Templesinindiainfo

Best Spiritual Website

Sri Ramanuja Ashtakam Lyrics in Hindi

Sri Ramanuja Ashtakam in Hindi:

॥ श्री रामानुजाष्टकम् ॥
रामानुजाय मुनये नम उक्ति मात्रं
कामातुरोऽपि कुमतिः कलयन्नभीक्षम् ।
यामामनन्ति यमिनां भगवज्जनानां
तामेव विन्दति गतिं तमसः परस्तात् ॥ १ ॥

सोमावचूडसुरशेखरदुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
कोवा महीसहचरे कुरुतेऽनुरागम् ॥ २ ॥

रामानुजाय नम इत्यसकृद्गृणीते
यो मान मात्सर मदस्मर दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजङ्गशयनस्तमनुप्रयाति ॥ ३ ॥

वामालकानयनवागुरिकागृहीतं
क्षेमाय किञ्चिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुञ्चति माधवोऽपि ॥ ४ ॥

रामानुजेति यदितं विदितं जगत्यां
नामीपि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतन्त्यधोऽधः ॥ ५ ॥

नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ ६ ॥

सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयन्ति नित्यं
रामानुजाङ्घ्रियुगलं शरणं प्रपन्नाः ॥ ७ ॥

मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्धहृदयप्रियभक्तलभ्ये
रामानुजाङ्घ्रिकमले रमतां मनो मे ॥ ८ ॥

श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसम्पन्नः शोकाब्धिं तरति द्रुतम् ॥

Also Read:

Sri Ramanuja Ashtakam Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ramanuja Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top