Templesinindiainfo

Best Spiritual Website

Aapad Udharana Hanumath Stotram Lyrics in Hindi

This Hanuman Stotras was Written by King Vibheeshana. Vibhishana is the younger brother of Rakshasa Ravana, the king of Lanka in the ancient Indian epic Ramayana. Though a Rakshasa himself, Vibhishana deserted king Ravana and joined Sri Rama’s army. After the death of Ravana, Lord Rama crowned Vibhishana as the king of Lanka before returning to Ayodhya.

Click here for Apaduddharaka Hanumath Stotram Meaning in English:

Apaduddharaka Hanumath Stotram in Hindi:

विभीषणकृतम्
श्रीहनुमते नमः । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण
ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे
सर्वकार्यसिद्ध्यर्थे च जपे विनियोगः ।
ध्यानम्
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् ।
हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं
बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥

मन्त्रः-ॐ नमो हनुमते रुद्राय ।
मम सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ॥

मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा ।
note अष्टवारं जपेत् ।
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ १ ॥

सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रयस्य संहारिन्नाञ्जनेय नमोऽस्तु ते ॥ २ ॥

आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहन्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ३ ॥

संसारसागरावर्तागतसम्भ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ४ ॥

राजद्वारे बिलद्वारे प्रवेशे भूतसङ्कुले ।
गजसिंहमहाव्याघ्रचोरभीषणकानने ॥ ५ ॥

महाभयेऽग्निसंस्थाने शत्रुसङ्गसमाश्रिते ।
शरणागतमर्त्यानां शरण्याय नमो नमः ॥ ६ ॥

प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धियशःकामान् प्राप्नुवन्ति न संशयः ॥ ७ ॥

कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां सन्ति न आपदः ॥ ८ ॥ नास्ति विपत्तयः
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ९ ॥

दुष्टदैत्यमहादर्पदलनाय महात्मने ।
ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ १० ॥

जप्त्वा स्तोत्रमिदं पुण्यं वसुवारं पठेन्नरः ।
राजस्थाने सभास्थाने वादे प्राप्ते जपेद्ध्रुवम् ॥ ११ ॥

विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १२ ॥

Also Read:

Apad Udharaka Hanuman Stotram Lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Aapad Udharana Hanumath Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top