चि पुण्यम्बुनुं
बडयन्नेरक पेक्कुदैवमुलकुं बप्पुल् प्रसादम्बुलं
गुडुमुल् दोसेलु सारेसत्तुलडुकुल् गुग्गिल्लुनुं बेट्टुचुं
जेडि येन्दुं गोऱगाकपोदु रकटा! श्री कालहस्तीश्वरा! ॥ 84 ॥

वित्तज्ञानमु पादु चित्तमु भवावेशम्बु रक्षाम्बुवुल्
मत्तत्वम्बु तदङ्कुरम् ऐनृतमुल् माऱाकु लत्यन्तदु
द्वृत्तुल् पुव्वुलुं बण्ड्लु मन्मधमुखा विर्भूतदोषम्बुलुं
जित्ताध्युन्नतनिम्बभूजमुनकुन् श्री कालहस्तीश्वरा! ॥ 85 ॥

नीपैं गाप्यमु चेप्पुचुन्न यतण्डुन्नीपद्यमुल् व्रासियि
म्मा पाठंमोनरिन्तुनन्न यतण्डुन् मञ्जुप्रबन्धम्बु नि
ष्टापूर्तिं बठियिञ्चुचुन्न यतण्डुन् सद्बान्धवुल् गाक ची
ची! पृष्ठागतबान्धवम्बु निजमा! श्री कालहस्तीश्वरा! ॥ 86 ॥

सम्पद्गर्वमुं बाऱन्द्रोलि रिपुलन् जङ्किञ्चि याकाङ्क्षलन्
दम्पुल्वेट्टि कलङ्कमु ल्नऱकि बन्धक्लेशदोषम्बुलं
जिम्पुल्सेसि वयोविलासमुलु सङ्क्षेपिञ्चि भूतम्बुलं
जेम्पल्वेयक निन्नुं गाननगुना श्री कालहस्तीश्वरा! ॥ 87 ॥

राजश्रेणिकि दासुलै सिरुलं गोरं जेरङ्गा सौख्यमो
यी जन्मम्बु तरिम्पञ्जेयगल मिम्मे प्रोद्दु सेविञ्चु नि
र्व्याजाचारमु सौख्यमो तेलियलेरौ मानवु ल्पापरा
जीजातातिमदान्धबुद्धु लगुचुन् श्री कालहस्तीश्वरा! ॥ 88 ॥

निन्नं जूडरो मोन्नं जूडरो जनुल् नित्यम्बु जावङ्ग ना
पन्नु ल्गन्ननिधान मय्येडि धनभ्रान्तिन् विसर्जिम्पले
कुन्ना रेन्नण्डु निन्नु गण्डु रिक मर्त्वुल् गोल्वरेमो निनुन्
विन्नं बोवक यन्यदैवरतुलन् श्री कालहस्तीश्वरा! ॥ 89 ॥

नन्ने येनुङ्गुतोलुदुप्पटमु बुव्वाकालकूतम्बु चे
गिन्ने ब्रह्मकपाल मुग्रमगु भोगे कण्ठहारम्बु मेल्
निन्नीलागुन नुण्टयुं देलिसियुन् नीपादपद्मम्बु चे
र्चेन् नारयणुं डेट्लु मानसमुं दा श्री कालहस्तीश्वरा! ॥ 90 ॥

द्वारद्वारमुलन्दुं जञ्चुकिजनव्रातम्बु दण्डंमुलन्
दोरन्त्स्थलि बग्गनं बोडुचुचुन् दुर्भाषलाड न्मऱिन्
वारिं ब्रार्धनचेसि राजुलकु सेवल्सेयङ्गाम्बोरुल
क्ष्मीराज्यम्बुनु गोरि नीमरिजनुल् श्री कालहस्तीश्वरा! ॥ 91 ॥

ऊरूरं जनुलेल्ल बिक्ष मिदरोयुन्दं गुहल्गल्गवो
चीरानीकमु वीधुलं दोरुकरो शीतामृतस्वच्छवाः
पूरं बेरुलं बाऱदो तपसुलम्ब्रोवङ्ग नीवोपवो
चेरं बोवुदुरेल रागुल जनुल् श्री कालहस्तीश्वरा! ॥ 92 ॥

दय जूडुण्डनि गोन्दऱाडुदुरु नित्यम्बुन् निनुं गोल्चुचुन्
नियमं बेन्तो फलम्बु नन्तियेकदा नीवीय पिण्डेन्तो अं
तियका निप्पटियुं दलम्पननु बुद्धिं जूड; नेलब्बुनि
ष्क्रियतन् निन्नु भजिम्प किष्टसुखमुल् श्री कालहस्तीश्वरा! ॥ 93 ॥

आरावं बुदयिञ्चें दारकमुग नात्माभ्रवीधिन्महा(अ)
कारोकारमकारयुक्तमगु नोङ्काराभिधानम्बु चे
न्नारुन् विश्व मनङ्गं दन्महिमचे नानादबिन्दुल् सुख
श्री रञ्जिल्लं गडङ्गु नीवदे सुमी श्री कालहस्तीश्वरा! ॥ 94 ॥

नीभक्तु ल्मदिवेल भङ्गुल निनुन्सेविम्बुचुन् वेडङ्गा
लोभम्बेटिकि वारि कोर्कुलु कृपलुत्वम्बुनं दीर्मरा
दा भव्यम्बुं दलञ्चि चूडु परमार्धं बिच्चि पोम्मन्न नी
श्री भाण्डरमुलों गोऱन्तपडुना श्री कालहस्तीश्वरा! ॥ 95 ॥

मोदलन्भक्तुलकिच्चिनाण्डवुगदा मोक्षम्बु नें डेमया
’मुदियङ्गा मुदियङ्गं बुट्टु घनमौ मोहम्बु लोभम्बु’ न
न्नदि सत्यम्बु कृपं दलम्प नोकवुण्यात्मुण्डु निन्नात्म गो
ल्चि दिनम्बुन् मोऱवेट्टङ्गां गटगटा! श्री कालहस्तीश्वरा! ॥ 96 ॥

कालद्वारकवाटबन्धनमु दुष्काल्प्रमाणक्रिया
लोलाजालकचित्रगुप्तमुखव ल्मीकोग्रजिह्वाद्भुत
व्यलव्यालविरोधि मृत्युमुखदंष्ट्रा(अ)हार्य वज्रम्बु दि
क्चेलालङ्कृत! नीदुनाम मरयन् श्री कालहस्तीश्वरा! ॥ 97 ॥

पदिवेललैननु लोककण्टकुलचें ब्राप्रिञ्चु सौख्यम्बु ना
मदिकिं बथ्यमु गादु सर्वमुनकुन् मध्यस्थुण्डै सत्यदा
नदयादुल् गल राजु नाकोसङ्गु मेनव्वानि नी यट्लचू
चि दिनम्बुन् मुदमोन्दुदुन् गडपटन् श्री कालहस्तीश्वरा! ॥ 98 ॥

तातल् तल्लियुं दण्ड्रियुन् मऱियुं बेद्दल् चावगां जूडरो
भीतिं बोन्दङ्गनेल चावुनकुङ्गां बेण्ड्लामुबिड्डल् हित
व्रातम्बुन् बलविम्प जन्तुवुलकुन् वालायमैयुण्डङ्गां
जेतोवीधि नरुण्डु निन्गोलुवण्डो श्री कालहस्तीश्वरा! ॥ 99 ॥

जातुल् सेप्पुट सेवसेयुट मृषल् सन्धिञ्चु टन्यायवि
ख्यातिं बोन्दुट कोण्डेकाण्डवुट हिंसारम्भकुण्डौट मि
ध्यातात्पर्यमुलाडुटन्नियुं बरद्रव्यम्बुनाशिञ्चि यी
श्री ता नेन्नियुगम्बु लुण्डङ्गलदो श्री कालहस्तीश्वरा! ॥ 100 ॥

चेडुगुल् कोन्दऱु कूडि चेयङ्गम्बनुल् चीकट्लु दूऱङ्गं मा
ल्पडितिं गान ग्रहिम्परानि निनु नोल्लञ्जालं बोम्मञ्चु निल्
वेलन्द्रोचिनं जूरुपट्टुकोनि ने व्रेलाडुदुं गोर्किं गो
रेडि यर्धम्बुलु नाकु नेल यिडवो श्री कालहस्तीश्वरा! ॥ 101 ॥
भसितोद्धूलनधूसराङ्गुलु जटाभारोत्तमाङ्गुल् तपो
व्यसनमुल् साधितपञ्चवर्णरसमुल् वैराग्यवन्तुल् नितां
तसुखस्वान्तुलु सत्यभाषणलु नुद्यद्रत्नरुद्राक्षरा
जिसमेतुल् तुदनेव्वरैन गोलुतुन् श्री कालहस्तीश्वरा! ॥ 102 ॥

जलजश्री गल मञ्चिनील्लु गलवाचत्रातिलो बापुरे!
वेलिवाड न्मऱि बाम्पनिल्लुगलदावेसालुगा नक्कटा!
नलि ना रेण्डु गुणम्बु लेञ्चि मदिलो नन्नेमि रोयङ्ग नी
चेलुवम्बैन गुणम्बु लेञ्चुकोनवे श्री कालहस्तीश्वरा! ॥ 103 ॥

गडियल् रेण्टिको मूण्टिको गडियको कादेनि नेण्डेल्लियो
कड नेण्डादिको येन्नण्डो येऱुं ग मीकायम्बु लीभूमिपैं
बडगा नुन्नवि धर्ममार्गमोकटिं बाटिम्प री मानवुल्
चेडुगुल् नीपदभक्तियुं देलियरो श्री कालहस्तीश्वरा! ॥ 104 ॥

क्षितिलो दोड्डतुरङ्गसामजमु लेचित्रम्मु लान्दोलिका
ततु ले लेक्क विलासिनीजनसुवस्रव्रात भूषाकला
पतनूजादिक मेमिदुर्लभमु नी पादम्मु लर्चिञ्चुचो
जितपङ्केरुहपादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 105 ॥

सलिलम्मुल् जुखुकप्रमाण मोक पुष्मम्मुन् भवन्मौलि नि
श्चलबक्तिप्रपत्तिचे नरुण्डु पूजल् सेयङ्गा धन्युण्डौ
निल गङ्गाजलचन्द्रखण्डमुल दानिन्दुं दुदिं गाञ्चु नी
चेलुवं बन्तयु नी महत्त्व मिदिगा श्री कालहस्तीश्वरा! ॥ 106 ॥

तमनेत्रद्युतिं दामे चूड सुखमैतादात्म्यमुन् गूर्पङ्गा
विमलम्मुल् कमलाभमुल् जितलसद्विद्युल्लतालास्यमुल्
सुमनोबाणजयप्रदम्मुलनुचुन् जूचुन् जनम्बूनिहा
रिमृगाक्षीनिवहम्मुकन्नुगवलन् श्री कालहस्तीश्वरा! ॥ 107 ॥

पटवद्रज्जुभुजङ्गवद्रजतवि भ्रान्तिस्फुरच्छुक्तिव
द्घटवच्चन्द्रशिलाजपाकुसुमरु क्साङ्गत्यवत्तञ्चुवा
क्पटिमल् नेर्तुरु चित्सुखं बनुभविम्पन् लेक दुर्मेधनुल्
चिटुकन्नं दलपोयञ्जूतु रधमुल् श्री कालहस्तीश्वरा! ॥ 108 ॥

निनु निन्दिञ्चिन दक्षुपैं देगवो वाणीनाधु शासिम्पवो
चनुना नी पादपद्मसेवकुलं दुच्छं बाडु दुर्मार्गुलं
बेनुपन् नीकुनु नीदुभक्तततिकिन् भेदम्बु गानङ्ग व
च्चेनो लेकुण्डिन नूऱकुण्डगलवा श्री कालहस्तीश्वरा! ॥ 109 ॥

करिदैत्युन् बोरिगोन्न शूलमु क(रा)रग्र(स्थ)स्तम्बु गादो रती
श्वरुनिन् गाल्चिन फाललोचनशिखा वर्गम्बु चल्लाऱेनो
परनिन्दापरुलन् वधिम्प विदियुन् भाष्यम्बे वारेमि चे
सिरि नीकुन् बरमोपकार मरयन् श्री कालहस्तीश्वरा! ॥ 110 ॥

दुरमुन् दुर्गमु रायबारमु मऱिन् दोङ्गर्ममुन् वैद्यमुन्
नरनाधाश्रय मोडबेरमुनु बेन्मन्त्रम्बु सिद्धिञ्चिनन्
अरयन् दोड्डफलम्बु गल्गुनदिगा काकार्यमे तप्पिनन्
सिरियुं बोवुनु ब्राणहानियु नगुन् श्री कालहस्तीश्वरा! ॥ 111 ॥

तनयुं गाञ्चि धनम्बु निञ्चि दिविजस्थानम्बु गट्टिञ्चि वि
प्रुन कुद्वाहमु जेसि सत्कृतिकिं बात्रुण्डै तटाकम्बु ने
र्पुनं द्रव्विञ्चि वनम्बु वेट्टि मननी पोलेडु नीसेवं जे
सिन पुण्यात्मुण्डु पोवु लोकमुनकुन् श्री कालहस्तीश्वरा! ॥ 112 ॥

क्षितिनाधोत्तम! सत्कवीश्वरुण्ड् वच्चेन् मिम्मुलं जूडङ्गा
नतण्डे मेटि कवित्ववैखरिनि सद्यःकाव्यनिर्मात तत्
प्रतिभ ल्मञ्चिनि तिट्टुपद्यमुलु चेप्पुं दातण्डैनन् ममुं
ग्रितमे चूचेनु बोम्मटञ्चु रधमुल् श्री कालहस्तीश्वरा! ॥ 113 ॥

नीकुं गानि कवित्व मेव्वरिकि नेनीनञ्चु मीदेत्तितिन्
जेकोण्टिन् बिरुदम्बु कङ्कणमु मुञ्जें गट्टितिं बट्टितिन्
लोकुल् मेच्च व्रतम्बु नातनुवु कीलुल् नेर्पुलुं गावु छी
छी कालम्बुलरीति दप्पेडु जुमी श्री कालहस्तीश्वरा! ॥ 114 ॥

निच्चल् निन्नु भजिञ्चि चिन्मयमहा निर्वाणपीठम्बु पै
रच्चल्सेयक यार्जवम्बु कुजन व्रातम्बुचें ग्राङ्गि भू
भृच्चण्डालुरं गोल्चि वारु दनुं गोपिंमन् बुधुं डार्तुण्डै
चिच्चारं जमु रेल्लं जल्लुकोनुनो श्री कालहस्तीश्वरा! ॥ 115 ॥

दन्तम्बु ल्पडनप्पुडे तनुवुनन्दारूढि युन्नप्पुडे
कान्तासङ्घमु रोयनप्पुडे जरक्रान्तम्बु गानप्पुडे
वितल्मेन जरिञ्चनप्पुडे कुरुल्वेल्लेल्ल गानप्पुडे
चिन्तिम्पन्वले नीपदाम्बुजमुलन् श्री कालहस्तीश्वरा! ॥ 116 ॥

Also Read:

Sri Kalahastiswara Satakam lyrics in Hindi | English | Bengali | Kannada | Malayalam | Telugu | Tamil

Sri Kalahastiswara Satakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top