Templesinindiainfo

Best Spiritual Website

Ardhanari Nateshvara Stotram Lyrics in Marathi

Ardhanari Nateshwara Stotram in Marathi: ॥ अर्धनारी नटेश्वर स्तोत्रम ॥ चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवयै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कॄतस्मरायै विकॄतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ चलत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गादाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय […]

Ardhanarishvari Ashtottarashatanama Stotram Lyrics in Marathi

Shri Ardhanarishvara Ashtottara Shatanamavali in Marathi: ॥ ardhanarisvaryastottarasatanamastotram ॥ चामुण्डिकाम्बा श्रीकन्ठः पार्वती परमेश्वरः . महाराघ्य़ीमहादेवस्सदाराध्या सदाशिवः || 1 || शिवार्धाण्‍गी शिवार्धाण्‍गो भैरवी कालभैरवः . शक्ति त्रितय रूपाढ्या मूर्तित्रितय रूपवान || 2 || कामकोटिसुपीठस्था काशी क्षेत्र समाश्रयः . दाक्षायनी दक्षवैरी शूलिनि शूलधारकः || 3 || ह्रींकार पञ्जर शुकी हरिशन्कर रूपवान . श्रीमद्गनेशजननी षडानन सुजन्मभूः || 4 […]

Sri Shiva Jataajoota Stutih Lyrics in English

Shrishiva Jataajoota Stutih in English: ॥ shrI shiva jaTaajUTa stutiH ॥ sa dhUrjaTijaTaajUTO jaayataaM vijayaaya vaH | yatraikapalitabhraantiM karOtyadyaapi jaahnavI || 1 || chUDaapIDakapaalasa~gkulagalanmandaakinIvaarayO vidyatpraayalalaaTalOchanapuTajyOtirvimishratviShaH | paantu tvaamakaThOrakEtakashiKaasandigdhamugdhEndavO bhUtEshasya bhuja~ggavallivalayasra~gnaddhajUTaajaTaaH || 2 || ga~ggaavaaribhirukShitaaH phaNiphaNairutpallavaastacCiKaa- ratnaiH kOrakitaaH sitaaMshukalayaa smEraikapuShpashriyaH | aanandaashrupariplutaakShihutabhugdhUmairmiladdOhadaa naalpaM kalpalataaH phalaM dadatu vO&bhIShTaM jaTaa dhUrjaTEH || 3 || iti shrIshivajaTaajUTastutiH samaaptaa || […]

Kashipanchakam Lyrics in Marathi

Kashi Panchakam in Marathi: ॥ काशि पन्चकम ॥ मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च . घ्य़ानप्रवाहा विमलादिगण्‍गा सा काशिकाहं निजबोधरूपा || 1 || यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम.ह . सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा || 2 || कोशेश्हु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम.ह . साक्शी शिवः सर्वगतो.अन्तरात्मा सा काशिकाहं निजबोधरूपा || 3 || काश्यां हि काश्यते काशी […]

Goshtheshvaraashtakam Lyrics in Marathi

Goshtheshvara Ashtakam in Marathi: ॥ गोष्ठेश्वराष्टकम ॥ सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित\- श्रीचिद्व्योम्नि चिदर्करूपममलं यद ब्रह्म तत्त्वं परम | निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक\- संभूतं सत पुरतो विभात्यहह तद्गोष्ठेशलिण्गात्मना || 1 || सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला चिच्च्हक्तिर्जडशक्तिकैतववशात काञ्चीनदीत्वं गता | वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा || 2 || श्रीमद्राजतशैलशृण्गविलसच्च्ह्रीमद्गुहायां मही\- वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिण्गाकृतिः | सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे वल्मीके किल गोष्ठनायकमहालिण्गात्मना भासते || […]

Chandramaulishvara Varnamala Stutih Lyrics in Marathi

Chandramaulishvwra Varnamala Stutih in Marathi: ॥ चन्द्रमौलीश्वर वर्णमाला स्तुति ॥ श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये । यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ 1 ॥ चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः । प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ 2 ॥ द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः । द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ 3 ॥ मौले मन्दाकिनि यस्य मालती मालिका […]

Jambhunata Ashtakam Lyrics in Marathi

Jambhunatashtakam in Marathi: ॥ जम्बुनाताष्टकम ॥ . श्री श्रीधरवेङ्कटेशार्येण विरचितम . कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः . जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः || 1 || श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः . अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः || 2 || कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः . श्रीमान दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः || 3 || शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः . करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः || 4 || गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम . दिव्यं किमप्यकुण्ठं […]

Various Hymns on Lord Shri Daxinamurti Lyrics in Marathi

Various Hymns on Lord Shri Dakshinamurti Stotram in Marathi: ॥ (कुछ) श्री दक्षिणामूर्ति स्तुति ॥ दक्षिणामूर्ति स्तुति मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्टान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलितचिन्मुद्रमानन्दरूपं स्वात्मारामं मुदितवदनं दशिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां घ्य़ानदातारमारात । त्रिभुवनगुरुमीशं दशिणामूर्तिदेवं जननमरणदुःखच्च्हेददशं नमामि ॥ चित्रं वटतरोर्मूले वृद्दाः शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्हिन्नसंशयाः ॥ निधये सर्वविद्यानां भिषजे […]

Shri Daxinamurti Stotram Lyrics in Marathi

श्री दशिणामूर्ति स्तोत्रम Lyrics in Marathi: अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले । तद्दाम दाशिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम ॥ 1 ॥ अद्राशमशीणदयानिधानमाचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम ॥ 2 ॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम ॥ 3 ॥ अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम । कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम ॥ 4 ॥ ममाद्यदेवो […]

Scroll to top