Templesinindiainfo

Best Spiritual Website

Srishivastuti Kadambam Lyrics in Marathi

Srishivastuti Kadambam in Marathi:

॥ श्रीशिवस्तुति कदम्बम ॥

आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर ।
चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ 1 ॥

कालकूटं निगृह्यादावरक्षः सकलं जगत ।
को वाऽत्र विस्मयः शंभो कालस्यैकस्य निग्रहे ॥ 2 ॥

अभवस्त्वं सूचयितुं लोकानामर्धनारीशः ।
अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ 3 ॥

जडताविदलनदीक्षित जडतापहऋतिं करोषि नो चेन्मे ।
दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन ॥ 4 ॥

पशुपतिमव मां शंभो पशुपतिरसि गिरिश यस्मात्वम ।
श्रुतिरप्येवं ब्रुते कर्तव्या ह्यात्मरक्षेति ॥ 5 ॥

शीर्षोपरि चन्द्रस्ते लोके शास्त्रे च विख्यातः ।
कण्ठोपर्यकळङ्कः पूर्णः कोऽयं निशाकरो ब्रुहि ॥ 6 ॥

कवित्ववारशिशरन्निशेशं जडत्वनागेन्द्रविभेदसिंहम ।
मृगत्वगाबद्धकटिप्रदेशं महत्त्वदं नौमि नताय शंभुम ॥ 7 ॥

यदङ्घ्रिपाथोरुहसेवनेन प्रयाति सर्वोत्तमतां जडोऽपि ।
तमम्बिकामानसपद्महंसमुपाश्रये सत्वरचितशुद्धये ॥ 8 ॥

बहूनां जनानां मनोऽभीष्टजातं सुसूक्ष्मं वितीर्याशु गर्वायसे त्वम ।
महेशान यद्यस्ति शक्तिस्तवाहो महन्मन्मनोऽभीष्टमाशु प्रयच्छ ॥ 9 ॥

अपां पुष्पार्धस्य प्रतिदिनमहो धारणवशात्प्रभो
किं निर्वेदाद्धरणिगतपुष्पालिमधुना ।
रसाद्धत्से शीर्षे शशधरकिरीटागतनयासहाय
प्रब्रूहि प्रणतजनकारुण्यभरित ॥ 10 ॥

बहोः कालात्किं वा शिरसि कृतवासं तव विधुं
वियोगं किं पत्युर्भृशमसहमानाः स्वयमहो ।
समालिङ्गन्त्येताः पतिमतिरसात्पुष्पमिषतः
प्रभो तारास्तस्मादसि सुमकिरीटस्त्वमधुना ॥ 11 ॥

भक्तानां हृद्रथानां निजनिजपदवीप्राप्तये पार्वतीशः
कारुण्यापारवारांनिधिरगपतिजासंयुतः संभ्रमेण ।
आरुह्यैकं हि बाह्यं रथमिह निखिलांश्चालयन्किं पुरोक्तान्गर्वं
पक्षीशवाय्वोर्हरति करुणया शीघ्रनम्रेष्टअदायी ॥ 12 ॥

मत्पापानां बहूनां परिमितिरधुनाऽधीश नास्त्येव नूनं
त्वद्वत्पापोपशान्तिप्रदमिह भुवने नास्ति दैवं च सद्यः ।
तस्मान्मत्पापराशिं दह दह तरसा देहि शुद्धां च बुद्धिं
स्रोतः श्रेष्ठावतंस प्रणतभयहर प्राणनाथागजायाः ॥ 13 ॥

कामं सन्तु सुराः स्वपादनमनस्तोत्रार्चनाभिश्चिरं
देहं कर्शयते जनाय फलदास्तान्नाश्रये जात्वपि ।
यो जात्वप्यवशात्स्वनाम वदते लोकाय शीघ्रेष्टदः
सोऽव्याद्धेतुविहीनपूर्णकरुणः कान्तायितार्धः शिवः ॥ 14 ॥

नित्यानित्यविवेकभोगविरती शान्त्यादिषट्कं तथा
मोक्षेच्छामनपायिनीं वितर भो शंभो कऋपावारिधे ।
वेदान्तश्रवणं तदर्थमननं ध्यानं चिरं ब्रह्मणः
सच्चिद्रूपतनोरखण्डपरमानन्दात्मनः शङ्कर ॥ 15 ॥

मन्नीकाशतनुं प्रगॄह्य करुणावारांनिधे सत्वरं
श्रृङ्गाद्रौ वस मोदतः करुणया व्याख्यानसिंहासने ।
कुर्वल्लोकततिं स्वधर्मनिरतां सौख्यैरशेषैर्वृताम-
द्वैतात्मविबोधपूर्णहृदयां चातन्वपर्णापते ॥ 16 ॥

यत्पदाम्बुजसमर्चनसक्तः सक्तिमाशु विषयेषु विहाय ।
सच्चिदात्मनि विलीनमनस्काः संभवन्ति तमहं शिवमीडे ॥ 17 ॥

रजनीवल्लभचूडो रजनीचरसेव्यपदपद्मः ।
राकाशशाङ्कधवळो राजति रमणीगृहीतवामाङ्गः ॥ 18 ॥

करवाणीतनुभिस्ते करवाणीशाङ्घ्रिसन्नतिं मोदात ।
करवाणीतनुशुद्ध्यै करवाणीश्रीबहुत्वाय ॥ 19 ॥

इति श्रीशिवस्तवकदम्बं संपूर्णम ॥

Also Read:

Srishivastuti Kadambam Lyrics in Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Srishivastuti Kadambam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top