Templesinindiainfo

Best Spiritual Website

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in English

Sri Yajnavalkya Ashtottara Shatanama Stotram in English:

॥ śrī yājñavalkya aṣṭōttaraśatanāma stōtram ॥
asya śrī yājñavalkyāṣṭōttara śatanāmastōtrasya, kātyāyana r̥ṣiḥ anuṣṭup chandaḥ, śrī yājñavalkyō guruḥ, hrāṁ bījam, hrīṁ śaktiḥ, hrūṁ kīlakam, mama śrī yājñavalkyasya prasāda siddhyarthē japē viniyōgaḥ |

nyāsam |
hrāṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
hrūṁ madhyamābhyāṁ namaḥ |
hraiṁ anāmikābhyāṁ namaḥ |
hrauṁ kaniṣṭhikābhyāṁ namaḥ |
hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hrāṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
hrūṁ śikhāyai vaṣaṭ |
hraiṁ kavacāya hum |
hrauṁ nētratrayāya vauṣaṭ |
hraḥ astrāya phaṭ |
bhūrbhuvassvarōmiti digbandhaḥ ||

dhyānam |
vandē:’haṁ maṅgalātmānaṁ bhāsvantaṁ vēdavigraham |
yājñavalkyaṁ muniśrēṣṭhaṁ jiṣṇuṁ hariharaprabham ||

jitēndriyaṁ jitakrōdhaṁ sadādhyānaparāyaṇam |
ānandanilayaṁ vandē yōgānandaṁ munīśvaram ||

vēdāntavēdyaṁ sakalāgamagnaṁ
dayāsudhāsindhumanantarūpam |
śrī yājñavalkyaṁ paripūrṇacandraṁ
śrīmadguruṁ nityamahaṁ namāmi ||

praṇamādyaṁ dinamaṇiṁ yōgīśvara śirōmaṇiṁ |
sarvajñaṁ yājñavalkyaṁ tacchiṣyaṁ kātyāyanaṁ munim ||

pañcapūjā |
laṁ pr̥thivyātmanē gandhān dhārayāmi |
haṁ ākāśātmanē puṣpāṇi samarpayāmi |
yaṁ vāyvātmanē dhūpamāghrāpayāmi |
raṁ vahnyātmanē dīpaṁ darśayāmi |
vaṁ amr̥tātmanē divyāmr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmanē samastarājōpacārān dēvōpacārān samarpayāmi |

munayaḥ ūcuḥ |
bhagavanmuniśārdūla gautama brahmavittamaḥ |
upāyaṁ kr̥payā brūhi tattvajñānasya nō dr̥ḍham ||

kr̥tapraśnēṣu tēṣvēvaṁ kr̥payā munisattamaḥ |
dhyātvāmuhūrtaṁ dharmātmā idaṁ prāha sa gautamaḥ ||

gautama uvāca |
upāyaśśrūyatāṁ samyak tattva jñānasya siddhayē |
yathā mati pravakṣyāmi vicārya manasā muhuḥ ||

śruṇudhvaṁ munayō yūyaṁ tattvajñāna bubhutsavaḥ|
yasya smaraṇamātrēṇa sulabhastatva niścayaḥ ||

brahmiṣṭha pravarasyā:’sya yājñavalkyasya śōbhanam |
nāmnāmaṣṭōttaraśataṁ tattvajñānapradāyakam ||

sarvapāpapraśamanaṁ cā:’yurārōgyavardhanam |
aṣṭōttara śatasyā:’sya r̥ṣiḥ kātyāyanaḥ smr̥taḥ ||

chandō:’nuṣṭup dēvatā ca yājñavalkyō mahāmuniḥ |
idaṁ japanti yē vai tē mukti mē vasamāpnuyuḥ ||

|| stōtram ||

śrīyājñyavalkyō brahmiṣṭhō janakasyagurustathā |
lōkācāryastathā brahmamanōjō yōgināmpatiḥ ||

śākalya prāṇadātā ca maitrēyī jñānadō mahān |
kātyāyanīpriyaḥ śāntaḥ śaraṇatrāṇatatparaḥ ||

dharmaśāstrapraṇētā ca brahmavid brāhmaṇōttamaḥ |
yōgīśvarō yōgamūrtiḥ yōgaśāstrapravartakaḥ ||

gatā:’gatajñōbhūtānāṁ vidyā:’vidyāvibhāgavit |
bhagavān śāstratattvajñaḥ tapasvīśaraṇaṁvibhuḥ ||

tattvajñāna pradātā ca sarvajñaḥ karuṇātmavān |
sanyāsināmādimaśca sūryaśiṣyō jitēndriyaḥ ||

ayātayāma sañjñāyāṁ pravartana parō guruḥ |
vāji viprōttamaḥ satyaḥ satyavādī dr̥ḍhavrataḥ ||

dhātr̥ prasāda saṁlabdha gāyatrī mahimā matiḥ |
gārgistutō dharmaputra yāgādhvaryurvicakṣaṇaḥ ||

duṣṭarājñāmśāpadātā śiṣṭānugrahakārakaḥ |
anantaguṇaratnāḍhyō bhavasāgaratārakaḥ ||

smr̥timātrātpāpahantā jyōtirjyōtividāṁ varaḥ |
viśvācāryō viṣṇurūpō viśvapriya hitērataḥ ||

śrutiprasiddhaḥ siddhātmā samacittaḥ kalādharaḥ |
ādityarūpa ādityasahiṣṇurmunisattamaḥ ||

sāmaśravādiśiṣyaiśca pūjatāṅghriḥ dayānidhiḥ |
brahmarātasutaḥ śrīmān paṅktipāvana pāvanaḥ ||

samśayasyāpisarvasyanivartanapaṭuvrataḥ |
sanakādimahāyōgipūjitaḥ puṇyakr̥ttamaḥ ||

sūryāvatāraḥ śuddhātmā yajñanārāyaṇāmśabhr̥t |
ādivaidēhaśālāṅka-r̥ṣijētātrayīmayaḥ ||

hōtāśvalamuniprāptaprabhāvaḥ kāryasādhakaḥ |
śaraṇāgatavaidēhaḥ kr̥pāluḥ lōkapāvanaḥ ||

brahmiṣṭhapravarō dāntō vēdavēdyō mahāmuniḥ |
vājīvājasanēyaśca vājiviprakr̥tādhikr̥t ||

kalyāṇadō yajñarāśiryajñātmā yajñavatsalaḥ |
yajñapradhānō yajñēśaprītisañjananō dhr̥vaḥ ||

kr̥ṣṇadvaipāyanācāryō brahmadattaprasādakaḥ |
śāṇḍilyavidyā prabhr̥ti vidyāvādēṣu niṣṭhitaḥ ||

ajñānāndhatamaḥsūryō bhagavaddhyāna pūjitaḥ |
trayīmayō gavāṁnētā jayaśīlaḥ prabhākaraḥ ||

vaiśampāyana śiṣyāṇāṁ taittarīyatvadāyakaḥ |
kaṇvādibhyō yāta yāma śākhādhyā payitr̥ttva bhāk ||

paṅktipāvanaviprēbhyaḥ paramātmaikabuddhimān |
tējōrāśiḥ piśaṅgākṣaḥ parivrājakarāṇmuniḥ ||

nityā:’nityavibhāgajñaḥ satyā:’satyavibhāgavit|

phalaśruti:-
ētadaṣṭōttaraśataṁ nāmnāṁ guhyatamaṁ viduḥ |
yājñavalkyaprasādēna jñātvōktaṁ bhavatāṁ mayam ||

japadhvaṁ muni śārdūlāstatvajñānaṁ dr̥ḍhaṁ bhavēt |
prātaḥ kālē samutthāya snātvā niyata mānasaḥ ||

idaṁ japati yōgīśa nāmnāmaṣṭōttaramśatam |
sa ēva muniśārdūlō dr̥ḍha tattva dhiyāṁ varaḥ ||

vidyārthī cāpnuyāt vidyāṁ dhanārthī cāpnuyāddhanam |
āyurarthī ca dīrghāyuḥ nā:’pamr̥tyuravāpnuyāt ||

rājyārthī rājyabhāgbhūyāt kanyārthī kanyakāṁ labhēt |
rōgartō mucyatē rōgāt trimśadvārañjapēnnaraḥ ||

śatavāraṁ bhānuvārē japtvā:’bhīṣṭa mavāpnuyāt |
ityuktaṁ samupāśritya gautamēna mahātmanā ||

tathaiva jajapustatra tē sarvē:’pi yathākramam |
brāhmaṇānbhōjayāmāsuḥ punaścaraṇakarmaṇi ||

aṣṭōttaraśatasyāsya yajñavalkyasya dhīmataḥ |
atyantagūḍha māhātmyaṁ bhasmacchanmānalōpamam ||

tatastu brahmavicchēṣṭō gautamō munisattamaḥ |
prāṇāyāmaparō bhūtvā snātvā taddhyānamāsthitaḥ ||

hrāṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
hrūṁ madhyamābhyāṁ namaḥ |
hraiṁ anāmikābhyāṁ namaḥ |
hrauṁ kaniṣṭhikābhyāṁ namaḥ |
hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hrāṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
hrūṁ śikhāyai vaṣaṭ |
hraiṁ kavacāya hum |
hrauṁ nētratrayāya vauṣaṭ |
hraḥ astrāya phaṭ |
bhūrbhuvassvarōmiti digvimōkaḥ ||

iti śrīmadādityapurāṇē sanatkumārasaṁhitāyāṁ gautamamunivr̥nda saṁvādē śrī yājñavalkyasyā:’ṣṭōttara śatanāma stōtram sampūrṇam |

ōṁ yōgīśvarāya vidmahē yājñavalkyaya dhīmahi| tannaśśuklaḥ pracōdayāt ||

Also Read:

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Yajnavalkya Ashtottara Shatanama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top