Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad Gita Second Chapter Hindi

Srimad Bhagawad Gita Chapter 3 in Hindi

Srimad Bhagawad Gita Chapter 3 in Hindi: अर्जुन उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयो‌உहमाप्नुयाम् ॥ 2 ॥ श्रीभगवानुवाच । लोके‌உस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥ न कर्मणामनारम्भान्नैष्कर्म्यं […]

Srimad Bhagawad Gita Chapter 2 in Hindi

Srimad Bhagawad Gita Chapter 2 in Hindi: सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥ अर्जुन उवाच । कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन । […]

Scroll to top