Templesinindiainfo

Best Spiritual Website

Dakshinamurthy Varnamala Stotram Lyrics in Marathi

Dakshinamurti Varnamala Stotram in Marathi: ॥ दक्षिणामूर्ति वर्णमालास्तोत्रम ॥ आऊंमित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि . यस्याज्ञातः स्वस्वपदस्था विधिमुख्या\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि || 1 || नम्राण्‍गाणां भक्तिमतां यः पुरुषार्था\- न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः . पादाम्भोजाधस्तनितापस्मृतिमीशं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि || 2 || मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः संविन्मुद्रापुस्तकवीणाक्षगुणान्यम . हस्ताम्भोजैर्बिभ्रतमाराधितवन्त\- स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि || […]

Dakshinamurti Navaratna Malika Stotram Lyrics in Marathi

Shri Dakshinamurti Navaratna Malika Stotram in Marathi: ॥ श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम ॥ मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेश्हमुकुलीकृतपाणिपद्मम | ह | मन्दस्मितं मधुरवेश्हमुदारमाद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम | ह ॥ १ ॥ शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम | ह | वीणापुस्तकमक्शसूत्रवलयं व्याख्यानमुद्रांकरै\- र्बिभ्राणं कलये हृदा मम सदा शास्तारमिश्ह्टार्थदम |ह ॥ २ ॥ कर्पूरपात्रमरविन्ददळायताक्शं कर्पूरशीतलहृदं करुणाविलासम | […]

Dyana Slokas of Maheshwara Moortham Lyrics in Marathi

Dyana Slokas of Maheshwara Moortham in Marathi: ॥ माहेश्वर मूर्थम ध्यान श्लोका ॥ भिक्शाटनर शुक्लापम.ह शुभलोचनम.ह दूर्वांकुरम.ह दक्शिणे वामेशूल कपाल सम्युतकरम.ह सत्पादुकम.ह पादयोः । लम्बत पिण्‍ग जटाधरम.ह शशिधरम.ह दक्शे मृगम.ह वामहे भिक्शा पात्रधरम.ह सकुण्डपिठरम.ह भिक्शाटनेशम.ह भजे ॥ कामारि भस्मोद.ह्धूळित विग्रहम.ह शशिधरम.ह गंगाफणि मण्डितम.ह टंकम.ह कृश्ह्णमृगम.ह तथानममलम.ह वीरासने सुस्थितम.ह । अंगे सव्यकरे परम.ह करतलम.ह विन्यस्य योगेरतम.ह […]

Nirvana Dasakam Lyrics in Marathi

Dasa Sloki or Nirvana Dasakam in Marathi: ॥ निर्वाण दसकं ॥ निर्वाणदशकं । न भूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूहः । अनैकान्तिकत्वात्सुषुप्त्यैकसिद्धस्तदेकोऽवशिष्टः शिवः केवलोऽहम ॥ 1 ॥ न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि । अनात्माश्रयोऽहं ममाध्यासहानात्तदेकोऽवशिष्टः शिवः केवलोऽहम ॥ 2 ॥ न माता पिता वा न देवा न […]

Abhayankaram Shivarakshaastotram Lyrics in Marathi

Abhayankaram Shiva Rakshaa Stotram in Marathi: ॥ अभयङ्करं शिवरक्षास्तोत्रम ॥ अभयङ्करं शिवरक्षास्तोत्रम । अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप छन्दः, श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम । अपारं परमोदारं चतुर्वर्गस्य साधनम ॥ 1 ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥ गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः । नयने […]

Shri Kashivishvanatha Stotram Lyrics in Marathi

Sri Kashi Vishwanath Stotram in Marathi: ॥ श्री काशीविश्वनाथ स्तोत्रम ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम ॥ 1 ॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थैरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गळम ॥ 2 ॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरानन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । […]

Shivastavarajah Lyrics in Marathi

Shiva Stavarajah in Marathi: ॥ शिवस्तवराज ॥ सूत उवाच ॥ एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ 1 ॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ 2 ॥ नारद उवाच ॥ ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम । कृपया परया देव यत्पृच्छामि तदुच्यताम ॥ 3 ॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि […]

Gaurigirisha Stotram Lyrics in Marathi

Gaurigirisha Stotram in Marathi: ॥ गौरीगिरीश स्तोत्रम ॥ चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 1 ॥ अन्योन्यार्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ चन्द्रार्धांचितशेखरा प्रणमतामिष्टर्थदौ सत्वरम । शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 2 ॥ सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 3 […]

Shivapadadi Keshanta Varnana Stotram Lyrics in Marathi

Shivapadadi Keshanta Varnana Stotram in Marathi: ॥ शिवपादादि केशान्त वर्णन स्तोत्रम ॥ कल्याणं नो विधत्तां कटकतटलसत्कल्पवाहीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ 1 ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिवृढः पूस्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । […]

Scroll to top