Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 4 in English

Srimad Bhagawad Gita Chapter 4 in English:

atha caturtho‌உdhyayah |

sribhagavanuvaca |
imam vivasvate yogam proktavanahamavyayam |
vivasvanmanave praha manuriksvakave‌உbravit || 1 ||

evam paramparapraptamimam rajarsayo viduh |
sa kaleneha mahata yogo nastah parantapa || 2 ||

sa evayam maya te‌உdya yogah proktah puratanah |
bhakto‌உsi me sakha ceti rahasyam hyetaduttamam || 3 ||

arjuna uvaca |
aparam bhavato janma param janma vivasvatah |
kathametadvijaniyam tvamadau proktavaniti || 4 ||

sribhagavanuvaca |
bahuni me vyatitani janmani tava carjuna |
tanyaham veda sarvani na tvam vettha parantapa || 5 ||

ajo‌உpi sannavyayatma bhutanamisvaro‌உpi san |
prakrtim svamadhisthaya sambhavamyatmamayaya || 6 ||

yada yada hi dharmasya glanirbhavati bharata |
abhyutthanamadharmasya tadatmanam srjamyaham || 7 ||

paritranaya sadhunam vinasaya ca duskrtam |
dharmasamsthapanarthaya sambhavami yuge yuge || 8 ||

janma karma ca me divyamevam yo vetti tattvatah |
tyaktva deham punarjanma naiti mameti so‌உrjuna || 9 ||

vitaragabhayakrodha manmaya mamupasritah |
bahavo nnanatapasa puta madbhavamagatah || 10 ||

ye yatha mam prapadyante tamstathaiva bhajamyaham |
mama vartmanuvartante manusyah partha sarvasah || 11 ||

kanksantah karmanam siddhim yajanta iha devatah |
ksipram hi manuse loke siddhirbhavati karmaja || 12 ||

caturvarnyam maya srstam gunakarmavibhagasah |
tasya kartaramapi mam viddhyakartaramavyayam || 13 ||

na mam karmani limpanti na me karmaphale sprha |
iti mam yo‌உbhijanati karmabhirna sa badhyate || 14 ||

evam nnatva krtam karma purvairapi mumuksubhih |
kuru karmaiva tasmattvam purvaih purvataram krtam || 15 ||

kim karma kimakarmeti kavayo‌உpyatra mohitah |
tatte karma pravaksyami yajnnatva moksyase‌உsubhat || 16 ||

karmano hyapi boddhavyam boddhavyam ca vikarmanah |
akarmanasca boddhavyam gahana karmano gatih || 17 ||

karmanyakarma yah pasyedakarmani ca karma yah |
sa buddhimanmanusyesu sa yuktah krtsnakarmakrt || 18 ||

yasya sarve samarambhah kamasankalpavarjitah |
nnanagnidagdhakarmanam tamahuh panḍitam budhah || 19 ||

tyaktva karmaphalasangam nityatrpto nirasrayah |
karmanyabhipravrtto‌உpi naiva kincitkaroti sah || 20 ||

nirasiryatacittatma tyaktasarvaparigrahah |
sariram kevalam karma kurvannapnoti kilbisam || 21 ||

yadrcchalabhasantusto dvandvatito vimatsarah |
samah siddhavasiddhau ca krtvapi na nibadhyate || 22 ||

gatasangasya muktasya nnanavasthitacetasah |
yannayacaratah karma samagram praviliyate || 23 ||

brahmarpanam brahma havirbrahmagnau brahmana hutam |
brahmaiva tena gantavyam brahmakarmasamadhina || 24 ||

daivamevapare yannam yoginah paryupasate |
brahmagnavapare yannam yannenaivopajuhvati || 25 ||

srotradinindriyanyanye samyamagnisu juhvati |
sabdadinvisayananya indriyagnisu juhvati || 26 ||

sarvanindriyakarmani pranakarmani capare |
atmasamyamayogagnau juhvati nnanadipite || 27 ||

dravyayannastapoyanna yogayannastathapare |
svadhyayannanayannasca yatayah samsitavratah || 28 ||

apane juhvati pranam prane‌உpanam tathapare |
pranapanagati ruddhva pranayamaparayanah || 29 ||

apare niyataharah prananpranesu juhvati |
sarve‌உpyete yannavido yannaksapitakalmasah || 30 ||

yannasistamrtabhujo yanti brahma sanatanam |
nayam loko‌உstyayannasya kuto‌உnyah kurusattama || 31 ||

evam bahuvidha yanna vitata brahmano mukhe |
karmajanviddhi tansarvanevam nnatva vimoksyase || 32 ||

sreyandravyamayadyannajnnanayannah parantapa |
sarvam karmakhilam partha nnane parisamapyate || 33 ||

tadviddhi pranipatena pariprasnena sevaya |
upadeksyanti te nnanam nnaninastattvadarsinah || 34 ||

yajnnatva na punarmohamevam yasyasi panḍava |
yena bhutanyasesena draksyasyatmanyatho mayi || 35 ||

api cedasi papebhyah sarvebhyah papakrttamah |
sarvam nnanaplavenaiva vrjinam santarisyasi || 36 ||

yathaidhamsi samiddho‌உgnirbhasmasatkurute‌உrjuna |
nnanagnih sarvakarmani bhasmasatkurute tatha || 37 ||

na hi nnanena sadrsam pavitramiha vidyate |
tatsvayam yogasamsiddhah kalenatmani vindati || 38 ||

sraddhavamllabhate nnanam tatparah samyatendriyah |
nnanam labdhva param santimacirenadhigacchati || 39 ||

annascasraddadhanasca samsayatma vinasyati |
nayam loko‌உsti na paro na sukham samsayatmanah || 40 ||

yogasamnyastakarmanam nnanasamchinnasamsayam |
atmavantam na karmani nibadhnanti dhananjaya || 41 ||

tasmadannanasambhutam hrtstham nnanasinatmanah |
chittvainam samsayam yogamatisthottistha bharata || 42 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

nnanakarmasamnyasayogo nama caturtho‌உdhyayah ||4 ||

Also Read:

Srimad Bhagawad Gita Chapter 4 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 4 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top