Templesinindiainfo

Best Spiritual Website

Sri Narayana Ashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Narayana Ashtottarashatanama Stotram Lyrics in Hindi:

॥ नारायणाष्टोत्तरशतनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय ।
नारायणाय भवभीतिनिवारणाय नारायणाय प्रभवाय नमो नमस्ते ॥ १ ॥

नारायणाय शतचन्द्रनिभाननाय नारायणाय मणिकुण्डलधारणाय ।
नारायणाय निजभक्तपरायणाय नारायणाय सुभगाय नमो नमस्ते ॥ २ ॥

नारायणाय सुरलोकप्रपोषकाय नारायणाय खलदुष्टविनाशकाय ।
नारायणाय दितिपुत्रविमर्दनाय नारायणाय सुलभाय नमो नमस्ते ॥ ३ ॥

नारायणाय रविमण्डलसंस्थिताय नारायणाय परमार्थप्रदर्शनाय ।
नारायणाय अतुलाय अतीन्द्रियाय नारायणाय विरजाय नमो नमस्ते ॥ ४ ॥

नारायणाय रमणाय रमावराय नारायणाय रसिकाय रसोत्सुकाय ।
नारायणाय रजोवर्जितनिर्मलाय नारायणाय वरदाय नमो नमस्ते ॥ ५ ॥

नारायणाय वरदाय मुरोत्तमाय नारायणाय अखिलान्तरसंस्थिताय ।
नारायणाय भयशोकविवर्जिताय नारायणाय प्रबलाय नमो नमस्ते ॥ ६ ॥

नारायणाय निगमाय निरञ्जनाय नारायणाय च हराय नरोत्तमाय ।
नारायणाय कटिसूत्रविभूषणाय नारायणाय हरये महते नमस्ते ॥ ७ ॥

वारायणाय कटकाङ्गदभूषणाय नारायणाय मणिकौस्तुभशोभनाय ।
नारायणाय तुलमौक्तिकभूषणाय नारायणाय च यमाय नमो नमस्ते ॥ ८ ॥

नारायणाय रविकोटिप्रतापनाय नारायणाय शशिकोटिसुशीतलाय ।
नारायणाय यमकोटिदुरासदाय नारायणाय करुणाय नमो नमस्ते ॥ ९ ॥

नारायणाय मुकुटोज्ज्वलसोज्ज्वलाय नारायणाय मणिनूपुरभूषणाय ।
नारायणाय ज्वलिताग्निशिखप्रभाय नारायणाय हरये गुरवे नमस्ते ॥ १० ॥

नारायणाय दशकण्ठविमर्दनाय नारायणाय विनतात्मजवाहनाय ।
नारायणाय मणिकौस्तुभभूषणाय नारायणाय परमाय नमो नमस्ते ॥ ११ ॥

नारायणाय विदुराय च माधवाय नारायणाय कमठाय महीधराय ।
नारायणाय उरगाधिपमञ्चकाय नारायणाय विरजापतये नमस्ते ॥ १२ ॥

नारायणाय रविकोटिसमाम्बराय नारायणाय च हराय मनोहराय ।
नारायणाय निजधर्मप्रतिष्ठिताय नारायणाय च मखाय नमो नमस्ते ॥ १३ ॥

नारायणाय भवरोगरसायनाय नारायणाय शिवचापप्रतोटनाय ।
नारायणाय निजवानरजीवनाय नारायणाय सुभुजाय नमो नमस्ते ॥ १४ ॥

नारायणाय सुरथाय सुहृच्छ्रिताय नारायणाय कुशलाय धुरन्धराय ।
नारायणाय गजपाशविमोक्षणाय नारायणाय जनकाय नमो नमस्ते ॥ १५ ॥

नारायणाय निजभृत्यप्रपोषकाय नारायणाय शरणागतपञ्जराय ।
नारायणाय पुरुषाय पुरातनाय नारायणाय सुपथाय नमो नमस्ते ॥ १६ ॥

नारायणाय मणिस्वासनसंस्थिताय नारायणाय शतवीर्यशताननाय ।
नारायणाय पवनाय च केशवाय नारायणाय रविभाय नमो नमस्ते ॥ १७ ॥

श्रियःपतिर्यज्ञपतिः प्रजापतिर्धियाम्पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्त्वतां प्रसीदतां मे भगवान् सताम्पतिः ॥ १८ ॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ १९ ॥

अष्टोत्तराधिकशतानि सुकोमलानि नामानि ये सुकृतिनः सततं स्मरन्ति ।
तेऽनेकजन्मकृतपापचयाद्विमुक्ता नारायणेऽव्यवहितां गतिमाप्नुवन्ति ॥ २० ॥

इति नारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Sri Narayana Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Narayana Ashtottara Shatanama Stotram Lyrics in Hindi | Sri Vishnu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top