Templesinindiainfo

Best Spiritual Website

Bilvashtakam 2 in Hindi

Bilvashtakam 2 in Hindi:

बिल्वाष्टकम् २

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं ॥ 1 ॥

त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ॥ 2 ॥

कोटि कन्या महादानं तिलपर्वत कोटयः |
काञ्चनं क्षीलदानेन एकबिल्वं शिवार्पणं ॥ 3 ॥

काशीक्षेत्र निवासं च कालभैरव दर्शनं |
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ॥ 4 ॥

इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः |
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ॥ 5 ॥

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा |
तटाकानिच सन्धानम् एकबिल्वं शिवार्पणं ॥ 6 ॥

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं |
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ॥ 7 ॥

उमया सहदेवेश नन्दि वाहनमेव च |
भस्मलेपन सर्वाङ्गम् एकबिल्वं शिवार्पणं ॥ 8 ॥

सालग्रामेषु विप्राणां तटाकं दशकूपयोः |
यज्नकोटि सहस्रस्च एकबिल्वं शिवार्पणं ॥ 9 ॥

दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ |
कोटिकन्या महादानम् एकबिल्वं शिवार्पणं ॥ 10 ॥

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं |
अघोर पापसंहारम् एकबिल्वं शिवार्पणं ॥ 11 ॥

सहस्रवेद पाटेषु ब्रह्मस्तापन मुच्यते |
अनेकव्रत कोटीनाम् एकबिल्वं शिवार्पणं ॥ 12 ॥

अन्नदान सहस्रेषु सहस्रोप नयनं तधा |
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ॥ 13 ॥

बिल्वस्तोत्रमिदं पुण्यं यः पठेश्शिव सन्निधौ |
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ॥ 14 ॥

Also Read:

Shiva Stotram – Bilvashtakam Sloka 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Marathi | Telugu | Tamil

Bilvashtakam 2 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top