Templesinindiainfo

Best Spiritual Website

108 Names of Guru Brihaspati Lyrics in English

Brhaspati or Brihaspati or Bruhaspati, also known as the guru of the gods and Chakshas, is a Hindu god and a Vedic deity. He is considered as the personification of piety and religion and the chief “offering of prayers and sacrifices to the gods”, with which he intercedes in the name of humanity.

He is the guru of the gods and the sworn enemy of Shukracharya, the demon guru. He is also known as Ganapati and Guru, the god of wisdom and eloquence.

He is described as yellow or golden color and has the following divine attributes: a staff, a lotus and beads. He presides over ‘Guru-var’ or Thursday.

In astrology, Brhaspati is the ruler of Jupiter and is often identified with the planet.

Guru Brihaspati Ashtottara Shatanamavali in English:

॥ śrī br̥haspati aṣṭōttaraśatanāmāvalī ॥
ōṁ guravē namaḥ |
ōṁ guṇavarāya namaḥ |
ōṁ gōptrē namaḥ |
ōṁ gōcarāya namaḥ |
ōṁ gōpatipriyāya namaḥ |
ōṁ guṇinē namaḥ |
ōṁ guṇavatāṁ śrēṣṭhāya namaḥ |
ōṁ gurūṇāṁ guravē namaḥ |
ōṁ avyayāya namaḥ | 9 |

ōṁ jētrē namaḥ |
ōṁ jayantāya namaḥ |
ōṁ jayadāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ jayāvahāya namaḥ |
ōṁ āṅgīrasāya namaḥ |
ōṁ adhvarāsaktāya namaḥ |
ōṁ viviktāya namaḥ | 18 |

ōṁ adhvarakr̥tparāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ vaśyāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vāgvicakṣaṇāya namaḥ |
ōṁ cittaśuddhikarāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ caitrāya namaḥ | 27 |

ōṁ citraśikhaṇḍijāya namaḥ |
ōṁ br̥hadrathāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ abhīṣṭadāya namaḥ |
ōṁ surācāryāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surakāryahitaṅkarāya namaḥ |
ōṁ gīrvāṇapōṣakāya namaḥ | 36 |

ōṁ dhanyāya namaḥ |
ōṁ gīṣpatayē namaḥ |
ōṁ girīśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dhīvarāya namaḥ |
ōṁ dhiṣaṇāya namaḥ |
ōṁ divyabhūṣaṇāya namaḥ |
ōṁ dēvapūjitāya namaḥ |
ōṁ dhanurdharāya namaḥ | 45 |

ōṁ daityahantrē namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ dāridryanāśanāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dakṣiṇāyanasambhavāya namaḥ |
ōṁ dhanurmīnādhipāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ dhanurbāṇadharāya namaḥ | 54 |

ōṁ harayē namaḥ |
ōṁ āṅgīrasābjasañjatāya namaḥ |
ōṁ āṅgīrasakulōdbhavāya namaḥ |
ōṁ sindhudēśādhipāya namaḥ |
ōṁ dhīmatē namaḥ |
ōṁ svarṇavarṇāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ hēmāṅgadāya namaḥ |
ōṁ hēmavapuṣē namaḥ | 63 |

ōṁ hēmabhūṣaṇabhūṣitāya namaḥ |
ōṁ puṣyanāthāya namaḥ |
ōṁ puṣyarāgamaṇimaṇḍalamaṇḍitāya namaḥ |
ōṁ kāśapuṣpasamānābhāya namaḥ |
ōṁ kalidōṣanivārakāya namaḥ |
ōṁ indrādidēvōdēvēśāya namaḥ |
ōṁ dēvatābhīṣṭadāyakāya namaḥ |
ōṁ asamānabalāya namaḥ |
ōṁ sattvaguṇasampadvibhāsurāya namaḥ | 72 |

ōṁ bhūsurābhīṣṭadāya namaḥ |
ōṁ bhūriyaśasē namaḥ |
ōṁ puṇyavivardhanāya namaḥ |
ōṁ dharmarūpāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharmapālanāya namaḥ |
ōṁ sarvavēdārthatattvajñāya namaḥ |
ōṁ sarvāpadvinivārakāya namaḥ | 81 |

ōṁ sarvapāpapraśamanāya namaḥ |
ōṁ svamatānugatāmarāya namaḥ |
ōṁ r̥gvēdapāragāya namaḥ |
ōṁ r̥kṣarāśimārgapracāravatē namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ satyasaṅkalpamānasāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ | 90 |

ōṁ sarvavēdāntavidē namaḥ |
ōṁ varāya namaḥ |
ōṁ brahmaputrāya namaḥ |
ōṁ brāhmaṇēśāya namaḥ |
ōṁ brahmavidyāviśāradāya namaḥ |
ōṁ samānādhikanirmuktāya namaḥ |
ōṁ sarvalōkavaśaṁvadāya namaḥ |
ōṁ sasurāsuragandharvavanditāya namaḥ |
ōṁ satyabhāṣaṇāya namaḥ | 99 |

ōṁ br̥haspatayē namaḥ |
ōṁ surācāryāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ śubhalakṣaṇāya namaḥ |
ōṁ lōkatrayaguravē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvatō vibhavē namaḥ |
ōṁ sarvēśāya namaḥ | 108 |

ōṁ sarvadātuṣṭāya namaḥ |
ōṁ sarvadāya namaḥ |
ōṁ sarvapūjitāya namaḥ |

Also Read:

108 Names of Brihaspati Ashtottarshat Naamavali Lyrics in English | Hindi | Kannada | Telugu | Tamil

108 Names of Guru Brihaspati Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top