Templesinindiainfo

Best Spiritual Website

Sri Shiva Sahasranamavali Based on Stotra in Rudrayamala in Hindi

Shri Shivasahasranamavali Stotra in Rudrayamala Lyrics in Hindi:

॥ श्रीशिवसहस्रनामावली ॥

ॐ श्री गणेशाय नमः ।
अथ श्री शिव सहस्र नामावली
१. ॐ हिरण्यबाहवे नमः ।
२. ॐ सेनान्ये नमः ।
३. ॐ दिक्पतये नमः ।
४. ॐ तरुराजे नमः ।
५. ॐ हराय नमः ।
६. ॐ हरिकेशाय नमः ।
७. ॐ पशुपतये नमः ।
८. ॐ महते नमः ।
९. ॐ सस्पिञ्जराय नमः ।
१०. ॐ मृडाय नमः ॥ १ ॥

११. ॐ विव्याधिने नमः ।
१२. ॐ बभ्लुशाय नमः ।
१३. ॐ श्रेष्ठाय नमः ।
१४. ॐ परमात्मने सनातनाय नमः ।
१५. ॐ सर्वान्नराजे नमः ।
१६. ॐ जगत्कर्त्रे नमः ।
१७. ॐ पुष्टेशाय नमः ।
१८. ॐ नन्दिकेश्वराय नमः ॥ २ ॥

१९. ॐ आतताविने नमः ।
२०. ॐ महारुद्राय नमः ।
२१. ॐ संसारास्त्राय नमः ।
२२. ॐ सुरेश्वराय नमः ।
२३. ॐ उपवीतये नमः ।
२४. ॐ अहन्त्यात्मने नमः ।
२५. ॐ क्षेत्रेशाय नमः ।
२६. ॐ वननायकाय नमः ॥ ३ ॥

२७. ॐ रोहिताय नमः ।
२८. ॐ स्थपतये नमः ।
२९. ॐ सूताय नमः ।
३०. ॐ वाणिजाय नमः ।
३१. ॐ मन्त्रिणे नमः ।
३२. ॐ उन्नताय नमः ।
३३. ॐ वृक्षेशाय नमः ।
३४. ॐ हुतभुजे नमः ।
३५. ॐ देवाय नमः ।
३६. ॐ भुवन्तये नमः ।
३७. ॐ वारिवस्कृताय नमः ॥ ४ ॥

३८. ॐ उच्चैर्घोषाय नमः ।
३९. ॐ घोररूपाय नमः ।
४०. ॐ पत्तीशाय नमः ।
४१. ॐ पाशमोचकाय नमः ।
४२. ॐ ओषधीशाय नमः ।
४३. ॐ पञ्चवक्त्राय नमः ।
४४. ॐ कृत्स्नवीताय नमः ।
४५. ॐ भयानकाय नमः ॥ ५ ॥

४६. ॐ सहमानाय नमः ।
४७. ॐ स्वर्णरेतसे नमः ।
४८. ॐ निव्याधये नमः ।
४९. ॐ निरुपप्लवाय नमः ।
५०. ॐ आव्याधिनीशाय नमः ।
५१. ॐ ककुभाय नमः ।
५२. ॐ निषंगिणे नमः ।
५३. ॐ स्तेनरक्षकाय नमः ॥ ६ ॥

५४. ॐ मन्त्रात्मने नमः ।
५५. ॐ तस्कराध्यक्षाय नमः ।
५६. ॐ वञ्चकाय नमः ।
५७. ॐ परिवञ्चकाय नमः ।
५८. ॐ अरण्येशाय नमः ।
५९. ॐ परिचराय नमः ।
६०. ॐ निचेरवे नमः ।
६१. ॐ स्तायुरक्षकाय नमः ॥ ७ ॥

६२. ॐ प्रकृन्तेशाय नमः ।
६३. ॐ गिरिचराय नमः ।
६४. ॐ कुलुञ्चेशाय नमः ।
६५. ॐ गुहेष्टदाय नमः ।
६६. ॐ भवाय नमः ।
६७. ॐ शर्वाय नमः ।
६८. ॐ नीलकण्ठाय नमः ।
६९. ॐ कपर्दिने नमः ।
७०. ॐ त्रिपुरान्तकाय नमः ॥ ८ ॥

७१. ॐ व्युप्तकेशाय नमः ।
७२. ॐ गिरिशयाय नमः ।
७३. ॐ सहस्राक्षाय नमः ।
७४. ॐ सहस्रपदे नमः ।
७५. ॐ शिपिविष्टाय नमः ।
७६. ॐ चन्द्रमौलये नमः ।
७७. ॐ ह्रस्वाय नमः ।
७८. ॐ मीढुष्टमाय नमः ।
७९. ॐ अनघाय नमः ॥ ९ ॥

८०. ॐ वामनाय नमः ।
८१. ॐ व्यापकाय नमः ।
८२. ॐ शूलिने नमः ।
८३. ॐ वर्षीयसे नमः ।
८४. ॐ अजडाय नमः ।
८५. ॐ अनणवे नमः ।
८६. ॐ ऊर्व्याय नमः ।
८७. ॐ सूर्म्याय नमः ।
८८. ॐ अग्रियाय नमः ।
८९. ॐ शीभ्याय नमः ।
९०. ॐ प्रथमाय नमः ।
९१. ॐ पावकाकृतये नमः ॥ १० ॥

९२. ॐ आचाराय नमः ।
९३. ॐ तारकाय नमः ।
९४. ॐ ताराय नमः ।
९५. ॐ अवस्वन्याय नमः ।
९६. ॐ अनन्तविग्रहाय नमः ।
९७. ॐ द्वीप्याय नमः ।
९८. ॐ स्रोतस्याय नमः ।
९९. ॐ ईशानाय नमः ।
१००. ॐ धुर्याय नमः ।
१०१. ॐ गव्ययनाय नमः ।
१०२. ॐ यमाय नमः ॥ ११ ॥

१०३. ॐ पूर्वजाय नमः ।
१०४. ॐ अपरजाय नमः ।
१०५. ॐ ज्येष्ठाय नमः ।
१०६. ॐ कनिष्ठाय नमः ।
१०७. ॐ विश्वलोचनाय नमः ।
१०८. ॐ अपगल्भाय नमः ।
१०९. ॐ मध्यमाय नमः ।
११०. ॐ ऊर्म्याय नमः ।
१११. ॐ जघन्याय नमः ।
११२. ॐ बुध्नियाय नमः ।
११३. ॐ प्रभवे नमः ॥ १२ ॥

११४. ॐ प्रतिसर्याय नमः ।
११५. ॐ अनन्तरूपाय नमः ।
११६. ॐ सोभ्याय नमः ।
११७. ॐ याम्याय नमः ।
११८. ॐ सुराश्रयाय नमः ।
११९. ॐ खल्याय नमः ।
१२०. ॐ उर्वर्याय नमः ।
१२१. ॐ अभयाय नमः ।
१२२. ॐ क्षेम्याय नमः ।
१२३. ॐ श्लोक्याय नमः ।
१२४. ॐ पथ्याय नभसे नमः ।
१२५. ॐ अग्रण्ये नमः ॥ १३ ॥

१२६. ॐ वन्याय नमः ।
१२७. ॐ अवसान्याय नमः ।
१२८. ॐ पूतात्मने नमः ।
१२९. ॐ शर्वाय नमः ।
१३०. ॐ कक्ष्याय नमः ।
१३१. ॐ प्रतिश्रवाय नमः ।
१३२. ॐ आशुषेणाय नमः ।
१३३. ॐ महासेनाय नमः ।
१३४. ॐ महावीराय नमः ।
१३५. ॐ महारथाय नमः ॥ १४ ॥

१३६. ॐ शूराय नमः ।
१३७. ॐ अतिघातकाय नमः ।
१३८. ॐ वर्मिणे नमः ।
१३९. ॐ वरूथिने नमः ।
१४०. ॐ बील्मिने नमः ।
१४१. ॐ उद्यताय नमः ।
१४२. ॐ श्रुतसेनाय नमः ।
१४३. ॐ श्रुताय नमः ।
१४४. ॐ साक्षिणे नमः ।
१४५. ॐ कवचिने नमः ।
१४६. ॐ वशकृते वशिने नमः ॥ १५ ॥

१४७. ॐ आहनन्याय नमः ।
१४८. ॐ अनन्यनाथाय नमः ।
१४९. ॐ दुन्दुभ्याय नमः ।
१५०. ॐ अरिष्टनाशकाय नमः ।
१५१. ॐ धृष्णवे नमः ।
१५२. ॐ प्रमृशाय नमः ।
१५३. ॐ इत्यात्मने नमः ।
१५४. ॐ वदान्याय नमः ।
१५५. ॐ वेदसम्मताय नमः ॥ १६ ॥

१५६. ॐ तीक्ष्णेषुपाणये नमः ।
१५७. ॐ प्रहिताय नमः ।
१५८. ॐ स्वायुधाय नमः ।
१५९. ॐ शस्त्रवित्तमाय नमः ।
१६०. ॐ सुधन्वने नमः ।
१६१. ॐ सुप्रसन्नात्मने नमः ।
१६२. ॐ विश्ववक्त्राय नमः ।
१६३. ॐ सदागतये नमः ॥ १७ ॥

१६४. ॐ स्रुत्याय नमः ।
१६५. ॐ पथ्याय नमः ।
१६६. ॐ विश्वबाहवे नमः ।
१६७. ॐ काट्याय नमः ।
१६८. ॐ नीप्याय नमः ।
१६९. ॐ शुचिस्मिताय नमः ।
१७०. ॐ सूद्याय नमः ।
१७१. ॐ सरस्याय नमः ।
१७२. ॐ वैशन्ताय नमः ।
१७३. ॐ नाद्याय नमः ।
१७४. ॐ कूप्याय नमः ।
१७५. ॐ ऋषये नमः ।
१७६. ॐ मनवे नमः ॥ १८ ॥

१७७. ॐ सर्वस्मै नमः ।
१७८. ॐ वर्ष्याय नमः ।
१७९. ॐ वर्षरूपाय नमः ।
१८०. ॐ कुमाराय नमः ।
१८१. ॐ कुशलाय नमः ।
१८२. ॐ अमलाय नमः ।
१८३. ॐ मेघ्याय नमः ।
१८४. ॐ अवर्ष्याय नमः ।
१८५. ॐ अमोघशक्तये नमः ।
१८६. ॐ विद्युत्याय नमः ।
१८७. ॐ अमोघविक्रमाय नमः ॥ १९ ॥

१८८. ॐ दुरासदाय नमः ।
१८९. ॐ दुराराध्याय नमः ।
१९०. ॐ निर्द्वन्द्वाय नमः ।
१९१. ॐ दुःसहर्षभाय नमः ।
१९२. ॐ ईध्रियाय नमः ।
१९३. ॐ क्रोधशमनाय नमः ।
१९४. ॐ जातुकर्णाय नमः ।
१९५. ॐ पुरुष्टुताय नमः ॥ २० ॥

१९६. ॐ आतप्याय नमः ।
१९७. ॐ वायवे नमः ।
१९८. ॐ अजराय नमः ।
१९९. ॐ वात्याय नमः ।
२००. ॐ कात्यायनीप्रियाय नमः ।
२०१. ॐ वास्तव्याय नमः ।
२०२. ॐ वास्तुपाय नमः ।
२०३. ॐ रेष्म्याय नमः ।
२०४. ॐ विश्वमूर्ध्ने नमः ।
२०५. ॐ वसुप्रदाय नमः ॥ २१ ॥

२०६. ॐ सोमाय नमः ।
२०७. ॐ ताम्राय नमः ।
२०८. ॐ अरुणाय नमः ।
२०९. ॐ शंगाय नमः ।
२१०. ॐ रुद्राय नमः ।
२११. ॐ सुखकराय नमः ।
२१२. ॐ सुकृते नमः ।
२१३. ॐ उग्राय नमः ।
२१४. ॐ अनुग्राय नमः ।
२१५. ॐ भीमकर्मणे नमः ।
२१६. ॐ भीमाय नमः ।
२१७. ॐ भीमपराक्रमाय नमः ॥ २२ ॥

२१८. ॐ अग्रेवधाय नमः ।
२१९. ॐ हनीयात्मने नमः ।
२२०. ॐ हन्त्रे नमः ।
२२१. ॐ दूरेवधाय नमः ।
२२२. ॐ वधाय नमः ।
२२३. ॐ शम्भवे नमः ।
२२४. ॐ मयोभवाय नमः ।
२२५. ॐ नित्याय नमः ।
२२६. ॐ शंकराय नमः ।
२२७. ॐ कीर्तिसागराय नमः ॥ २३ ॥

२२८. ॐ मयस्कराय नमः ।
२२९. ॐ शिवतराय नमः ।
२३०. ॐ खण्डपर्शवे नमः ।
२३१. ॐ अजाय नमः ।
२३२. ॐ शुचये नमः ।
२३३. ॐ तीर्थ्याय नमः ।
२३४. ॐ कूल्याय नमः ।
२३५. ॐ अमृताधीशाय नमः ।
२३६. ॐ पार्याय नमः ।
२३७. ॐ अवार्याय नमः ।
२३८. ॐ अमृताकराय नमः ॥ २४ ॥

२३९. ॐ शुद्धाय नमः ।
२४०. ॐ प्रतरणाय नमः ।
२४१. ॐ मुख्याय नमः ।
२४२. ॐ शुद्धपाणये नमः ।
२४३. ॐ अलोलुपाय नमः ।
२४४. ॐ उच्चाय नमः ।
२४५. ॐ उत्तरणाय नमः ।
२४६. ॐ तार्याय नमः ।
२४७. ॐ तार्यज्ञाय नमः ।
२४८. ॐ तार्यहृद्गतये नमः ॥ २५ ॥

२४९. ॐ आतार्याय नमः ।
२५०. ॐ सारभूतात्मने नमः ।
२५१. ॐ सारग्राहिणे नमः ।
२५२. ॐ दुरत्ययाय नमः ।
२५३. ॐ आलाद्याय नमः ।
२५४. ॐ मोक्षदाय पथ्याय नमः ।
२५५. ॐ अनर्थघ्ने नमः ।
२५६. ॐ सत्यसंगराय नमः ॥ २६ ॥

२५७. ॐ शष्प्याय नमः ।
२५८. ॐ फेन्याय नमः ।
२५९. ॐ प्रवाह्याय नमः ।
२६०. ॐ ऊढ्रे नमः ।
२६१. ॐ सिकत्याय नमः ।
२६२. ॐ सैकताश्रयाय नमः ।
२६३. ॐ इरिण्याय नमः ।
२६४. ॐ ग्रामण्ये नमः ।
२६५. ॐ पुण्याय नमः ।
२६६. ॐ शरण्याय नमः ।
२६७. ॐ शुद्धशासनाय नमः ॥ २७ ॥

२६८. ॐ वरेण्याय नमः ।
२६९. ॐ यज्ञपुरुषाय नमः ।
२७०. ॐ यज्ञेशाय नमः ।
२७१. ॐ यज्ञनायकाय नमः ।
२७२. ॐ यज्ञकत्रे नमः ।
२७३. ॐ यज्ञभोक्त्रे नमः ।
२७४. ॐ यज्ञविघ्नविनाशकाय नमः ॥ २८ ॥

२७५. ॐ यज्ञकर्मफलाध्यक्षाय नमः ।
२७६. ॐ यज्ञमूर्तये नमः ।
२७७. ॐ अनातुराय नमः ।
२७८. ॐ प्रपथ्याय नमः ।
२७९. ॐ किंशिलाय नमः ।
२८०. ॐ गेह्याय नमः ।
२८१. ॐ गृह्याय नमः ।
२८२. ॐ तल्प्याय नमः ।
२८३. ॐ धनाकराय नमः ॥ २९ ॥

२८४. ॐ पुलस्त्याय नमः ।
२८५. ॐ क्षयणाय नमः ।
२८६. ॐ गोष्ठ्याय नमः ।
२८७. ॐ गोविन्दाय नमः ।
२८८. ॐ गीतसत्क्रियाय नमः ।
२८९. ॐ ह्रदय्याय नमः ।
२९०. ॐ हृद्यकृते नमः ।
२९१. ॐ हृद्याय नमः ।
२९२. ॐ गह्वरेष्ठाय नमः ।
२९३. ॐ प्रभाकराय नमः ॥ ३० ॥

२९४. ॐ निवेष्प्याय नमः ।
२९५. ॐ नियताय नमः ।
२९६. ॐ अयन्त्रे नमः ।
२९७. ॐ पांसव्याय नमः ।
२९८. ॐ सम्प्रतापनाय नमः ।
२९९. ॐ शुष्क्याय नमः ।
३००. ॐ हरित्याय नमः ।
३०१. ॐ अपूतात्मने नमः ।
३०२. ॐ रजस्याय नमः ।
३०३. ॐ सात्त्विकप्रियाय नमः ॥ ३१ ॥

३०४. ॐ लोप्याय नमः ।
३०५. ॐ उलप्याय नमः ।
३०६. ॐ पर्णशद्याय नमः ।
३०७. ॐ पर्ण्याय नमः ।
३०८. ॐ पूर्णाय नमः ।
३०९. ॐ पुरातनाय नमः ।
३१०. ॐ भूताय नमः ।
३११. ॐ भूतपतये नमः ।
३१२. ॐ भूपाय नमः ।
३१३. ॐ भूधराय नमः ।
३१४. ॐ भूधरायुधाय नमः ॥ ३२ ॥

३१५. ॐ भूतसंघाय नमः ।
३१६. ॐ भूतमूर्तये नमः ।
३१७. ॐ भूतघ्ने नमः ।
३१८. ॐ भूतिभूषणाय नमः ।
३१९. ॐ मदनाय नमः ।
३२०. ॐ मादकाय नमः ।
३२१. ॐ माद्याय नमः ।
३२२. ॐ मदघ्ने नमः ।
३२३. ॐ मधुरप्रियाय नमः ॥ ३३ ॥

३२४. ॐ मधवे नमः ।
३२५. ॐ मधुकराय नमः ।
३२६. ॐ क्रूराय नमः ।
३२७. ॐ मधुराय नमः ।
३२८. ॐ मदनान्तकाय नमः ।
३२९. ॐ निरञ्जनाय नमः ।
३३०. ॐ निराधाराय नमः ।
३३१. ॐ निर्लुप्ताय नमः ।
३३२. ॐ निरुपाधिकाय नमः ॥ ३४ ॥

३३३. ॐ निष्प्रपञ्चाय नमः ।
३३४. ॐ निराकाराय नमः ।
३३५. ॐ निरीहाय नमः ।
३३६. ॐ निरुपद्रवाय नमः ।
३३७. ॐ सत्त्वाय नमः ।
३३८. ॐ सत्त्वगुणोपेताय नमः ।
३३९. ॐ सत्त्वविदे नमः ।
३४०. ॐ सत्त्ववित्प्रियाय नमः ॥ ३५ ॥

३४१. ॐ सत्त्वनिष्ठाय नमः ।
३४२. ॐ सत्त्वमूर्तये नमः ।
३४३. ॐ सत्त्वेशाय नमः ।
३४४. ॐ सत्त्ववित्तमाय नमः ।
३४५. ॐ समस्तजगदाधाराय नमः ।
३४६. ॐ समस्तगुणसागराय नमः ॥ ३६ ॥

३४७. ॐ समस्तदुःखविध्वंसिने नमः ।
३४८. ॐ समस्तानन्दकारणाय नमः ।
३४९. ॐ रुद्राक्षमालाभरणाय नमः ।
३५०. ॐ रुद्राक्षप्रियवत्सलाय नमः ॥ ३७ ॥

३५१. ॐ रुद्राक्षवक्षसे नमः ।
३५२. ॐ रुद्राक्षरूपाय नमः ।
३५३. ॐ रुद्राक्षपक्षकाय नमः ।
३५४. ॐ विश्वेश्वराय नमः ।
३५५. ॐ वीरभद्राय नमः ।
३५६. ॐ सम्राजे नमः ।
३५७. ॐ दक्षमखान्तकाय नमः ॥ ३८ ॥

३५८. ॐ विघ्नेश्वराय नमः ।
३५९. ॐ विघ्नकर्त्रे नमः ।
३६०. ॐ गुरवे देवशिखामणये नमः ।
३६१. ॐ भुजगेन्द्रलसत्कण्ठाय नमः ।
३६२. ॐ भुजंगाभरणप्रियाय नमः ॥ ३९ ॥

३६३. ॐ भुजंगविलसत्कर्णाय नमः ।
३६४. ॐ भुजंगवलयावृताय नमः ।
३६५. ॐ मुनिवन्द्याय नमः ।
३६६. ॐ मुनिश्रेष्ठाय नमः ।
३६७. ॐ मुनिवृन्दनिषेविताय नमः ॥ ४० ॥

३६८. ॐ मुनिहृत्पुण्डरीकस्थाय नमः ।
३६९. ॐ मुनिसंघैकजीवनाय नमः ।
३७०. ॐ मुनिमृग्याय नमः ।
३७१. ॐ वेदमृग्याय नमः ।
३७२. ॐ मृगहस्ताय नमः ।
३७३. ॐ मुनीश्वराय नमः ॥ ४१ ॥

३७४. ॐ मृगेन्द्रचर्मवसनाय नमः ।
३७५. ॐ नरसिंहनिपातनाय नमः ।
३७६. ॐ मृत्युञ्जयाय नमः ।
३७७. ॐ मृत्युमृत्यवे नमः ।
३७८. ॐ अपमृत्युविनाशकाय नमः ॥ ४२ ॥

३७९. ॐ दुष्टमृत्यवे नमः ।
३८०. ॐ अदुष्टेष्टाय नमः ।
३८१. ॐ मृत्युघ्ने मृत्युपूजिताय नमः ।
३८२. ॐ ऊर्ध्वाय नमः ।
३८३. ॐ हिरण्याय नमः ।
३८४. ॐ परमाय नमः ।
३८५. ॐ निधनेशाय नमः ।
३८६. ॐ धनाधिपाय नमः ॥ ४३ ॥

३८७. ॐ यजुर्मूर्तये नमः ।
३८८. ॐ साममूर्तये नमः ।
३८९. ॐ ऋङ्मूर्तये नमः ।
३९०. ॐ मूर्तिवर्जिताय नमः ।
३९१. ॐ व्यक्ताय नमः ।
३९२. ॐ व्यक्ततमाय नमः ।
३९३. ॐ अव्यक्ताय नमः ।
३९४. ॐ व्यक्ताव्यक्ताय नमः ।
३९५. ॐ तमसे नमः ।
३९६. ॐ जविने नमः ॥ ४४ ॥

३९७. ॐ लिङ्गमूर्तये नमः ।
३९८. ॐ अलिङ्गात्मने नमः ।
३९९. ॐ लिङ्गालिङ्गात्मविग्रहाय नमः ।
४००. ॐ ग्रहग्रहाय नमः ।
४०१. ॐ ग्रहाधाराय नमः ।
४०२. ॐ ग्रहाकाराय नमः ।
४०३. ॐ ग्रहेश्वराय नमः ॥ ४५ ॥

४०४. ॐ ग्रहकृते नमः ।
४०५. ॐ ग्रहभिदे नमः ।
४०६. ॐ ग्राहिणे नमः ।
४०७. ॐ ग्रहाय नमः ।
४०८. ॐ ग्रहविलक्षणाय नमः ।
४०९. ॐ कल्पाकाराय नमः ।
४१०. ॐ कल्पकर्त्रे नमः ।
४११. ॐ कल्पलक्षणतत्पराय नमः ॥ ४६ ॥

४१२. ॐ कल्पाय नमः ।
४१३. ॐ कल्पाकृतये नमः ।
४१४. ॐ कल्पनाशकाय नमः ।
४१५. ॐ कल्पकल्पकाय नमः ।
४१६. ॐ परमात्मने नमः ।
४१७. ॐ प्रधानात्मने नमः ।
४१८. ॐ प्रधानपुरुषाय नमः ।
४१९. ॐ शिवाय नमः ॥ ४७ ॥

४२०. ॐ वेद्याय नमः ।
४२१. ॐ वैद्याय नमः ।
४२२. ॐ वेदवेद्याय नमः ।
४२३. ॐ वेदवेदान्तसंस्तुताय नमः ।
४२४. ॐ वेदवक्त्राय नमः ।
४२५. ॐ वेदजिह्वाय नमः ।
४२६. ॐ विजिह्वाय नमः ।
४२७. ॐ जिह्मनाशकाय नमः ॥ ४८ ॥

४२८. ॐ कल्याणरूपाय नमः ।
४२९. ॐ कल्याणाय नमः ।
४३०. ॐ कल्याणगुणसंश्रयाय नमः ।
४३१. ॐ भक्तकल्याणदाय नमः ।
४३२. ॐ भक्तकामधेनवे नमः ।
४३३. ॐ सुराधिपाय नमः ॥ ४९ ॥

४३४. ॐ पावनाय नमः ।
४३५. ॐ पावकाय नमः ।
४३६. ॐ वामाय नमः ।
४३७. ॐ महाकालाय नमः ।
४३८. ॐ मदापहाय नमः ।
४३९. ॐ घोरपातकदावाग्नये नमः ।
४४०. ॐ दवभस्मकणप्रियाय नमः ॥ ५० ॥

४४१. ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ।
४४२. ॐ जगदेकप्रभवे नमः ।
४४३. ॐ स्वामिने नमः ।
४४४. ॐ जगद्वन्द्याय नमः ।
४४५. ॐ जगन्मयाय नमः ॥ ५१ ॥

४४६. ॐ जगदानन्ददाय नमः ।
४४७. ॐ जन्मजरामरणवर्जिताय नमः ।
४४८. ॐ खट्वाङ्गिने नमः ।
४४९. ॐ नीतिमते नमः ।
४५०. ॐ सत्याय नमः ।
४५१. ॐ देवतात्मने नमः ।
४५२. ॐ आत्मसम्भवाय नमः ॥ ५२ ॥

४५३. ॐ कपालमालाभरणाय नमः ।
४५४. ॐ कपालिने नमः ।
४५५. ॐ विष्णुवल्लभाय नमः ।
४५६. ॐ कमलासनकालाग्नये नमः ।
४५७. ॐ कमलासनपूजिताय नमः ॥ ५३ ॥

४५८. ॐ कालाधीशाय नमः ।
४५९. ॐ त्रिकालज्ञाय नमः ।
४६०. ॐ दुष्टविग्रहवारकाय नमः ।
४६१. ॐ नाट्यकर्त्रे नमः ।
४६२. ॐ नटपराय नमः ।
४६३. ॐ महानाट्यविशारदाय नमः ॥ ५४ ॥

४६४. ॐ विराट्द्रूपधराय नमः ।
४६५. ॐ धीराय नमः ।
४६६. ॐ वीराय नमः ।
४६७. ॐ वृषभवाहनाय नमः ।
४६८. ॐ वृषांकाय नमः ।
४६९. ॐ वृषभाधीशाय नमः ।
४७०. ॐ वृषात्मने नमः ।
४७१. ॐ वृषभध्वजाय नमः ॥ ५५ ॥

४७२. ॐ महोन्नताय नमः ।
४७३. ॐ महाकायाय नमः ।
४७४. ॐ महावक्षसे नमः ।
४७५. ॐ महाभुजाय नमः ।
४७६. ॐ महास्कन्धाय नमः ।
४७७. ॐ महाग्रीवाय नमः ।
४७८. ॐ महावक्त्राय नमः ।
४७९. ॐ महाशिरसे नमः ॥ ५६ ॥

४८०. ॐ महाहनवे नमः ।
४८१. ॐ महादंष्ट्राय नमः ।
४८२. ॐ महदोष्ठाय नमः ।
४८३. ॐ महोदराय नमः ।
४८४. ॐ सुन्दरभ्रुवे नमः ।
४८५. ॐ सुनयनाय नमः ।
४८६. ॐ सुललाटय नमः ।
४८७. ॐ सुकन्दराय नमः ॥ ५७ ॥

४८८. ॐ सत्यवाक्याय नमः ।
४८९. ॐ धर्मवेत्त्रे नमः ।
४९०. ॐ सत्यज्ञाय नमः ।
४९१. ॐ सत्यवित्तमाय नमः ।
४९२. ॐ धर्मवते नमः ।
४९३. ॐ धर्मनिपुणाय नमः ।
४९४. ॐ धर्माय नमः ।
४९५. ॐ धर्मप्रवर्तकाय नमः ॥ ५८ ॥

४९६. ॐ कृतज्ञाय नमः ।
४९७. ॐ कृतकृत्यात्मने नमः ।
४९८. ॐ कृतकृत्याय नमः ।
४९९. ॐ कृतागमाय नमः ।
५००. ॐ कृत्यविदे नमः ।
५०१. ॐ कृत्यविच्छ्रेष्ठाय नमः ।
५०२. ॐ कृतज्ञप्रियकृत्तमाय नमः ॥ ५९ ॥

५०३. ॐ व्रतकृते नमः ।
५०४. ॐ व्रतविच्छ्रेष्ठाय नमः ।
५०५. ॐ व्रतविदुषे नमः ।
५०६. ॐ महाव्रतिने नमः ।
५०७. ॐ व्रतप्रियाय नमः ।
५०८. ॐ व्रताधाराय नमः ।
५०९. ॐ व्रताकाराय नमः ।
५१०. ॐ व्रतेश्वराय नमः ॥ ६० ॥

५११. ॐ अतिरागिणे नमः ।
५१२. ॐ वीतरागिणे नमः ।
५१३. ॐ रागहेतवे नमः ।
५१४. ॐ विरागविदे नमः ।
५१५. ॐ रागघ्नाय नमः ।
५१६. ॐ रागशमनाय नमः ।
५१७. ॐ रागदाय नमः ।
५१८. ॐ रागिरागविदे नमः ॥ ६१ ॥

५१९. ॐ विदुषे नमः ।
५२०. ॐ विद्वत्तमाय नमः ।
५२१. ॐ विद्वज्जनमानससंश्रयाय नमः ।
५२२. ॐ विद्वज्जनाश्रयाय नमः ।
५२३. ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ॥ ६२ ॥

५२४. ॐ नीतिकृते नमः ।
५२५. ॐ नीतिविदे नमः ।
५२६. ॐ नीतिप्रदात्रे नमः ।
५२७. ॐ नीतिवित्प्रियाय नमः ।
५२८. ॐ विनीतवत्सलाय नमः ।
५२९. ॐ नीतिस्वरूपाय नमः ।
५३०. ॐ नीतिसंश्रयाय नमः ॥ ६३ ॥

५३१. ॐ क्रोधविदे नमः ।
५३२. ॐ क्रोधकृते नमः ।
५३३. ॐ क्रोधिजनकृते नमः ।
५३४. ॐ क्रोधरूपधृषे नमः ।
५३५. ॐ सक्रोधाय नमः ।
५३६. ॐ क्रोधघ्ने नमः ।
५३७. ॐ क्रोधिजनघ्ने नमः ।
५३८. ॐ क्रोधकारणाय नमः ॥ ६४ ॥

५३९. ॐ गुणवते नमः ।
५४०. ॐ गुणविच्छ्रेष्ठाय नमः ।
५४१. ॐ निर्गुणाय नमः ।
५४२. ॐ गुणवित्प्रियाय नमः ।
५४३. ॐ गुणाधाराय नमः ।
५४४. ॐ गुणाकाराय नमः ।
५४५. ॐ गुणकृते नमः ।
५४६. ॐ गुणनाशकाय नमः ॥ ६५ ॥

५४७. ॐ वीर्यवते नमः ।
५४८. ॐ वीर्यविच्छ्रेष्ठाय नमः ।
५४९. ॐ वीर्यविदे नमः ।
५५०. ॐ वीर्यसंश्रयाय नमः ।
५५१. ॐ वीर्याकाराय नमः ।
५५२. ॐ वीर्यकराय नमः ।
५५३. ॐ वीर्यघ्ने नमः ।
५५४. ॐ वीर्यवर्धकाय नमः ॥ ६६ ॥

५५५. ॐ कालविदे नमः ।
५५६. ॐ कालकृते नमः ।
५५७. ॐ कालाय नमः ।
५५८. ॐ बलकृते नमः ।
५५९. ॐ बलविदे नमः ।
५६०. ॐ बलिने नमः ।
५६१. ॐ मनोन्मनाय नमः ।
५६२. ॐ मनोरूपाय नमः ।
५६३. ॐ बलप्रमथनाय नमः ।
५६४. ॐ बलाय नमः ॥ ६७ ॥

५६५. ॐ विश्वप्रदात्रे var विद्याप्रदात्रे नमः ।
५६६. ॐ विश्वेशाय var विद्येशाय नमः ।
५६७. ॐ विश्वमात्रैकसंश्रयाय var विद्यामात्रैकसंश्रयाय नमः ।
५६८. ॐ विश्वकाराय var विद्याकाराय नमः ।
५६९. ॐ महाविश्वाय var महाविद्याय नमः ।
५७०. ॐ विश्वविश्वाय var विद्याविद्याय नमः ।
५७१. ॐ विशारदाय नमः ॥ ६८ ॥

५७२. ॐ वसन्तकृते नमः ।
५७३. ॐ वसन्तात्मने नमः ।
५७४. ॐ वसन्तेशाय नमः ।
५७५. ॐ वसन्तदाय नमः ।
५७६. ॐ ग्रीष्मात्मने नमः ।
५७७. ॐ ग्रीष्मकृते नमः ।
५७८. ॐ ग्रीष्मवर्धकाय नमः ।
५७९. ॐ ग्रीष्मनाशकाय नमः ॥ ६९ ॥

५८०. ॐ प्रावृट्कृते नमः ।
५८१. ॐ प्रावृडाकाराय नमः ।
५८२. ॐ प्रावृट्कालप्रवर्तकाय नमः ।
५८३. ॐ प्रावृट्प्रवर्धकाय नमः ।
५८४. ॐ प्रावृण्णाथाय नमः ।
५८५. ॐ प्रावृड्-विनाशकाय नमः ॥ ७० ॥

५८६. ॐ शरदात्मने नमः ।
५८७. ॐ शरद्धेतवे नमः ।
५८८. ॐ शरत्कालप्रवर्तकाय नमः ।
५८९. ॐ शरन्नाथाय नमः ।
५९०. ॐ शरत्कालनाशकाय नमः ।
५९१. ॐ शरदाश्रयाय नमः ॥ ७१ ॥

५९२. ॐ हिमस्वरूपाय नमः ।
५९३. ॐ हिमदाय नमः ।
५९४. ॐ हिमघ्ने नमः ।
५९५. ॐ हिमनायकाय नमः ।
५९६. ॐ शैशिरात्मने नमः ।
५९७. ॐ शैशिरेशाय नमः ।
५९८. ॐ शैशिरर्तुप्रवर्तकाय नमः ॥ ७२ ॥

५९९. ॐ प्राच्यात्मने नमः ।
६००. ॐ दक्षिणाकाराय नमः ।
६०१. ॐ प्रतीच्यात्मने नमः ।
६०२. ॐ उत्तराकृतये नमः ।
६०३. ॐ आग्नेयात्मने नमः ।
६०४. ॐ निरृतीशाय नमः ।
६०५. ॐ वायव्यात्मने नमः ।
६०६. ॐ ईशनायकाय नमः ॥ ७३ ॥

६०७. ॐ ऊर्ध्वाधःसुदिगाकाराय नमः ।
६०८. ॐ नानादेशैकनायकाय नमः ।
६०९. ॐ सर्वपक्षिमृगाकाराय नमः ।
६१०. ॐ सर्वपक्षिमृगाधिपाय नमः ॥ ७४ ॥

६११. ॐ सर्वपक्षिमृगाधाराय नमः ।
६१२. ॐ मृगाद्युत्पत्तिकारणाय नमः ।
६१३. ॐ जीवाध्यक्षाय नमः ।
६१४. ॐ जीववन्द्याय नमः ।
६१५. ॐ जीवविदे नमः ।
६१६. ॐ जीवरक्षकाय ॥ ७५ ॥

६१७. ॐ जीवकृते नमः ।
६१८. ॐ जीवघ्ने नमः ।
६१९. ॐ जीवजीवनाय नमः ।
६२०. ॐ जीवसंश्रयाय नमः ।
६२१. ॐ ज्योतिःस्वरूपिणे नमः ।
६२२. ॐ विश्वात्मने नमः ।
६२३. ॐ विश्वनाथाय नमः ।
६२४. ॐ वियत्पतये नमः ॥ ७६ ॥

६२५. ॐ वज्रात्मने नमः ।
६२६. ॐ वज्रहस्तात्मने नमः ।
६२७. ॐ वज्रेशाय नमः ।
६२८. ॐ वज्रभूषिताय नमः ।
६२९. ॐ कुमारगुरवे ईशानाय नमः ।
६३०. ॐ गणाध्यक्षाय नमः ।
६३१. ॐ गणाधिपाय नमः ॥ ७७ ॥

६३२. ॐ पिनाकपाणये नमः ।
६३३. ॐ सूर्यात्मने नमः ।
६३४. ॐ सोमसूर्याग्निलोचनाय नमः ।
६३५. ॐ अपायरहिताय नमः ।
६३६. ॐ शान्ताय नमः ।
६३७. ॐ दान्ताय नमः ।
६३८. ॐ दमयित्रे नमः ।
६३९. ॐ दमाय नमः ॥ ७८ ॥

६४०. ॐ ऋषये नमः ।
६४१. ॐ पुराणपुरुषाय नमः ।
६४२. ॐ पुरुषेशाय नमः ।
६४३. ॐ पुरन्दराय नमः ।
६४४. ॐ कालाग्निरुद्राय नमः ।
६४५. ॐ सर्वेशाय नमः ।
६४६. ॐ शमरूपाय नमः ।
६४७. ॐ शमेश्वराय नमः ॥ ७९ ॥

६४८. ॐ प्रलयानलकृते नमः ।
६४९. ॐ दिव्याय नमः ।
६५०. ॐ प्रलयानलनाशकाय नमः ।
६५१. ॐ त्रियम्बकाय नमः ।
६५२. ॐ अरिषड्वर्गनाशकाय नमः ।
६५३. ॐ धनदप्रियाय नमः ॥ ८० ॥

६५४. ॐ अक्षोभ्याय नमः ।
६५५. ॐ क्षोभरहिताय नमः ।
६५६. ॐ क्षोभदाय नमः ।
६५७. ॐ क्षोभनाशकाय नमः ।
६५८. ॐ सदम्भाय नमः ।
६५९. ॐ दम्भरहिताय नमः ।
६६०. ॐ दम्भदाय नमः ।
६६१. ॐ दम्भनाशकाय नमः ॥ ८१ ॥

६६२. ॐ कुन्देन्दुशंखधवलाय नमः ।
६६३. ॐ भस्मोद्धूलितविग्रहाय नमः ।
६६४. ॐ भस्मधारणहृष्टात्मने नमः ।
६६५. ॐ तुष्टये नमः ।
६६६. ॐ पुष्टये नमः ।
६६७. ॐ अरिसूदनाय नमः ॥ ८२ ॥

६६८. ॐ स्थाणवे नमः ।
६६९. ॐ दिगम्बराय नमः ।
६७०. ॐ भर्गाय नमः ।
६७१. ॐ भगनेत्रभिदे नमः ।
६७२. ॐ उद्यमाय नमः ।
६७३. ॐ त्रिकाग्नये नमः ।
६७४. ॐ कालकालाग्नये नमः ।
६७५. ॐ अद्वितीयाय नमः ।
६७६. ॐ महायशसे नमः ॥ ८३ ॥

६७७. ॐ सामप्रियाय नमः ।
६७८. ॐ सामवेत्रे नमः ।
६७९. ॐ सामगाय नमः ।
६८०. ॐ सामगप्रियाय नमः ।
६८१. ॐ धीरोदात्ताय नमः ।
६८२. ॐ महाधीराय नमः ।
६८३. ॐ धैर्यदाय नमः ।
६८४. ॐ धैर्यवर्धकाय नमः ॥ ८४ ॥

६८५. ॐ लावण्यराशये नमः ।
६८६. ॐ सर्वज्ञाय सुबुद्धये नमः ।
६८७. ॐ बुद्धिमते वराय नमः ।
६८८. ॐ तुम्बवीणाय नमः ।
६८९. ॐ कम्बुकण्ठाय नमः ।
६९०. ॐ शम्बरारिनिकृन्तनाय नमः ॥ ८५ ॥

६९१. ॐ शार्दूलचर्मवसनाय नमः ।
६९२. ॐ पूर्णानन्दाय नमः ।
६९३. ॐ जगत्प्रियाय नमः ।
६९४. ॐ जयप्रदाय नमः ।
६९५. ॐ जयाध्यक्षाय नमः ।
६९६. ॐ जयात्मने नमः ।
६९७. ॐ जयकारणाय नमः ॥ ८६ ॥

६९८. ॐ जङ्गमाजङ्गमाकाराय नमः ।
६९९. ॐ जगदुत्पत्तिकारणाय नमः ।
७००. ॐ जगद्रक्षाकराय नमः ।
७०१. ॐ वश्याय नमः ।
७०२. ॐ जगत्प्रलयकारणाय नमः ॥ ८७ ॥

७०३. ॐ पूषदन्तभिदे नमः ।
७०४. ॐ उत्कृष्टाय नमः ।
७०५. ॐ पञ्चयज्ञाय नमः ।
७०६. ॐ प्रभञ्जकाय नमः ।
७०७. ॐ अष्टमूर्तये नमः ।
७०८. ॐ विश्वमूर्तये नमः ।
७०९. ॐ अतिमूर्तये नमः ।
७१०. ॐ अमूर्तिमते नमः ॥ ८८ ॥

७११. ॐ कैलासशिखरावासाय नमः ।
७१२. ॐ कैलासशिखरप्रियाय नमः ।
७१३. ॐ भक्तकैलासदाय नमः ।
७१४. ॐ सूक्ष्माय नमः ।
७१५. ॐ मर्मज्ञाय नमः ।
७१६. ॐ सर्वशिक्षकाय नमः ॥ ८९ ॥

७१७. ॐ सोमाय सोमकलाकाराय नमः ।
७१८. ॐ महातेजसे नमः ।
७१९. ॐ महातपसे नमः ।
७२०. ॐ हिरण्यश्मश्रवे नमः ।
७२१. ॐ आनन्दाय नमः ।
७२२. ॐ स्वर्णकेशाय नमः ।
७२३. ॐ सुवर्णदृशे नमः ॥ ९० ॥

७२४. ॐ ब्रह्मणे नमः ।
७२५. ॐ विश्वसृजे नमः ।
७२६. ॐ उर्वीशाय नमः ।
७२७. ॐ मोचकाय नमः ।
७२८. ॐ बन्धवर्जिताय नमः ।
७२९. ॐ स्वतन्त्राय नमः ।
७३०. ॐ सर्वमन्त्रात्मने नमः ।
७३१. ॐ श्वुतिमते अमितप्रभाय नमः ॥ ९१ ॥

७३२. ॐ पुष्कराक्षाय नमः ।
७३३. ॐ पुण्यकीर्तये नमः ।
७३४. ॐ पुण्यश्रवणकीर्तनाय नमः ।
७३५. ॐ पुण्यमूर्तये नमः ।
७३६. ॐ पुण्यदात्रे नमः ।
७३७. ॐ पुण्यापुण्यफलप्रदाय नमः ॥ ९२ ॥

७३८. ॐ सारभूताय नमः ।
७३९. ॐ स्वरमयाय नमः ।
७४०. ॐ रसभूताय नमः ।
७४१. ॐ रसाश्रयाय नमः ।
७४२. ॐ ॐकाराय नमः ।
७४३. ॐ प्रणवाय नमः ।
७४४. ॐ नादाय नमः ।
७४५. ॐ प्रणतार्तिप्रभञ्जनाय नमः ॥ ९३ ॥

७४६. ॐ निकटस्थाय नमः ।
७४७. ॐ अतिदूरस्थाय नमः ।
७४८. ॐ वशिने नमः ।
७४९. ॐ ब्रह्माण्डनायकाय नमः ।
७५०. ॐ मन्दारमूलनिलयाय नमः ।
७५१. ॐ मन्दारकुसुमावृताय नमः ॥ ९४ ॥

७५२. ॐ वृन्दारकप्रियतमाय नमः ।
७५३. ॐ वृन्दारकवरार्चिताय नमः ।
७५४. ॐ श्रीमते नमः ।
७५५. ॐ अनन्तकल्याणपरिपूर्णाय नमः ।
७५६. ॐ महोदयाय नमः ॥ ९५ ॥

७५७. ॐ महोत्साहाय नमः ।
७५८. ॐ विश्वभोक्त्रे नमः ।
७५९. ॐ विश्वाशापरिपूरकाय नमः ।
७६०. ॐ सुलभाय नमः ।
७६१. ॐ असुलभाय नमः ।
७६२. ॐ लभ्याय नमः ।
७६३. ॐ अलभ्याय नमः ।
७६४. ॐ लाभप्रवर्धकाय नमः ॥ ९६ ॥

७६५. ॐ लाभात्मने नमः ।
७६६. ॐ लाभदाय नमः ।
७६७. ॐ वक्त्रे नमः ।
७६८. ॐ द्युतिमते नमः ।
७६९. ॐ अनसूयकाय नमः ।
७७०. ॐ ब्रह्मचारिणे नमः ।
७७१. ॐ दृढाचारिणे नमः ।
७७२. ॐ देवसिंहाय नमः ।
७७३. ॐ धनप्रियाय नमः ॥ ९७ ॥

७७४. ॐ वेदपाय नमः ।
७७५. ॐ देवदेवेशाय नमः ।
७७६. ॐ देवदेवाय नमः ।
७७७. ॐ उत्तमोत्तमाय नमः ।
७७८. ॐ बीजराजाय नमः ।
७७९. ॐ बीजहेतवे नमः ।
७८०. ॐ बीजदाय नमः ।
७८१. ॐ बीजवृद्धिदाय नमः ॥ ९८ ॥

७८२. ॐ बीजाधाराय नमः ।
७८३. ॐ बीजरूपाय नमः ।
७८४. ॐ निर्बीजाय नमः ।
७८५. ॐ बीजनाशकाय नमः ।
७८६. ॐ परापरेशाय नमः ।
७८७. ॐ वरदाय नमः ।
७८८. ॐ पिङ्गलाय नमः ।
७८९. ॐ अयुग्मलोचनाय नमः ॥ ९९ ॥

७९०. ॐ पिङ्गलाक्षाय नमः ।
७९१. ॐ सुरगुरवे नमः ।
७९२. ॐ गुरवे नमः ।
७९३. ॐ सुरगुरुप्रियाय नमः ।
७९४. ॐ युगावहाय नमः ।
७९५. ॐ युगाधीशाय नमः ।
७९६. ॐ युगकृते नमः ।
७९७. ॐ युगनाशकाय नमः ॥ १०० ॥

७९८. ॐ कर्पूरगौराय नमः ।
७९९. ॐ गौरीशाय नमः ।
८००. ॐ गौरीगुरुगुहाश्रयाय नमः ।
८०१. ॐ धूर्जटये नमः ।
८०२. ॐ पिङ्गलजटाय नमः ।
८०३. ॐ जटामण्डलमण्डिताय नमः ॥ १०१ ॥

८०४. ॐ मनोजवाय नमः ।
८०५. ॐ जीवहेतवे नमः ।
८०६. ॐ अन्धकासुरसूदनाय नमः ।
८०७. ॐ लोकबन्धवे नमः ।
८०८. ॐ कलाधाराय नमः ।
८०९. ॐ पाण्डुराय नमः ।
८१०. ॐ प्रमथाधिपाय नमः ॥ १०२ ॥

८११. ॐ अव्यक्तलक्षणाय नमः ।
८१२. ॐ योगिने नमः ।
८१३. ॐ योगीशाय नमः ।
८१४. ॐ योगपुंगवाय नमः ।
८१५. ॐ श्रितावासाय नमः ।
८१६. ॐ जनावासाय नमः ।
८१७. ॐ सुरावासाय नमः ।
८१८. ॐ सुमण्डलाय नमः ॥ १०३ ॥

८१९. ॐ भववैद्याय नमः ।
८२०. ॐ योगिवेद्याय नमः ।
८२१. ॐ योगिसिंहहृदासनाय नमः ।
८२२. ॐ उत्तमाय नमः ।
८२३. ॐ अनुत्तमाय नमः ।
८२४. ॐ अशक्ताय नमः ।
८२५. ॐ कालकण्ठाय नमः ।
८२६. ॐ विषादनाय नमः ॥ १०४ ॥

८२७. ॐ आशास्याय नमः ।
८२८. ॐ कमनीयात्मने नमः ।
८२९. ॐ शुभाय नमः ।
८३०. ॐ सुन्दरविग्रहाय नमः ।
८३१. ॐ भक्तकल्पतरवे नमः ।
८३२. ॐ स्तोत्रे नमः ।
८३३. ॐ स्तव्याय नमः ।
८३४. ॐ स्तोत्रवरप्रियाय नमः ॥ १०५ ॥

८३५. ॐ अप्रमेयगुणाधाराय नमः ।
८३६. ॐ वेदकृते नमः ।
८३७. ॐ वेदविग्रहाय नमः ।
८३८. ॐ कीर्त्याधाराय नमः ।
८३९. ॐ कीर्तिकराय नमः ।
८४०. ॐ कीर्तिहेतवे नमः ।
८४१. ॐ अहेतुकाय नमः ॥ १०६ ॥

८४२. ॐ अप्रधृष्याय नमः ।
८४३. ॐ शान्तभद्राय नमः ।
८४४. ॐ कीर्तिस्तम्भाय नमः ।
८४५. ॐ मनोमयाय नमः ।
८४६. ॐ भूशयाय नमः ।
८४७. ॐ अन्नमयाय नमः ।
८४८. ॐ अभोक्त्रे नमः ।
८४९. ॐ महेष्वासाय नमः ।
८५०. ॐ महीतनवे नमः ॥ १०७ ॥

८५१. ॐ विज्ञानमयाय नमः ।
८५२. ॐ आनन्दमयाय नमः ।
८५३. ॐ प्राणमयाय नमः ।
८५४. ॐ अन्नदाय नमः ।
८५५. ॐ सर्वलोकमयाय नमः ।
८५६. ॐ यष्ट्रे नमः ।
८५७. ॐ धर्माधर्मप्रवर्तकाय नमः ॥ १०८ ॥

८५८. ॐ अनिर्विण्णाय नमः ।
८५९. ॐ गुणग्राहिणे नमः ।
८६०. ॐ सर्वधर्मफलप्रदाय नमः ।
८६१. ॐ दयासुधार्द्रनयनाय नमः ।
८६२. ॐ निराशिषे नमः ।
८६३. ॐ अपरिग्रहाय नमः ॥ १०९ ॥

८६४. ॐ परार्थवृत्तये मधुराय नमः ।
८६५. ॐ मधुरप्रियदर्शनाय नमः ।
८६६. ॐ मुक्तादामपरीताङ्गाय नमः ।
८६७. ॐ निःसङ्गाय नमः ।
८६८. ॐ मङ्गलाकराय नमः ॥ ११० ॥

८६९. ॐ सुखप्रदाय नमः ।
८७०. ॐ सुखाकाराय नमः ।
८७१. ॐ सुखदुःखविवर्जिताय नमः ।
८७२. ॐ विश‍ृङ्खलाय नमः ।
८७३. ॐ जगते नमः ।
८७४. ॐ कर्त्रे नमः ।
८७५. ॐ जितसर्वाय नमः ।
८७६. ॐ पितामहाय नमः ॥ १११ ॥

८७७. ॐ अनपायाय नमः ।
८७८. ॐ अक्षयाय नमः ।
८७९. ॐ मुण्डिने नमः ।
८८०. ॐ सुरूपाय नमः ।
८८१. ॐ रूपवर्जिताय नमः ।
८८२. ॐ अतीन्द्रियाय नमः ।
८८३. ॐ महामायाय नमः ।
८८४. ॐ मायाविने नमः ।
८८५. ॐ विगतज्वराय नमः ॥ ११२ ॥

८८६. ॐ अमृताय नमः ।
८८७. ॐ शाश्वताय शान्ताय नमः ।
८८८. ॐ मृत्युघ्ने नमः ।
८८९. ॐ मूकनाशनाय नमः ।
८९०. ॐ महाप्रेतासनासीनाय नमः ।
८९१. ॐ पिशाचानुचरावृताय नमः ॥ ११३ ॥

८९२. ॐ गौरीविलाससदनाय नमः ।
८९३. ॐ नानागानविशारदाय नमः ।
८९४. ॐ विचित्रमाल्यवसनाय नमः ।
८९५. ॐ दिव्यचन्दनचर्चिताय नमः ॥ ११४ ॥

८९६. ॐ विष्णुब्रह्मादिवन्द्यांघ्रये नमः ।
८९७. ॐ सुरासुरनमस्कृताय नमः ।
८९८. ॐ किरीटलेढिफालेन्दवे नमः ।
८९९. ॐ मणिकंकणभूषिताय नमः ॥ ११५ ॥

९००. ॐ रत्नांगदांगाय नमः ।
९०१. ॐ रत्नेशाय नमः ।
९०२. ॐ रत्नरञ्जितपादुकाय नमः ।
९०३. ॐ नवरत्नगणोपेतकिरीटिने नमः ।
९०४. ॐ रत्नकञ्चुकाय नमः ॥ ११६ ॥

९०५. ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ।
९०६. ॐ दिव्यरत्नगणाकीर्णकण्ठाभरणभूषिताय नमः ॥ ११७ ॥

९०७. ॐ गलव्यालमणये नमः ।
९०८. ॐ नासापुटभ्राजितमौक्तिकाय नमः ।
९०९. ॐ रत्नांगुलीयविलसत्करशाखानखप्रभाय नमः ॥ ११८ ॥

९१०. ॐ रत्नभ्राजद्धेमसूत्रलसत्कटितटाय नमः ।
९११. ॐ पटवे नमः ।
९१२. ॐ वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियाय नमः ॥ ११९ ॥

९१३. ॐ लीलावलंबितवपुषे नमः ।
९१४. ॐ भक्तमानसमन्दिराय नमः ।
९१५. ॐ मन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः ॥ १२० ॥

९१६. ॐ कस्तूरीविलसत्फालाय नमः ।
९१७. ॐ दिव्यवेषविराजिताय नमः ।
९१८. ॐ दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः ॥ १२१ ॥

९१९. ॐ देवासुरगुरुस्तव्याय नमः ।
९२०. ॐ देवासुरनमस्कृताय नमः ।
९२१. ॐ हस्तराजत्पुण्डरीकाय नमः ।
९२२. ॐ पुण्डरीकनिभेक्षणाय नमः ॥ १२२ ॥

९२३. ॐ सर्वाशास्यगुणाय नमः ।
९२४. ॐ अमेयाय नमः ।
९२५. ॐ सर्वलोकेष्टभूषणाय नमः ।
९२६. ॐ सर्वेष्टदात्रे नमः ।
९२७. ॐ सर्वेष्टाय नमः ।
९२८. ॐ स्फुरन्मङ्गलविग्रहाय नमः ॥ १२३ ॥

९२९. ॐ अविद्यालेशरहिताय नमः ।
९३०. ॐ नानाविद्यैकसंश्रयाय नमः ।
९३१. ॐ मूर्तिभवाय नमः ।
९३२. ॐ कृपापूराय नमः ।
९३३. ॐ भक्तेष्टफलपूरकाय नमः ॥ १२४ ॥

९३४. ॐ सम्पूर्णकामाय नमः ।
९३५. ॐ सौभाग्यनिधये नमः ।
९३६. ॐ सौभाग्यदायकाय नमः ।
९३७. ॐ हितैषिणे नमः ।
९३८. ॐ हितकृते नमः ।
९३९. ॐ सौम्याय नमः ।
९४०. ॐ परार्थैकप्रयोजनाय नमः ॥ १२५ ॥

९४१. ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः ।
९४२. ॐ जिष्णवे नमः ।
९४३. ॐ नेत्रे नमः ।
९४४. ॐ वषट्काराय नमः ।
९४५. ॐ भ्राजिष्णवे नमः ।
९४६. ॐ भोजनाय नमः ।
९४७. ॐ हविषे नमः ॥ १२६ ॥

९४८. ॐ भोक्त्रे नमः ।
९४९. ॐ भोजयित्रे नमः ।
९५०. ॐ जेत्रे नमः ।
९५१. ॐ जितारये नमः ।
९५२. ॐ जितमानसाय नमः ।
९५३. ॐ अक्षराय नमः ।
९५४. ॐ कारणाय नमः ।
९५५. ॐ क्रुद्धसमराय नमः ।
९५६. ॐ शारदप्लवाय नमः ॥ १२७ ॥

९५७. ॐ आज्ञापकेच्छाय नमः ।
९५८. ॐ गम्भीराय नमः ।
९५९. ॐ कवये नमः ।
९६०. ॐ दुःस्वप्ननाशकाय नमः ।
९६१. ॐ पञ्चब्रह्मसमुत्पत्तये नमः ।
९६२. ॐ क्षेत्रज्ञाय नमः ।
९६३. ॐ क्षेत्रपालकाय नमः ॥ १२८ ॥

९६४. ॐ व्योमकेशाय नमः ।
९६५. ॐ भीमवेषाय नमः ।
९६६. ॐ गौरीपतये नमः ।
९६७. ॐ अनामयाय नमः ।
९६८. ॐ भवाब्धितरणोपायाय नमः ।
९६९. ॐ भगवते नमः ।
९७०. ॐ भक्तवत्सलाय नमः ॥ १२९ ॥

९७१. ॐ वराय नमः ।
९७२. ॐ वरिष्ठाय नमः ।
९७३. ॐ नेदिष्ठाय नमः ।
९७४. ॐ प्रियाय नमः ।
९७५. ॐ प्रियदवाय नमः ।
९७६. ॐ सुधिये नमः ।
९७७. ॐ यन्त्रे नमः ।
९७८. ॐ यविष्ठाय नमः ।
९७९. ॐ क्षोदिष्ठाय नमः ।
९८०. ॐ स्थविष्ठाय नमः ।
९८१. ॐ यमशासकाय नमः ॥ १३० ॥

९८२. ॐ हिरण्यगर्भाय नमः ।
९८३. ॐ हेमांगाय नमः ।
९८४. ॐ हेमरूपाय नमः ।
९८५. ॐ हिरण्यदाय नमः ।
९८६. ॐ ब्रह्मज्योतिषे नमः ।
९८७. ॐ अनावेक्ष्याय नमः ।
९८८. ॐ चामुण्डाजनकाय नमः ।
९८९. ॐ रवये नमः ॥ १३१ ॥

९९०. ॐ मोक्षार्थिजनसंसेव्याय नमः ।
९९१. ॐ मोक्षदाय नमः ।
९९२. ॐ मोक्षनायकाय नमः ।
९९३. ॐ महाश्मशाननिलयाय नमः ।
९९४. ॐ वेदाश्वाय नमः ।
९९५. ॐ भूरथाय नमः ।
९९६. ॐ स्थिराय नमः ॥ १३२ ॥

९९७. ॐ मृगव्याधाय नमः ।
९९८. ॐ चर्मधाम्ने नमः ।
९९९. ॐ प्रच्छन्नाय नमः ।
१०००. ॐ स्फटिकप्रभाय नमः ।
१००१. ॐ सर्वज्ञाय नमः ।
१००२. ॐ परमार्थात्मने नमः ।
१००३. ॐ ब्रह्मानन्दाश्रयाय नमः ।
१००४. ॐ विभवे नमः ॥ १३३ ॥

१००५. ॐ महेश्वराय नमः ।
१००६. ॐ महादेवाय नमः ।
१००७. ॐ परब्रह्मणे नमः ।
१००८. ॐ सदाशिवाय नमः ॥ १३४ ॥

Also Read 1000 Names of Shri Shiva Stotram:

Sri Shiva Sahasranamavali Based on Stotra in Rudrayamala in Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Shiva Sahasranamavali Based on Stotra in Rudrayamala in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top