Templesinindiainfo

Best Spiritual Website

Shivakeshadi Padanta Varnana Stotram Lyrics in Marathi

Shivakeshadi Padanta Varnana Stotram in Marathi: ॥ शिवकेशादि पादान्त वर्णन स्तोत्रम ॥ देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्यत- प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ 1 ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम ॥ 2 ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मस्तकं स्तादस्तोकापत्तिकऋत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ 3 ॥ भूत्यै […]

Bhedabhanggaabhidhaana Stotram Lyrics in Marathi

Bhedabhanggaabhidhaana in Marathi: ॥ भेदभङ्गाभिधानस्तोत्रम ॥ चतुर्वाहनाभ्यम्बुजाद्भूतवन्तं भवन्तं भवच्छेदकर्तारमुग्रम । मुखानां चतुष्कं दधानं प्रधानं शिवं सृष्टिकर्तारमीशानमीडे ॥ 1 ॥ उमाङ्कश्रितं स्वं करं चोत्क्षिपन्तं गिरीशोत्तमाङ्गस्थचन्द्रं दिधीर्षुम । मुहुर्गर्जितं सस्मितं सर्वपूज्यं शिवं विघ्नहर्तारमीशानमीडे ॥ 2 ॥ सुमेरोः समन्तात्सदैवाशु यन्तं सहस्रोस्रभासा नभो भासयन्तम । जगद्भद्रहेतोर्धृतानेकरूपं शिवं व्याधिहर्तारमीशानमीडे ॥ 3 ॥ रमाजानकीरुक्मिणीजाम्बवत्याद्यनेकस्वशक्तिस्फुरद्वामभागम । हृषीकेशरामाघशित्र्वादिसंज्ञं शिवं सर्वदातारमीशानमीडे ॥ 4 ॥ […]

Aparadhabanjana Stotram Lyrics in Marathi

Aparadhabanjana Stotram in Marathi: ॥ अपराध भञ्जन स्तोत्रम ॥ शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमपि वरं दक्षिणाङ्गे वहन्तम । नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं भजामि ॥ 1 ॥ वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं […]

Mahadeva Ashtakam Lyrics in Marathi

Mahadeva Ashtakam in Marathi: ॥ महादेवाष्टकम ॥ शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं महेशानं शंभुं सकलसुरसंसेव्यचरणम । गिरीशं गौरीशं भवभयहरं निष्कळमजं महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 1 ॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम ॥ 2 ॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम । करोटीखट्वाङ्गे ह्युरसि च […]

Nirvana Shatakam Stotra Lyrics in Marathi and Meaning

Adi Shankaracharya has composed Nirvana Shatakam Stotram. Shatakam is a Sanskrit word that means Six and the Nirvana Shatkam Sloka comprises of Six Stanzas. Nirvanasatakam Stotram repeats the word “Shivoham” which means “I am Shiva”. Nirvaana Shatkam / Nirvana Shatkam was written by Annamacharya Adi Shankaracharya. Nirvana Shatakam Stotra Lyrics in Marathi: ॥ निर्वाणषट्कम ॥ […]

Bilvashtakam 2 in Marathi

Bilvashtakam 2 in Marathi:  बिल्वाष्टकम  2 त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम ।त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम ॥ 1 ॥ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः ।शिवपूजां करिष्यामि ह्येकबिल्वम शिवार्पणम ॥ 2 ॥ अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम शिवार्पणम ॥ 3 ॥ शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत ।सोमयज्ञमहापुण्यम ह्येकबिल्वम शिवार्पणम ॥ 4 ॥ दन्तिकोटिसहस्राणि अश्वमेधशतानि च ।कोटिकन्यामहादानम ह्येकबिल्वम शिवार्पणम ॥ 5 ॥ […]

Bhakta Sharana Stotram Lyrics in Marathi

Bhakta Sharana Stotram in Marathi: ॥ भक्तशरणस्तोत्रम ॥ भक्त शरण स्तोत्रम आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥ द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ 2 ॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । घर्मोऽयं किल लोकानार्द्रान कुरुतेऽद्य गौरीश ॥ 3 ॥ आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । आर्द्रर्क्ष एवोत्सव माह […]

Shankaraashtakam Lyrics in Marathi

Shankaraashtakam Lyrics in Marathi: ॥ शङ्कराष्टकम ॥ शीर्षजटागणभारं गरळाहारं समस्तसंहारम ॥ कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ 1 ॥ चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम ॥ कृतनरमस्तकमलं कालं कालस्य कोमलं वन्दे ॥ 2 ॥ कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम ॥ संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ 3 ॥ कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम ॥ विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ 4 ॥ त्रिपुरादिकदनुजान्तं […]

Shrikalantaka Ashtakam Lyrics in Marathi

Shrikalantaka Ashtakam in Marathi: ॥ श्रीकालान्तकाष्टकम ॥ श्रीकालान्तक अष्टकम कमलापतिमुखसुरवरपूजित काकोलभासितग्रीव । काकोदरपतिभूषण कालान्तक पाहि पार्वतीनाथ ॥ 1 ॥ कमलाभिमानवारणदक्षाङ्घ्रे विमलशेमुषीदायिन । नतकामितफलदायक कालान्तक पाहि पार्वतीनाथ ॥ 2 ॥ करुणासागर शंभो शरणागतलोकरक्षणधुरीण । कारण समस्तजगतां कालान्तक पाहि पार्वतीनाथ ॥ 3 ॥ प्रणतार्तिहरणदक्ष प्रणवप्रतिपाद्य पर्वतावास । प्रणमामि तव पदाब्जे कालान्तक पाहि पार्वतीनाथ ॥ 4 ॥ मन्दारनतजनानां […]

Shivaatharvasheersham Lyrics in Marathi

Shiva Atharva Sheersham in Marathi: ॥ शिवाथर्व शीर्षम ॥ ऒं देवा ह वै स्वर्गलोकमायंस्ते रुद्रमपृच्छन को भवानिति । सोऽब्रवीदहमेकः प्रथममासीद्वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशद्दिशश्चान्तरं प्राविशत । सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोऽहममधश्चोर्ध्वश्चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान स्त्रियश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुबूजगत्यनुष्टुप चाऽहं छन्दोऽहं सत्योऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं गौरहं गौर्यहमृगहं […]

Scroll to top