Templesinindiainfo

Best Spiritual Website

Srimad Bhagawad Gita Chapter 9 in English

Srimad Bhagawad Gita Chapter 9 in English:

atha navamo‌உdhyayah |

sribhagavanuvaca |
idam tu te guhyatamam pravaksyamyanasuyave |
nnanam vinnanasahitam yajnnatva moksyase‌உsubhat || 1 ||

rajavidya rajaguhyam pavitramidamuttamam |
pratyaksavagamam dharmyam susukham kartumavyayam || 2 ||

asraddadhanah purusa dharmasyasya parantapa |
aprapya mam nivartante mrtyusamsaravartmani || 3 ||

maya tatamidam sarvam jagadavyaktamurtina |
matsthani sarvabhutani na caham tesvavasthitah || 4 ||

na ca matsthani bhutani pasya me yogamaisvaram |
bhutabhrnna ca bhutastho mamatma bhutabhavanah || 5 ||

yathakasasthito nityam vayuh sarvatrago mahan |
tatha sarvani bhutani matsthanityupadharaya || 6 ||

sarvabhutani kaunteya prakrtim yanti mamikam |
kalpaksaye punastani kalpadau visrjamyaham || 7 ||

prakrtim svamavastabhya visrjami punah punah |
bhutagramamimam krtsnamavasam prakrtervasat || 8 ||

na ca mam tani karmani nibadhnanti dhananjaya |
udasinavadasinamasaktam tesu karmasu || 9 ||

mayadhyaksena prakrtih suyate sacaracaram |
hetunanena kaunteya jagadviparivartate || 10 ||

avajananti mam muḍha manusim tanumasritam |
param bhavamajananto mama bhutamahesvaram || 11 ||

moghasa moghakarmano moghannana vicetasah |
raksasimasurim caiva prakrtim mohinim sritah || 12 ||

mahatmanastu mam partha daivim prakrtimasritah |
bhajantyananyamanaso nnatva bhutadimavyayam || 13 ||

satatam kirtayanto mam yatantasca drḍhavratah |
namasyantasca mam bhaktya nityayukta upasate || 14 ||

nnanayannena capyanye yajanto mamupasate |
ekatvena prthaktvena bahudha visvatomukham || 15 ||

aham kraturaham yannah svadhahamahamausadham |
mantro‌உhamahamevajyamahamagniraham hutam || 16 ||

pitahamasya jagato mata dhata pitamahah |
vedyam pavitramonkara rksama yajureva ca || 17 ||

gatirbharta prabhuh saksi nivasah saranam suhrt |
prabhavah pralayah sthanam nidhanam bijamavyayam || 18 ||

tapamyahamaham varsam nigrhnamyutsrjami ca |
amrtam caiva mrtyusca sadasaccahamarjuna || 19 ||

traividya mam somapah putapapa yannairistva svargatim prarthayante |
te punyamasadya surendralokamasnanti divyandivi devabhogan || 20 ||

te tam bhuktva svargalokam visalam ksine punye martyalokam visanti |
evam trayidharmamanuprapanna gatagatam kamakama labhante || 21 ||

ananyascintayanto mam ye janah paryupasate |
esam nityabhiyuktanam yogaksemam vahamyaham || 22||
ye‌உpyanyadevata bhakta yajante sraddhayanvitah |
te‌உpi mameva kaunteya yajantyavidhipurvakam || 23 ||

aham hi sarvayannanam bhokta ca prabhureva ca |
na tu mamabhijananti tattvenatascyavanti te || 24 ||

yanti devavrata devanpitunyanti pitrvratah |
bhutani yanti bhutejya yanti madyajino‌உpi mam || 25 ||

patram puspam phalam toyam yo me bhaktya prayacchati |
tadaham bhaktyupahrtamasnami prayatatmanah || 26 ||

yatkarosi yadasnasi yajjuhosi dadasi yat |
yattapasyasi kaunteya tatkurusva madarpanam || 27 ||

subhasubhaphalairevam moksyase karmabandhanaih |
samnyasayogayuktatma vimukto mamupaisyasi || 28 ||

samo‌உham sarvabhutesu na me dvesyo‌உsti na priyah |
ye bhajanti tu mam bhaktya mayi te tesu capyaham || 29 ||

api cetsuduracaro bhajate mamananyabhak |
sadhureva sa mantavyah samyagvyavasito hi sah || 30 ||

ksipram bhavati dharmatma sasvacchantim nigacchati |
kaunteya pratijanihi na me bhaktah pranasyati || 31 ||

mam hi partha vyapasritya ye‌உpi syuh papayonayah |
striyo vaisyastatha sudraste‌உpi yanti param gatim || 32 ||

kim punarbrahmanah punya bhakta rajarsayastatha |
anityamasukham lokamimam prapya bhajasva mam || 33 ||

manmana bhava madbhakto madyaji mam namaskuru |
mamevaisyasi yuktvaivamatmanam matparayanah || 34 ||

om tatsaditi srimadbhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade

rajavidyarajaguhyayogo nama navamo‌உdhyayah ||9 ||

Also Read:

Srimad Bhagawad Gita Chapter 9 Lyrics in Hindi | Telugu | Tamil | Kannada | Malayalam | Bengali | English

Srimad Bhagawad Gita Chapter 9 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top