Templesinindiainfo

Best Spiritual Website

Tattvaryastavam Hymn on Lord Nataraja Lyrics in Marathi

Tattvaryastavam Hymn on Lord Nataraja at Chidambaram in Marathi:

|| तत्त्वार्यास्तवः ||
शिवकामसुन्दरीशं शिवगण्‍गातीरकल्पितनिवेशम ।
शिवमाश्रये द्युकेशं शिवमिच्च्हन्मा वपुष्यभिनिवेशम ॥ 1 ॥

गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती ।
भक्ताशयानुवर्ती भवतु नटेशो।अखिलामयनिवर्ती ॥ 2 ॥

वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम ।
वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥ 3 ॥

हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः ।
घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥ 4 ॥

शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम ।
पीलूपमो।अन्धुजीर्यच्च्हालूराभः कथं विजानीयाम ॥ 5 ॥

कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम ।
नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम ॥ 6 ॥

तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने ।
चिल्लहरीमुल्ललयन वल्लभया भिल्लतल्लजो नटति ॥ 7 ॥

वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः ।
वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन ॥ 8 ॥

ढक्कानिनदैः सूत्राण्यण्‍गदनादैरहो महद्भाष्यम ।
व्याकरणस्य विवृण्वन नृत्यति भृत्यान कृतार्थयन मर्त्यान ॥ 9 ॥

नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत ।
मन्ञुलतामञ्जुलतामहिते वस्तुं च तिल्लवने ॥ 10 ॥

अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः ।
अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥ 11 ॥

मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः ।
ताण्डवमिषोद्धृतैकसवाण्‍घ्रिः सर्वान विबोधयति ॥ 12 ॥

आपन्नलोकपालिनि कपालिनि स्त्रीकृताण्‍गपालिनि मे ।
शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥ 13 ॥

भिक्षुर्महेश्वरो।अपि श्रुत्या प्रोक्तः शिवो।अप्युग्रः ।
अपि भवहारी च भवो नटो।अपि चित्रं सभानाथः ॥ 14 ॥

नृत्यन्नटेशमौलित्वण्‍गद्गण्‍गातरण्‍गशीकरिणः ।
भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥ 15 ॥

कनकसभासम्राजो नटनारम्भे झलंझलंझलिति ।
मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥ 16 ॥

पर्वतराजतनूजाकुचतटसंक्रान्तकुण्‍कुमोन्मिश्राः ।
नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मे।अण्‍गम ॥ 17 ॥

नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः ।
आदिनटमौलितटिनीपृषतो गोत्रे।अत्र मे स्खलेयुः किम ॥ 18 ॥

पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम ।
यः क्षयरसिकं कालं जितवान धत्ते च शिरसि कण्‍कालम ॥ 19 ॥

तनुजायातनुजायासक्तानां दुर्लभं सभानाथम ।
नगतनया नगतनया वशयति दत्त्वा शरीरार्धम ॥ 20 ॥

आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः ।
स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥ 21 ॥

कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम ।
कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥ 22 ॥

नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से ।
अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम ॥ 23 ॥

कलितभवलण्‍घनानां किं करैव चित्सुखघनानाम ।
सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम ॥ 24 ॥

निनिलीये मायायां न विलिये वा शुचा परं लीये ।
आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥ 25 ॥

अधिहेमसभं प्रसभं बिसभण्‍गवदान्यधन्यरुचम ।
श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम ॥ 26 ॥

सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः ।
सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥ 27 ॥

पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा ।
कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥ 28 ॥

भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च ।
फललिप्सयाम्रभाजां च्हायासौरभ्यमाधव्य इव ॥ 29 ॥

कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि ।
नटसि निरावृतिसुखितो जहि मायां त्वादृशो।अहमपि तत स्याम ॥ 30 ॥

आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे ।
त्वन्नटने।अपि हि नटनं वेदपुरानागमाः समादधति ॥ 31 ॥

वेधसि सर्वाधीशे।अमेधसि वा मादृशे सरूपकृता ।
रोधसि शिवगण्‍गाया बोधसिरा काचिदुल्लसति ॥ 32 ॥

हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः ।
भट्टारकं सभायाः किट्टात्मन्यण्‍गके त्यजन्ममताम ॥ 33 ॥

श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात ।
ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥ 34 ॥

क्षुल्लककामकृते।अपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री ।
पीतामृतो।अप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥ 35 ॥

सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम ।
अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥ 36 ॥

षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम ।
आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम ॥ 37 ॥

|| इति श्रीतत्त्वार्यास्तवः संपूर्णः ||

Also Read:

Tattvaryastavam Hymn on Lord Nataraja at Chidambaram Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Tattvaryastavam Hymn on Lord Nataraja Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top