Templesinindiainfo

Best Spiritual Website

Vayu Stuti Lyrics in English

Vayu Stuti in English:

॥ vāyu stutiḥ ॥
pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-
-kumbhōccādrivipāṭanādhikapaṭu pratyēka vajrāyitāḥ |
śrīmatkaṇṭhīravāsyapratatasunakharā dāritārātidūra-
-pradhvastadhvāntaśāntapravitatamanasā bhāvitā bhūribhāgaiḥ || 1 ||

lakṣmīkānta samantatō:’pi kalayan naivēśitustē samaṁ
paśyāmyuttamavastu dūrataratōpāstaṁ rasō yō:’ṣṭamaḥ |
yadrōṣōtkara dakṣa nētra kuṭila prāntōtthitāgni sphurat
khadyōtōpama visphuliṅgabhasitā brahmēśaśakrōtkarāḥ || 2 ||

atha vāyustutiḥ |

śrīmadviṣṇvaṅghriniṣṭhātiguṇagurutamaśrīmadānandatīrtha-
-trailōkyācāryapādōjjvalajalajalasatpāṁsavō:’smān punantu |
vācāṁ yatra praṇētrī tribhuvanamahitā śāradā śāradēndu-
-jyōtsnābhadrasmitaśrīdhavalitakakubhā prēmabhāraṁ babhāra || 1 ||

utkaṇṭhākuṇṭhakōlāhalajavavijitājasrasēvānuvr̥ddha-
-prājñātmajñānadhūtāndhatamasasumanōmauliratnāvalīnām |
bhaktyudrēkāvagāḍhapraghaṭanasadhaṭātkārasaṅghr̥ṣyamāṇa-
prāntaprāgryāṅghripīṭhōtthitakanakarajaḥpiñjarārañjitāśāḥ || 2 ||

janmādhivyādhyupādhipratihativirahaprāpakāṇāṁ guṇānāṁ
agryāṇāmarpakāṇāṁ ciramuditacidānandasandōhadānām |
ētēṣāmēṣa dōṣapramuṣitamanasāṁ dvēṣiṇāṁ dūṣakāṇāṁ
daityānāmārtimandhē tamasi vidadhatāṁ saṁstavē nāsmi śaktaḥ || 3 ||

asyāviṣkartukāmaṁ kalimalakaluṣē:’smin janē jñānamārgaṁ
vandyaṁ candrēndrarudradyumaṇiphaṇivayōnāyakādyairihādya |
madhvākhyaṁ mantrasiddhaṁ kimuta kr̥tavatō mārutasyāvatāraṁ
pātāraṁ pāramēṣṭyaṁ padamapavipadaḥ prāpturāpannapuṁsām || 4 ||

udyadvidyutpracaṇḍāṁ nijarucinikaravyāptalōkāvakāśō
bibhradbhīmō bhujē yō:’bhyuditadinakarābhāṅgadāḍhya prakāṇḍē |
vīryōddhāryāṁ gadāgryāmayamiha sumatiṁ vāyudēvō vidadhyāt
adhyātmajñānanētā yativaramahitō bhūmibhūṣāmaṇirmē || 5 ||

saṁsārōttāpanityōpaśamadasadayasnēhahāsāmbupūra-
-prōdyadvidyānavadyadyutimaṇikiraṇaśrēṇisampūritāśaḥ |
śrīvatsāṅkādhivāsōcitatarasaralaśrīmadānandatīrtha-
-kṣīrāmbhōdhirvibhindyādbhavadanabhimataṁ bhūri mē bhūtihētuḥ || 6 ||

mūrdhanyēṣō:’ñjalirmē dr̥ḍhataramiha tē badhyatē bandhapāśa-
-cchētrē dātrē sukhānāṁ bhajati bhuvi bhaviṣyadvidhātrē dyubhartrē |
atyantaṁ santataṁ tvaṁ pradiśa padayugē hanta santāpabhājā-
-masmākaṁ bhaktimēkāṁ bhagavata uta tē mādhavasyātha vāyōḥ || 7 ||

sābhrōṣṇābhīśuśubhraprabhamabhaya nabhō bhūribhūbhr̥dvibhūti-
-bhrājiṣṇurbhūrr̥bhūṇāṁ bhavanamapi vibhō:’bhēdi babhrē babhūvē |
yēna bhrūvibhramastē bhramayatu subhr̥śaṁ babhruvaddurbhr̥tāśān
bhrāntirbhēdāvabhāsastviti bhayamabhibhūrbhōkṣyatō māyibhikṣūn || 8 ||

yē:’muṁ bhāvaṁ bhajantē suramukhasujanārādhitaṁ tē tr̥tīyaṁ
bhāsantē bhāsuraistē sahacaracalitaiścāmaraiścāruvēṣāḥ |
vaikuṇṭhē kaṇṭhalagnasthiraśucivilasatkāntitāruṇyalīlā-
lāvaṇyāpūrṇakāntākucabharasulabhāślēṣasammōdasāndrāḥ || 9 ||

ānandānmandamandā dadati hi marutaḥ kundamandāranandyā-
-vartāmōdān dadhānā mr̥dupadamuditōdgītakaiḥ sundarīṇām |
vr̥ndairāvandyamuktēndvahimagumadanāhīndradēvēndrasēvyē
maukundē mandirē:’sminnaviratamudayanmōdināṁ dēvadēva || 10 ||

uttaptā:’tyutkaṭatviṭ prakaṭakaṭakaṭadhvānasaṅghaṭ-ṭanōdya-
-dvidyudvyūḍhasphuliṅgaprakaravikiraṇōtkvāthitē bādhitāṅgān |
udgāḍhaṁ pātyamānā tamasi tata itaḥ kiṅkaraiḥ paṅkilē tē
paṅktirgrāvṇāṁ garimṇā glapayati hi bhavadvēṣiṇō vidvadādya || 11 ||

asminnasmadgurūṇāṁ haricaraṇaciradhyānasanmaṅgalānāṁ
yuṣmākaṁ pārśvabhūmiṁ dhr̥taraṇaraṇikasvargisēvyāṁ prapannaḥ |
yastūdāstē sa āstē:’dhibhavamasulabhaklēśanirmūkamasta-
-prāyānandaṁ kathañcinna vasati satataṁ pañcakaṣṭē:’tikaṣṭē || 12 ||

kṣut kṣāmān rūkṣarakṣōradakharanakharakṣuṇṇavikṣōbhitākṣā-
-nāmagnānāndhakūpē kṣuramukhamukharaiḥ pakṣibhirvikṣatāṅgān |
pūyāsr̥ṅmūtraviṣṭhākr̥mikulakalilē tatkṣaṇakṣiptaśaktyā-
-dyastravrātārditāṁstvaddviṣa upajihatē vajrakalpā jalūkāḥ || 13 ||

mātarmē mātariśvan pitaratulagurō bhrātariṣṭāptabandhō
svāmin sarvāntarātmannajara jarayitarjanmamr̥tyāmayānām |
gōvindē dēhi bhaktiṁ bhavati ca bhagavannūrjitāṁ nirnimittāṁ
nirvyājāṁ niścalāṁ sadguṇagaṇabr̥hatīṁ śāśvatīmāśu dēva || 14 ||

viṣṇōrattyuttamatvādakhilaguṇagaṇaistatra bhaktiṁ gariṣṭhāṁ
āśliṣṭē śrīdharābhyāmamumatha parivārātmanā sēvakēṣu |
yaḥ sandhattē viriñcaśvasanavihagapānantarudrēndrapūrvē-
-ṣvādhyāyaṁstāratamyaṁ sphuṭamavati sadā vāyurasmadgurustam || 15 ||

tattvajñān muktibhājaḥ sukhayisi hi gurō yōgyatātāratamyā-
-dādhatsē miśrabuddhiṁstridivanirayabhūgōcarān nityabaddhān |
tāmisrāndhādikākhyē tamasi subahulaṁ duḥkhayasyanyathājñān
viṣṇōrājñābhiritthaṁ śr̥tiśatamitihāsādi cākarṇayāmaḥ || 16 ||

vandē:’haṁ taṁ hanūmāniti mahitamahāpauruṣō bāhuśālī
khyātastē:’gryō:’vatāraḥ sahita iha bahubrahmacaryādidharmaiḥ |
sasnēhānāṁ sahasvānaharaharahitaṁ nirdahan dēhabhājāṁ
aṁhōmōhāpahō yaḥ spr̥hayati mahatīṁ bhaktimadyāpi rāmē || 17 ||

prākpañcāśatsahasrairvyavahitamahitaṁ yōjanaiḥ parvataṁ tvaṁ
yāvatsañjīvanādyauṣadhanidhimadhikaprāṇa laṅkāmanaiṣiḥ |
adrākṣīdutpatantaṁ tata uta girimutpāṭayantaṁ gr̥hītvā
yāntaṁ khē rāghavāṅghrau praṇatamapi tadaikakṣaṇē tvāṁ hi lōkaḥ || 18 ||

kṣiptaḥ paścātsatsalīlaṁ śatamatulamatē yōjanānāṁ sa ucca-
-stāvadvistāravaṁścāpyupalalava iva vyagrabuddhyā tvayā:’taḥ |
svasvasthānasthitātisthiraśakalaśilājālasaṁślēṣanaṣṭa-
-chchēdāṅkaḥ prāgivābhūt kapivaravapuṣastē namaḥ kauśalāya || 19 ||

dr̥ṣṭvā duṣṭādhipōraḥ sphuṭitakanakasadvarma ghr̥ṣṭāsthikūṭaṁ
niṣpiṣṭaṁ hāṭakādriprakaṭataṭataṭākātiśaṅkō janō:’bhūt |
yēnā:’jau rāvaṇāripriyanaṭanapaṭurmuṣṭiriṣṭaṁ pradēṣṭuṁ
kiṁ nēṣṭē mē sa tē:’ṣṭāpadakaṭakataṭitkōṭibhāmr̥ṣṭakāṣṭhaḥ || 20 ||

dēvyādēśapraṇītidr̥hiṇaharavarāvadhyarakṣōvighātā-
-dyāsēvōdyaddayārdraḥ sahabhujamakarōdrāmanāmā mukundaḥ |
duṣprāpē pāramēṣṭhyē karatalamatulaṁ mūrdhivinyasya dhanyaṁ
tanvanbhūyaḥ prabhūtapraṇayavikasitābjēkṣaṇastvēkṣamāṇaḥ || 21 ||

jaghnē nighnēna vighnō bahulabalabakadhvaṁsanādyēna śōca-
-dviprānukrōśapāśairasuvidhr̥tisukhasyaikacakrājanānām |
tasmai tē dēva kurmaḥ kurukulapatayē karmaṇā ca praṇāmān
kirmīraṁ durmatīnāṁ prathamamatha ca yō narmaṇā nirmamātha || 22 ||

nirmr̥dnannatyayatnaṁ vijaravara jarāsandhakāyāsthisandhīn
yuddhē tvaṁ svadhvarē vā paśumiva damayan viṣṇupakṣadviḍīśam |
yāvatpratyakṣabhūtaṁ nikhilamakhabhujaṁ tarpayāmāsithāsau
tāvatyā:’yōji tr̥ptyā kimu vada bhagavan rājasūyāśvamēdhē || 23 ||

kṣvēlākṣīṇāṭ-ṭahāsaṁ tava raṇamarihannudgadōddāmabāhōḥ
bahvakṣauhiṇyanīkakṣapaṇasunipuṇaṁ yasya sarvōttamasya |
śuśrūṣārthaṁ cakartha svayamayamatha saṁvaktumānandatīrtha-
-śrīmannāmansamarthastvamapi hi yuvayōḥ pādapadmaṁ prapadyē || 24 ||

dr̥hyantīṁ hr̥dr̥haṁ māṁ dr̥tamanila balāddrāvayantīmavidyā-
-nidrāṁ vidrāvya sadyōracanapaṭumathā:’pādya vidyāsamudra |
vāgdēvī sā suvidyādraviṇada viditā draupadī rudrapatnyā-
-dudriktā drāgabhadrādrahayatu dayitā pūrvabhīmā:’jñayā tē || 25 ||

yābhyāṁ śuśrūṣurāsīḥ kurukulajananē kṣatraviprōditābhyāṁ
brahmabhyāṁ br̥ṁhitābhyāṁ citasukhavapuṣā kr̥ṣṇanāmāspadābhyām |
nirbhēdābhyāṁ viśēṣādvivacanaviṣayābhyāmamūbhyāmubhābhyāṁ
tubhyaṁ ca kṣēmadēbhyaḥ sarisijavilasallōcanēbhyō namō:’stu || 26 ||

gacchan saugandhikārthaṁ pathi sa hanumataḥ pucchamacchasya bhīmaḥ
prōddhartuṁ nāśakatsa tvamumuruvapuṣā bhīṣayāmāsa cēti |
pūrṇajñānaujasōstē gurutama vapuṣōḥ śrīmadānandatīrtha
krīḍāmātraṁ tadētat pramadada sudhiyāṁ mōhaka dvēṣabhājām || 27 ||

bahvīḥ kōṭīraṭīkaḥ kuṭalakaṭumatīnutkaṭāṭōpakōpān
drākca tvaṁ satvaratvāccaraṇada gadayā pōthayāmāsithārīn |
unmathyātathyamithyātvavacanavacanānutpathasthāṁstathā:’nyān
prāyacchaḥ svapriyāyai priyatamakusumaṁ prāṇa tasmai namastē || 28 ||

dēhādutkrāmitānāmadhipatirasatāmakramādvakrabuddhiḥ
kruddhaḥ krōdhaikavaśyaḥ krimiriva maṇimān duṣkr̥tī niṣkriyārtham |
cakrē bhūcakramētya krakacamiva satāṁ cētasaḥ kaṣṭaśāstraṁ
dustarkaṁ cakrapāṇērguṇagaṇavirahaṁ jīvatāṁ cādhikr̥tya || 29 ||

tadduṣprēkṣānusārātkatipayakunarairādr̥tō:’nyairvisr̥ṣṭō
brahmā:’haṁ nirguṇō:’haṁ vitathamidamiti hyēṣa pāṣaṇḍavādaḥ |
tadyuktyābhāsajālaprasaraviṣatarūddāhadakṣapramāṇa-
-jvālāmālādharāgniḥ pavana vijayatē tē:’vatārastr̥tīyaḥ || 30 ||

ākrōśantō nirāśā bhayabharavivaśasvāśayāśchinnadarpā
vāśantō dēśanāśasviti bata kudhiyāṁ nāśamāśādaśā:’śu |
dhāvantō:’ślīlaśīlā vitathaśapathaśāpāśivāḥ śāntaśauryā-
-stvadvyākhyāsiṁhanādē sapadi dadr̥śirē māyigōmāyavastē || 31 ||

triṣvapyēvāvatārēṣvaribhirapaghr̥ṇaṁ hiṁsitō nirvikāraḥ
sarvajñaḥ sarvaśaktiḥ sakalaguṇagaṇāpūrṇarūpapragalbhaḥ |
svacchaḥ svacchandamr̥tyuḥ sukhayasi sujanaṁ dēva kiṁ citramatra
trātā yasya tridhāmā jagaduta vaśagaṁ kiṅkarāḥ śaṅkarādyāḥ || 32 ||

udyanmandasmitaśrīmr̥du madhumadhurālāpapīyūṣadhārā-
-pūrāsēkōpaśāntāsukhasujanamanōlōcanāpīyamānam |
sandrakṣyē sundaraṁ sanduhadiha mahadānandamānandatīrtha
śrīmadvaktrēndubimbaṁ duratanududitaṁ nityadā:’haṁ kadā nu || 33 ||

prācīnācīrṇapuṇyōccayacaturatarācārataścārucittā-
-natyuccāṁ rōcayantīṁ śruticitavacanāṁ śrāvakāṁścōdyacuñcūn |
vyākhyāmutkhātaduḥkhāṁ ciramucitamahācārya cintāratāṁstē
citrāṁ sacchāstrakartāścaraṇaparicarāñchrāvayāsmāṁśca kiñcit || 34 ||

pīṭhē ratnōkapaklr̥ptē rucirarucimaṇijyōtiṣā sanniṣaṇṇaṁ
brahmāṇaṁ bhāvinaṁ tvāṁ jvalati nijapadē vaidikādyā hi vidyāḥ |
sēvantē mūrtimatyaḥ sucarita caritaṁ bhāti gandharva gītaṁ
pratyēkaṁ dēvasaṁsatsvapi tava bhagavannartitadyōvadhūṣu || 35 ||

sānukrōśairajasraṁ janimr̥tinirayādyūrmimālāvilē:’smin
saṁsārābdhau nimagnān śaraṇamaśaraṇānicchatō vīkṣya jantūn |
yuṣmābhiḥ prārthitaḥ san jalanidhiśayanaḥ satyavatyāṁ maharṣē-
-rvyaktaścinmātramūrtirna khalu bhagavataḥ prākr̥tō jātu dēhaḥ || 36 ||

astavyastaṁ samastaśrutigatamadhamai ratnapūgaṁ yathā:’ndhai-
-rarthaṁ lōkōpakr̥tyai guṇagaṇanilayaḥ sūtrayāmāsa kr̥tsnam |
yō:’sau vyāsābhidhānastamahamaharaharbhaktitastvatprasādāt
sadyō vidyōpalabdhyai gurutamamaguruṁ dēvadēvaṁ namāmi || 37 ||

ājñāmanyairadhāryāṁ śirasi parisaradraśmikōṭīrakōṭau
kr̥ṣṇasyākliṣṭakarmā dadhadanusarāṇādarthitō dēvasaṅghaiḥ |
bhūmāvāgatya bhūmannasukaramakarōrbrahmasūtrasya bhāṣyaṁ
durbhāṣyaṁ vyasya dasyōrmaṇimata uditaṁ vēdasadyuktibhistvam || 38 ||

bhūtvā kṣētrē viśuddhē dvijagaṇanilayē raupyapīṭhābhidhānē
tatrāpi brahmajātistribhuvanaviśadē madhyagēhākhyagēhē |
pārivrājyādhirājaḥ punarapi badarīṁ prāpya kr̥ṣṇaṁ ca natvā
kr̥tvā bhāṣyāṇi samyag vyatanuta ca bhavān bhāratārthaprakāśam || 39 ||

vandē taṁ tvāṁ supūrṇapramatimanudināsēvitaṁ dēvavr̥ndaiḥ
vandē vandārumīśē śriya uta niyataṁ śrīmadānandatīrtham |
vandē mandākinīsatsaridamalajalāsēkasādhikyasaṅgaṁ
vandē:’haṁ dēva bhaktyā bhavabhayadahanaṁ sajjanānmōdayantam || 40 ||

subrahmaṇyākhyasūrēḥ suta iti subhr̥śaṁ kēśavānandatīrtha-
śrīmatpādābjabhaktaḥ stutimakr̥ta harērvāyudēvasya cāsya |
tatpādārcādarēṇa grathitapadalasanmālayā tvētayā yē
saṁrādhyāmū namanti pratatamatiguṇā muktimētē vrajanti || 41 ||

atha śrīnakhastutiḥ |

pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā
kumbhōccādrivipāṭanādhikapaṭupratyēkavajrāyitāḥ |
śrīmatkaṇṭhīravāsya pratata sunakharā dāritārātidūra-
pradhvastadhvāntaśāntapravitatamanasā bhāvitā nākivr̥ndaiḥ || 1 ||

lakṣmīkānta samantatō:’vikalayan naivēśitustē samaṁ
paśyāmyuttamavastu dūrataratō:’pāstaṁ rasō yō:’ṣṭamaḥ |
yadrōṣōtkaradakṣanētrakuṭilaprāntōtthitāgnisphurat
khadyōtōpamavisphuliṅgabhasitā brahmēśaśakrōtkarāḥ || 2 ||

iti śrītrivikramapaṇḍitācārya viracitā vāyustutiḥ samāptā |

Also Read:

Vayu Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil

Vayu Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top