Templesinindiainfo

Best Spiritual Website

Sri Raghavendra Kavacham Lyrics in English

Sri Raghavendra Kavacham in English:

॥ śrī rāghavēndra kavacam ॥
kavacaṁ śrī rāghavēndrasya yatīndrasya mahātmanaḥ |
vakṣyāmi guruvaryasya vāñchitārthapradāyakam || 1 ||

r̥ṣirasyāppaṇācāryaḥ chandō:’nuṣṭup prakīrtitam |
dēvatā śrīrāghavēndra gururiṣṭārthasiddhayē || 2 ||

aṣṭōttaraśataṁ japyaṁ bhaktiyuktēna cētasā |
udyatpradyōtanadyōta dharmakūrmāsanē sthitam || 3 ||

khadyōkhadyōtanadyōta dharmakūrmāsanē sthitam |
dhr̥takāṣāyavasanaṁ tulasīhāravakṣasam || 4 ||

dōrdaṇḍavilasaddaṇḍa kamaṇḍalavirājitam |
abhayajñānamudrā:’kṣamālālōlakarāmbujam || 5 ||

yōgīndravandyapādābjaṁ rāghavēndra guruṁ bhajē |
śirō rakṣatu mē nityaṁ rāghavēndrō:’khilēṣṭadaḥ || 6 ||

pāpādripāṭanē vajraḥ kēśān rakṣatu mē sadā |
kṣamāsuragaṇādhīśō mukhaṁ rakṣatu mē guruḥ || 7 ||

harisēvālabdhasarvasampatphālaṁ mamāvatu |
dēvasvabhāvō:’vatu mē dr̥śau tattvapradarśakaḥ || 8 ||

iṣṭapradānē kalpadruḥ śrōtrē śrutyarthabōdhakaḥ |
bhavyasvarūpō mē nāsāṁ jihvāṁ mē:’vatu bhavyakr̥t || 9 ||

āsyaṁ rakṣatu mē duḥkhatūlasaṅghāgnicaryakaḥ |
sukhadhairyādisuguṇō bhruvau mama sadā:’vatu || 10 ||

ōṣṭhau rakṣatu mē sarvagrahanigrahaśaktimān |
upaplavōdadhēssēturdantān rakṣatu mē sadā || 11 ||

nirastadōṣō mē pātu kapōlau sarvapālakaḥ |
niravadyamahāvēṣaḥ kaṇṭhaṁ mē:’vatu sarvadā || 12 ||

karṇamūlē tu pratyarthimūkatvākaravāṅmama |
paravādijayē pātu hastau sattattvavādakr̥t || 13 || [*bahuvadi*]

karau rakṣatu mē vidvatparijñēyaviśēṣavān |
vāgvaikharībhavyaśēṣajayī vakṣasthalaṁ mama || 14 ||

satīsantānasampattibhaktijñānādivr̥ddhikr̥t |
stanau rakṣatu mē nityaṁ śarīrāvadyahānikr̥t || 15 ||

puṇyavardhanapādābjābhiṣēkajalasañcayaḥ |
nābhiṁ rakṣatu mē pārśvau dyunadītulyasadguṇaḥ || 16 ||

pr̥ṣṭhaṁ rakṣatu mē nityaṁ tāpatrayavināśakr̥t |
kaṭiṁ mē rakṣatu sadā vandyā satputradāyakaḥ || 17 ||

jaghanaṁ mē:’vatu sadā vyaṅgasvaṅgasamr̥ddhikr̥t |
guhyaṁ rakṣatu mē pāpagrahāriṣṭavināśakr̥t || 18 ||

bhaktāghavidhvaṁsakaranijamūrtipradarśakaḥ |
mūrtimānpātu mē rōmaṁ rāghavēndrō jagadguruḥ || 19 ||

sarvatantrasvatantrō:’sau jānunī mē sadā:’vatu |
jaṅghē rakṣatu mē nityaṁ śrīmadhvamatavardhanaḥ || 20 ||

vijayīndrakarābjōtthasudhīndravaraputrakaḥ |
gulphau śrīrāghavēndrō mē yatirāṭ sarvadā:’vatu || | 21 ||

pādau rakṣatu mē sarvabhayahārī kr̥pānidhiḥ |
jñānabhaktisuputrāyuryaśaḥ śrīpuṇyavardhanaḥ || 22 ||

karapādāṅgulīḥ sarvā mamāvatu jagadguruḥ |
prativādijayasvāntabhēdacihnādarō guruḥ || 23 ||

nakhānavatu mē sarvān sarvaśāstraviśāradaḥ |
aparōkṣīkr̥taśrīśaḥ prācyāṁ diśi sadā:’vatu || 24 ||

sa dakṣiṇē cā:’vatu māṁ samupēkṣitabhāvajaḥ |
apēkṣitapradātā ca pratīcyāmavatu prabhuḥ || 25 ||

dayādākṣiṇyavairāgyavākpāṭavamukhāṅkitaḥ |
sadōdīcyāmavatu māṁ śāpānugrahaśaktimān || 26 ||

nikhilēndriyadōṣaghnō mahānugrahakr̥dguruḥ |
adhaścōrdhvaṁ cā:’vatu māmaṣṭākṣaramanūditam || 27 ||

ātmātmīyāgharāśighnō māṁ rakṣatu vidikṣu ca |
caturṇāṁ ca pumarthānāṁ dātā prātaḥ sadā:’vatu || 28 ||

saṅgrāmē:’vatu māṁ nityaṁ tattvavitsarvasaukhyakr̥t |
madhyāhnē:’gamyamahimā māṁ rakṣatu mahāyaśāḥ || 29 ||

mr̥tapōtaprāṇadātā sāyāhnē māṁ sadā:’vatu |
vēdisthapuruṣōjjīvī niśīthē pātu māṁ guruḥ || 30 ||

vahnisthamālikōddhartā vahnitāpātsadā:’vatu |
samagraṭīkāvyākhyātā gururmē viṣayē:’vatu || 31 ||

kāntārē:’vatu māṁ nityaṁ bhāṭ-ṭa saṅgrahakr̥dguruḥ | [*bhāṣya*]
sudhāparimalōddhartā svacchandastu sadā:’vatu || 32 ||

rājacōraviṣavyādhiyādōvanyamr̥gādibhiḥ |
apasmārāpahartā naḥ śāstravitsarvadā:’vatu || 33 ||

gatau sarvatra māṁ pātūpaniṣadarthakr̥dguruḥ |
r̥gvyākhyānakr̥dācāryaḥ sthitau rakṣatu māṁ sadā || 34 || [*cāgvaṣyānakr̥dācāryaḥ*]

mantrālayanivāsī māṁ jāgratkālē sadā:’vatu |
nyāyamuktāvalīkartā svapnē rakṣatu māṁ sadā || 35 ||

māṁ pātu candrikāvyākhyākartā suptau hi tattvakr̥t |
sutantradīpikākartā muktau rakṣatu māṁ guruḥ || 36 ||

gītārthasaṅgrahakaraḥ sadā rakṣatu māṁ guruḥ |
śrīmadhvamatadugdhābdhicandrō:’vatu sadā:’naghaḥ || 37 ||

iti śrīrāghavēndrasya kavacaṁ pāpanāśanam |
sarvavyādhiharaṁ sadyaḥ pāvanaṁ puṇyavardhanam || 38 ||

ya idaṁ paṭhatē nityaṁ niyamēna samāhitaḥ |
adr̥ṣṭiḥ pūrṇadr̥ṣṭiḥ syādēḍamūkō:’pi vākpatiḥ || 39 ||

pūrṇāyuḥ pūrṇasampattibhaktijñānābhivr̥ddhikr̥t |
pītvā vāri narō yēna kavacēnābhimantritam || 40 ||

jahāti kukṣigān rōgān guruvaryaprasādataḥ |
pradakṣiṇanamaskārān gurōrvr̥ndāvanasya yaḥ || 41 ||

karōti parayā bhaktyā tadētatkavacaṁ paṭhan |
paṅguḥ kūṇiśca paugaṇḍaḥ pūrṇāṅgō jāyatē dhruvam || 42 ||

śēṣāśca kuṣṭhapūrvāśca naśyantyāmayarāśayaḥ |
aṣṭākṣarēṇa mantrēṇa stōtrēṇa kavacēna ca || 43 ||

vr̥ndāvanē sannihitamabhiṣicya yathāvidhi |
yantrē mantrākṣarāṇyaṣṭau vilikhyātra pratiṣṭhitam || 44 ||

ṣōḍaśairupacāraiśca sampūjya trijagadgurum |
aṣṭōttaraśatākhyābhirarcayētkusumādibhiḥ || 45 ||

phalaiśca vividhairēva gurōrarcāṁ prakurvataḥ |
nāmaśravaṇamātrēṇa guruvaryaprasādataḥ || 46 ||

bhūtaprētapiśācādyāḥ vidravanti diśō daśa |
paṭhēdētattrikaṁ nityaṁ gurōrvr̥ndāvanāntikē || 47 ||

dīpaṁ samyōjya vidyāvān sabhāsu vijayī bhavēt |
rājacōramahāvyāghrasarpanakrādipīḍanāt || 48 ||

kavacasya prabhāvēṇa bhayaṁ tasya na jāyatē |
sōmasūryōparāgādikālē vr̥ndāvanāntikē || 49 ||

kavacāditrikaṁ puṇyamappaṇācāryadarśitam |
japēdyaḥ sa dhanaṁ putrān bhāryāṁ ca sumanōramām || 50 ||

jñānaṁ bhaktiṁ ca vairāgyaṁ bhuktiṁ muktiṁ ca śāśvatīm |
samprāpya mōdatē nityaṁ guruvaryaprasādataḥ || 51 ||

iti śrīmadappaṇācāryaviracitaṁ śrīrāghavēndrakavacaṁ sampūrṇam |

Also Read:

Sri Raghavendra Kavacham Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Raghavendra Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top