Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 12 in English

Srimad Bhagawad Gita Chapter 12 in English:

atha dvadaso‌உdhyayah |

arjuna uvaca |
evam satatayukta ye bhaktastvam paryupasate |
ye capyaksaramavyaktam tesam ke yogavittamah || 1 ||

sribhagavanuvaca |
mayyavesya mano ye mam nityayukta upasate |
sraddhaya parayopetaste me yuktatama matah || 2 ||

ye tvaksaramanirdesyamavyaktam paryupasate |
sarvatragamacintyam ca kutasthamacalam dhruvam || 3 ||

samniyamyendriyagramam sarvatra samabuddhayah |
te prapnuvanti mameva sarvabhutahite ratah || 4 ||

kleso‌உdhikatarastesamavyaktasaktacetasam |
avyakta hi gatirduhkham dehavadbhiravapyate || 5 ||

ye tu sarvani karmani mayi samnyasya matparah |
ananyenaiva yogena mam dhyayanta upasate || 6 ||

tesamaham samuddharta mrtyusamsarasagarat |
bhavamina ciratpartha mayyavesitacetasam || 7 ||

mayyeva mana adhatsva mayi buddhim nivesaya |
nivasisyasi mayyeva ata urdhvam na samsayah || 8 ||

atha cittam samadhatum na saknosi mayi sthiram |
abhyasayogena tato mamicchaptum dhanañjaya || 9 ||

abhyase‌உpyasamartho‌உsi matkarmaparamo bhava |
madarthamapi karmani kurvansiddhimavapsyasi || 10 ||

athaitadapyasakto‌உsi kartum madyogamasritah |
sarvakarmaphalatyagam tatah kuru yatatmavan || 11 ||

sreyo hi ṅñanamabhyasajṅñanaddhyanam visisyate |
dhyanatkarmaphalatyagastyagacchantiranantaram || 12 ||

advesta sarvabhutanam maitrah karuna eva ca |
nirmamo nirahaṅkarah samaduhkhasukhah ksami || 13 ||

santustah satatam yogi yatatma drḍhaniscayah |
mayyarpitamanobuddhiryo madbhaktah sa me priyah || 14 ||

yasmannodvijate loko lokannodvijate ca yah |
harsamarsabhayodvegairmukto yah sa ca me priyah || 15 ||

anapeksah sucirdaksa udasino gatavyathah |
sarvarambhaparityagi yo madbhaktah sa me priyah || 16 ||

yo na hrsyati na dvesti na socati na kaṅksati |
subhasubhaparityagi bhaktimanyah sa me priyah || 17 ||

samah satrau ca mitre ca tatha manapamanayoh |
sitosnasukhaduhkhesu samah saṅgavivarjitah || 18 ||

tulyanindastutirmauni santusto yena kenacit |
aniketah sthiramatirbhaktimanme priyo narah || 19 ||

ye tu dharmyamrtamidam yathoktam paryupasate |
sraddadhana matparama bhaktaste‌உtiva me priyah || 20 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

bhaktiyogo nama dvadaso‌உdhyayah ||12 ||

Also Read:

Srimad Bhagawad Gita Chapter 12 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 12 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top